________________
नृतू-नृपवल्लभ
शब्दरत्नमहोदधिः।
१२८५
२०%81.
सुभा० ।
नृतू त्रि. (नृन् तूर्वति हिनस्ति, तू+क्विप्) मनुष्यसि ., | नृपगृह न. (नृपस्य गृहम्) २४भडेस, वेद.. માણસ મારનાર.
नृपञ्जय पुं. (नृपान् जयति, जि+खश्) ५२६८. मे. नृत्त न. (नृत्+भावे क्त) तास साथे. डावभाव. युक्त | नाय- नृत्तादस्याः स्थितमतितरां कान्तम्- नृपता स्त्री., नृपत्व न., (नृपस्य भावः तल+टाप्-त्व) मालवि० २७ । नृत्य २j -नृत्तज्ञशस्य प्रवराङ्गनानां २%a4j- “विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन"धनुष्करक्षत्रतपस्विनां च-बृहत्सं० ५१७३। नृत्तमय त्रि. (नृत्+मयट) नृत्यथा. परिपूर, माथी. नृपतिता स्त्री., नृपतित्व न. (नृपतेः भावः तल्+टाप्યુક્ત નાચવું.
त्व) २.14.j, क्षत्रिय दुव२५... नृत्य न. (नृत्+क्यप्) नाय, नाय, नृत्य. २. - नृपतिवल्लभ पुं. (नृपतीनां वल्लभः) मायुर्वेद अन्य
देवरुच्या प्रतीतो यस्तालमानरसाश्रयः । स प्रसिद्ध से औषध - -सूर्यवत्तेजसा चायं रसो विलासोऽङ्गविक्षेपो नृत्यमित्युच्यते बुधैः-सङ्गीतदामोदरे । नृपतिवल्लभः । अष्टादृश वटी खादेत् पवित्रः -“गोपाङ्गना नृत्यमनन्दयत्तम्'- भट्टि० । नृत्यं मयूरा सूर्यदर्शकः-रत्नावल्याम् । त्रि.) २८%ने वडा, विजहुः-रघु० १४।६९।
રાજપ્રિય. नृत्यत् त्रि. (नृत+शतृ) नायतुं, नाय ४२तुं नृपतिवल्लभा स्त्री. (नृपतेः वल्लभा) सन २४.. "नृत्यन्नीपामोदिपयोदानीलरम्यम् ।"
नृपत्नी स्त्री. (नृणां पतिः पालयित्री, नान्तादेशः नान्तत्वात् नृत्यप्रिय त्रि. (नृत्यं प्रियं यस्य) नृत्य सेन प्रिय होत स्त्रियां ङीप्) भसीन २१५४२नारी स्त्री. ते. (पुं.) शिव.
नृपद्रुम पुं. (नृपप्रियो द्रुमः) २भानु 93, रायन नृत्यप्रिया स्त्री. (नृत्यप्रिय+टाप्). ति:२वामी-0. अनुय२
वृक्ष. मे माता.
नृपप्रिय पुं. (नृपाणां प्रियः) वासनी. मे. त, मेड नृत्यमय त्रि. (नृत्य+मयट) नृत्यमय, नायथी. पू... ____ तनी इंगजी, मे तन , मो. नृत्यशाला स्त्री., नृत्यस्थान न. (नृत्यार्थं शाला/नृत्यार्थं (त्रि. नृपस्य प्रिय:) शान. प्रिय, साने, वडाद.
स्थानम्) नायवानु, स्थान-थियेटर, नृत्याभूमि., रंगभूमि. नृपप्रियफला स्त्री. (नृपप्रियं फलं यस्याः) tusनो नृदुर्ग न. (नृवेष्टितं दुर्गम्) मासो : २थो वगेरेथा छो, रिंगी. वाटाये दो seal.
| नृपप्रिया स्री. (नृपाणां प्रिया) पहूरी, ., २५%ाने. नृदेव पुं. (नृषु मध्ये देवः, ना देव इव वा) २५%81, नृपति.
नृपबदर पुं. (नृपप्रियो बदरः) भी20 पोरन 3, नृधर्म पुं. (नृणाम् धर्मः) भसीनो धर्म.
जाही बो२. नृधर्मन् पुं., त्रि. (नुर्नरस्येव धर्मोऽस्य+अनिच् समा०) | नृपमन्दिर न. (नृपस्य मन्दिरम्) २००४मद, पासाह. કુબેર, મનુષ્યના ધર્મવાળું.
नृपमाङ्गल्यक न. (नृपस्य माङ्गल्यं मङ्गलं यस्मात्+कप्) ननमन त्रि. (नभिर्नम्यते. नम+कर्मणि ल्यट न णत्वम)। आहल्यवक्ष ना १
માણસોથી પ્રણામ કરવા યોગ્ય દેવ વગેરે. नृपमान न, नृपाभीर पुं. (नृपस्य तद्भोजनस्य नृनाथ, नृप, नृपाल, नृपति पुं. (नृणां नाथः। नृन् मानभावेदकं वाद्यम् / नृपं तद्भोजनकालमभीरयति, नरान् पाति रक्षति, पा+क पा+डति/नृन् पालयति अभि+ई+क) २% मवाना समये. वागतुं पालि+अण्+नृन् पाति, पा+डति) २५%, नृपति, | वात्रि. मुझेर क्षत्रिय -"चतुर्योजनपर्यन्तमधिकारो नृपस्य च"- नृपलक्ष्म, नृपलिङ्ग न. (नृपस्य लक्ष्म/नृपस्य लिङ्गम्) ब्रह्मवै० ।-वेश्याङ्गनेव नृपनीतिरनेकरूपा- भर्तृ० छत्रयाम२ वगेरे यिन. -नृपलिङ्गधरं शूद्रं घ्नन्तं २।४७।-अतस्तु विपरीतं च नृपतेरजितात्मनः मनु० गोमिथुनं पदा भाग० १।१५। ७।३४ । सोचनी. संध्यानु नाम.
नृपवल्लभ न. (नृपाणां वल्लभम् / त्रि. नृपस्य वल्लभः) नृपकन्द पुं. (नृपप्रियः कन्दः) में तनी हुंगणी આયુર્વેદ પદ્ધતિથી તૈયાર કરેલું તેલ કે ઘી, રાજાને राजपलाण्डु ।
वडाj.
वाली..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org