________________
नैश-नैस्त्रिशिक]
नैश त्रि. (निशाया इदम्, निशा + अण्) रात्रिसम्बन्धी - तन्नैशं तिमिरमपाकरोति चन्द्र:शकुं० ६।२९। - नैशस्याचिर्हुतभुज इव छिन्नभूयिष्ठधूमाविक्रम० ११८ |
नैशिक त्रि. (निशायां भवम्, निशा + ठञ् ) शतभां थुनार, रात्रिथी व्यापेबुं- नृणामकृतचूडाणां विशुद्धिनैंशिकी स्मृता - मनु० ५ /६७ ।
शब्दरत्नमहोदधिः ।
१२९३
रातनुं | नैष्कर्म्य न. (निष्कर्मणो भावः ष्यञ् ) विधि प्रभारी हरेर्मनी त्याग अर्भ रहितपासुं न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते' -भगवद्गीतायाम् । नैष्कशतिक त्रि. (निष्कशतमस्त्यस्य ठञ् ) सो निष्ठना तोसनुं
नैष्कसहस्रिक त्रि. (निष्कसहस्रमस्त्यस्य ठञ्) ९८२ નિષ્કના તોલ સમાન.
नैश्चय न. (निश्चलस्य भावः ष्यञ् ) जयपशुं स्थिरता.. नैश्चित्य त्रि. ( निश्चितस्य भावः ष्यञ् ) पाओ विचार. नैश्श्रेयस त्रि. ( निश्श्रेयसाय हितम् अण्) भुक्तिनुं
डा.रए..
नैश्श्रेयसिक त्रि. (निश्श्रेयसं प्रयोजनमस्य ठक्) भोक्षनु
साधन.
नैषद्यिन् त्रि. (णेसज्जि, जै. प्रा.) निषद्या-पसांठी३५
આશને બેસનાર.
नैषध पुं. (निषधानां राजा, निषध + अण् ) निषधद्देशाधिपति राम, नज शुभ- स नैषधस्यार्थपतेः सुतायामुत्पादयामास निषिद्धशत्रुः - रघु० १८ ।१ । (न. नैषधं नलमधिकृत्य कृतो ग्रन्थः अण् ) श्रीहर्ष अवि રચિત નૈષધકાવ્ય’, જેમાં નળરાજાનું ચરિત્ર વર્ણવેલું छेते (त्रि. निषधोऽभिजनोऽस्य अण्) पोतानी કુળપરંપરાથી નિષધ દેશમાં નિવાસ કરનાર. नैषधीय त्रि. ( नैषधस्येदं छ) नम नृपतिनुं, नम राभनुं, નળ સમ્બન્ધી.
नैषध्य पुं. (निषधस्य तन्नृपस्यापत्यं पुमान्, निषध+य) નિષધ દેશના રાજાનો પુત્ર.
नैषाद पुं. (निषादस्यापत्यं निषाद + अञ्) निषाहनो पुत्र.
नैषादक त्रि. (निषादेन कृतं निषाद + वुञ् ) निषाहे रेसुं निषाहे जनावेसुं.
नैषादकि, नैषादि पुं. (निषादस्यापत्यं पुमान् अञ् अकङ्/ (पुं. निषादस्यापत्यं पुमान् आर्षे इञ्) નિષાદનો પુત્ર.
नैषिध पुं. (निषधः नलो वाचकतयाऽस्त्यस्य अण् पृषो.) नव नामनो दृक्षिणाग्नि
नैषेधिकी स्त्री. ( णिसीहीया, जै. प्रा. ) मोक्षगति. (स्त्री. णिसीहीया, जै. प्रा.) स्वाध्याय स्थान, पापडियानो त्याग, व्यापारान्तर.
Jain Education International
नैष्किक पुं. (निष्के स्वर्णे दीनारे तदागारे नियुक्तः
ठक्) जभनो हे शामनो उपरी अधिकारी, शेषाध्यक्ष (त्रि. निष्केण क्रीतं ठक् ) खेड निष्टुथी जरीहेतुं (त्रि. निष्कस्य विकारः ठञ् ) निष्ठनो विहार.
नैष्कृतिक त्रि. (निष्कृति + ठक्) जराज आयरशवाणु,
नीथ, दुपटी.
नैष्क्रमण त्रि. (निष्क्रमणे शिशोर्गृहाद् बहिर्गमनकाले दीयते तत्र कार्यं वा अञ्) जाजडने प्रथम जहार નીકાળતી વખતે દેવાતો પદાર્થ વગેરે, તે વખતનું
अभ. नैष्ठिक त्रि. (निष्ठा नाशपर्यन्तं ब्रह्मचर्येण तिष्ठति ठक् ) भरा पर्यन्त ब्रह्मयारी रहेनार, खेड भतना વ્રતમાં આસક્ત- જનોઈ દીધા પછી મરણ સુધી ब्रह्मयर्य व्रत पाणनार- 'नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ - गरुडपुराणे । (त्रि. निष्ठायां मरणे वा विहितः ठक् ) भरा वजते धतुं उर्भ वगेरे. विदधे विधिमस्य नैष्ठिकम् - रघु० ८।२५ । नैष्णिह्य न. ( निस्स्नेहस्य भावः ष्यञ् आर्षे षत्वम्) प्रीति रहितप, वीतरागता.
-
नैष्फल्य न. (निष्फलस्य भावः ष्यञ् ) झेगटपशु, व्यर्थपशु.
नैसर्गिक त्रि. (निसर्गादातः ठक् ) ुधरती, स्वाभावि -'अहं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः ' शाङ्करभाष्यम् । - नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न मुसलैरवताडनानि मा० ९।४९ । - रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकेमुन्नतत्वम्रघु० ५।३७ ।
नैसर्प पुं. (सप्प, जै. प्रा.) यवतीनां नव निधानभांनुं
એક, ગામ કે નગરનું વર્ણન જેમાં કરેલું હોય તે. नैस्त्रिंशिक पुं. (निस्त्रिंशः खड्गः प्रहरणमस्य निस्त्रिंश + ठक्) तसवार वडे सडनार सडवैयो..
For Private & Personal Use Only
www.jainelibrary.org