________________
१२८४
नुड् (तुदा कुटा. प. स. सेट् नुडति ) घात रखो, મારી નાખવું.
नुत त्रि. ( नु स्तुतौ + क्त) स्तुति उरेस, नमस्कार रेस - चर्माम्बरं सुरमुनीन्द्रनुतं कवीन्द्रम्-पुराणे । वजाशेस, પ્રશંસા કરેલ.
शब्दरत्नमहोदधिः ।
नुति स्त्री. ( नु स्तुतौ + क्त) नमस्४२, स्तुति परगुणनुतिभिः
स्वान् गुणान् ख्यापयन्तः- भर्तृहरिः । प्रशंसा. नुत्त, नुन त्रि. (नुद् + क्त / नुद् + क्त दस्य नः) नाजेस, प्रेरेस -“प्रसह्य तेजाभिरसह्यतां गतैरदस्तया नुत्त (न) मनुत्तमं तमः " - शिशु० 1१।२।२७ । तिरस्कार रेस, અપમાન કરી કાઢેલ. (Jafa-Jafa, wafa) ussl tal, cisg, dag, प्रोत्साहित ४२वुं. (-मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् - मेघ० ९ । सागण वधावु, झेंडी हेवु, नाश ४२ - केयूरबन्धोच्छवसितैर्नुनोद रघु० ६ । ६८ । वि+नुद्- विनोह ४२वो, मनोरं४न ४२. लतासु दृष्टि विनोदयामि - शकुं० ६ । सम् + नुद् खेत्र ४२, संग्रह वो, भेजव, प्राप्त 5. नूत त्रि. (नू स्तवने + क्त) वजाशेल, स्तुति रेल “परिणूतगुणोदयः ।
नूतन त्रि. (नव एव तनप् नूरादेशश्च ) नवुं "नूतनजलधररुचये "-भाषा० I प्रशमस्थितपूर्व पार्थिवं कुलमभ्युद्यत-नूतनेश्वरम्-रघौ० ८।१५ । ताभुं, नवार्धनुं આશ્ચર્યકારક.
नूतनता स्त्री, नूतनत्व न. (नूतनस्य भावः तल् + टाप्-त्व) नवीनप, आश्चर्यारऽपशु, नवार्ध. नूत्न त्रि. ( नव एव, नव+नप् नूरादेश्च) नवु, ताभुं આશ્ચર્ય ઉપજાવે તેવું.
नूद पुं. ( नुदति पापं, नुद् +क पृषो० दीर्घः) पीपणाना આકાર જેવું બ્રહ્મવારુ નામનું વૃક્ષ.
नूनम् अव्य. (नु उनयति, ऊन परिहाणे+अम्) तईभां, नऊडी रेखाभां न भविष्यति तन्नूनमनया देवकन्ययादेवीभाग० १ । १० । ३६ । स्मरसमां निश्चयमां नूनं हन्ति स्म रावणम्-अमरभरतौ । वाड्यपूर्तिमां, उत्प्रेक्षामां वपरातो अव्यय “क्षूद्रेऽपि नूनं शरणं प्रपन्ने ।” नूपुर न. (नू+क्विप् नुवि पुरति, पुर्+क) पणमां परवानुं आभूषण -२- “गुणवानपि मौखर्यात् पादे लुठति नूपुरः "-उद्भटः । नूपुरौ विमलौ
Jain Education International
[नुहनृतु
तद्वद्ग्रैवेयकपनुत्तमम्-मार्कण्डेये ८२।८५ । - नूपुराण्येव जानामि रामा० ।
नूपुरवत् त्रि. ( नूपुर अस्त्यर्थे मतुप् ) नूपुरवाणुं, पगर्नु આભૂષણ-ઝાંઝર જેણે ધારણ કરેલ છે તે. नृ (भ्वा. प. अ. अनिट् नरति) ६ ४, छोरवु. नृ पुं. (नी + ऋन् ङिच्च्) नर, पुरुष, शंडु-जीलो, मनुष्य.
(त्रि.) नेता, हरनार, सह ४नार. नृकपाल न. नृकरोटिका स्त्री. (नुःकपालम्/
नुः करोटिका ) भाएासना भाथानुं डाउड्डु, जोपरी. नृकरोटी स्त्री. (नुः करोटि ङीप् ) भागसनी जोपरी. नृकेशरिन्, नृकेसरिन् पुं. (ना चासौ केशरी च ना केशरीव वा / ना चासौ केसरी च) शूरवीर पुरुष सिंहशार्दूलनागाद्या पुंसि श्रेष्ठार्थवाचकाः - अमरः 1 नृसिंह अवतार-नरसिंहावतार.
-
नृग पुं. (नृ+गम्+ड) खौशिनर नामनो रा४ - नृगो नाम नरेन्द्रोऽहमिक्ष्वाकुतनयः प्रभो ! - भागवते । नृगधूम (पुं.) खेड तीर्थनुं नाम. नृचक्षस् पुं. (नृन् चष्टे भक्ष्यत्वेन पश्यति, चक्ष् + असुन् न ख्यादेशः) राक्षस. (पुं. नॄन् शुभाशुभकर्त्तृन् चष्टे पश्यति, चक्ष् + असुन् न ख्यादेशः ) हेव.. नृचक्षस त्रि. ( नॄन् चष्टे पश्यति) मनुष्यहर्श, हूरथी માણસને દેખનાર.
नृचक्षुस् पुं. (नृणां प्रजाजनानां चक्षुरिव) डुरुवंशभां उत्पन्न थयेस ते नामनो राभ -तस्मादपि सुनीथः, सुनीथादृचस्ततो नृचक्षुः - विष्णुपु० ४ । २१ । ३ । नृजल न. (नुः निःसृतं जलम्) भाशसनुं आंसु, माशसनुं भूत्र.
नृत् (दिवा प. अ. सेट-नृत्यति) नाथ ४२वी, नायवु. - " नृत्यति युवतिजनेन समं सखि ! विरहिजनस्य दुरन्ते " - गीत० । तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे मेघ० ७९ ।
नृतमालक पुं. (नट्टमालअ, जै.प्रा.) वैताढ्यनी मंडप्रपात ગુફાનો અધિપતિ દેવતા.
नृता स्त्री. (नुःभावः तल् टाप्) भाएासप, भरध्य. नृति स्त्री. ( नृत् गात्रविक्षेपे +इन् किच्च् ) स्त्रीनी नाथ, नृत्य
नृतु, नृतू त्रि. ( नृत्यति, नृत्+कु/नृत्+कू) नट, नायनार, नृत्य डरनार.
For Private & Personal Use Only
www.jainelibrary.org