________________
१२८६ शब्दरत्नमहोदधिः।
[नृपवल्लभा-नृषद् नृपवल्लभा स्त्री. (नृपस्य वल्लभा) २.ने. astra | नृभोजा त्रि. (नभसि जायते, जन्+विट+डा) Autoमi २७.
उत्पन्न थये... नृपशासन न. (नृपस्य शासनम्) २५%नो छु म.. | नृमणस् त्रि. (नृषु यजमानेषु मनो यस्य) २६९. ४२वा नृपशु पुं. (ना पशुरिव, ना चासौ पशुश्च वा) मनुष्य३५ લાયક યજમાનોની ઉપર દયાબુદ્ધિવાળા ઇન્દ્રાદિ દેવ.
पशु -"याश्च स्त्रियो नृपशून् खादन्ति"-भागवते । ___ (न. नृणां मनो यत्र) संपत्ति, धन, द्रव्य. भू, अनी.
नृमणा (स्त्री.) सक्षद्वीपम मावी. से नही.. नृपसंश्रय पुं. (नृपस्य संश्रयः) २% नी ।२), २८81.नो. नृमत् त्रि. (नरः सन्ति यस्मिन् नृ+मतुप्) भासीवाणु. माधा. - "नृपसंश्रयमिष्यते जनैः” पञ्चतन्त्रम् ।
नृमिथुन, नृयुग्म न. (नुःमिथुनम्/नुःयुग्मम्) मनुष्य, नृपसभ न. (नृपाणां सभा) ५९॥ योनी सत्मा.
જાતીય, સ્ત્રીપુરુષનું જોડું. नृपसभा स्त्री. (नृपस्य सभा) मे २८%ानी समय ४२॥२.
नृमेध पुं. (ना मिध्यतेऽत्र, मिध् आधारे घञ्) ५२५ नृपसुता, नृपात्मजा स्त्री. (नृपस्य सुता-आत्मजा)
__याते ना. . *षि. २%8पुत्री -स्वयंवरं भीमनृपात्मजाया दिशः पतिर्न
नृम्ण न. (नृभिर्नायतेऽभ्यस्यते उपार्जयितुं, म्ना+घबर्थे प्रविवेश शेषः-नैष० १०. सर्गे । २०४अन्या, छछूरी,
द्रव्य-धन. 53वी. तुंमी .
नृयज्ञ पुं. (ना मनुष्यस्तदर्थी यज्ञः) स्थाश्रमी नृपसुत, नृपात्मज पुं. (नृपस्य सुतः-आत्मजः) २0%11ो.
હમેશાં કરવાના પાંચ યજ્ઞો પૈકી અતિથિસત્કાર રૂપી पुत्र, २.दुभा२. नृपांश पुं. (नृपस्य अंशोः) 25स.-४२, २0% हिस्सो,
___ यश, मतिथिपू४न.
नृलोक पुं. (नृणां लोकः) मृत्युसोड, भूतो. भडेसस. पू. (नपस्य अंशो यस्मिन) २४५.
नृवत् त्रि. (ना-परिचारकादिरस्त्यस्य मतुप्) भासोauj, नृपाकृष्ट (पुं.) शे४नी. २मतम. २०. जेथे.८, २२%1.३५ सोग.
નોકર મનુષ્યોથી યુક્ત. नृपाध्वर पुं. (नृपाणां अध्वरो यज्ञः) ३त. यवता
नृवराह पुं. (ना चासौ वराहश्च) मास. तथा भूउना રાજા વડે કરી શકાય તે રાજસૂય યજ્ઞ.
A८२atuो वि.नो भवता२ नृवराहस्य नृपान न. (नृपप्रियमन्त्रम्) ने प्रिय मे तनुं
वसतिर्महल्लोके प्रतिष्ठिता । शौकरं रूपमास्थाय धान्य, २०%ान धान्य.
हार्यस्य च दुरात्मनः-पाद्म २८. अ० । नृपामय पुं. (आमयानां नृपः श्रेष्ठः पूर्वनि०) क्षयरोग,
नृवाहन पुं. (ना वाहनमस्य) मुझेर (न.नुः नेतुर्वाहनम्) २.रो. (पुं. नृपस्य आमयः) २०%न रोग
નેતાપુરુષનું વાહન. नृपावर्त न. (नृप इव आवर्त्तते, आ+वृत्+ अच्) मे.
नृशंस त्रि. (नन् नरान् शंसति हिनस्ति, नृ+शस्+अण) तनो भला- राजावर्त ।
घातडी, दूर, पा२नो द्रोड ४२ना२ -"ये नृशंसा नृपासन न. (नृपस्य आसनम्) २०%नु, मासन -यमभ्य
दुरात्मानः प्राणिनां प्राणनाशकाः''-पञ्चतन्त्रे । षिञ्चच्छतपत्रनेत्रो नृपासनाशां परिहत्य दूरात्- नृशंसता स्त्री., नृशंसत्व न. (नृशंस्य भावः तल+ भाग० ३।१।२८। मद्रासन, सिंहासन.
___टाप्+त्व्) धातीurj, २ता. नृपाह्वय पुं. (नृपं आह्वयते गन्धेन, आ+ ह्वे+अच्) नृशंसवत त्रि. (नृशंसस्य व्रतं यस्य) २५ तनु ... तनी उंगली -राजपलाण्डु ।
डोयते, नित्य घातडी. नृपीट (न.) ५ull, ४८..
नृशंस्य न. (नृशंसस्य भावः) घातsurj, २५४.. नृपीति स्त्री. (पा रक्षणे+भावे क्तिन् आत ईत्वम्) नृशृङ्ग न. (नुः शृङ्गम्) मिथ्या पहाथ, म.सत् ५६uथ,
मनुष्यनुं २क्ष. (त्रि. पा+कर्तरि क्तिच् आत ईत्वम्) માણસનું શીંગડું એ પ્રમાણે જૂઠામાં વપરાય છે. મનુષ્યનું રક્ષણ કરનાર,
नृषद् पुं. (नरि पुरुषे अन्तर्यामितया सीदति, सद्+क्विप् नृपोचित पुं. (नृपाणामुचितो योग्यः) थोपानी मे. वेदे षत्वम्) ईश्वर, ४४वनो पिता से ऋषि
d -"राजमाष" (त्रि. नृपेषु उचितः) २%ाने. 143. | (त्रि. नरि सीदति, सद्+क्विप्) मनुष्य 6५२ सना२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org