________________
नीलिन्-मुं] शब्दरत्नमहोदधिः।
१२८३ नीलिन् त्रि. (नीलो भूम्ना प्राशस्त्येन वाऽस्त्यस्य इनि) | नीव (भ्वा. प. अ. सेट-नीवति) पुष्ट ५g, 13. थj.
घट्टा गवाणु, श्रेष्ठ श्याम रंगवाणु, भासमानी नीवर पुं. (नयत्यात्मानं, नी+ष्वरच् नि.) संन्यासी, રંગવાળું..
व्यापारी, निवास, २36. (न. नी+ष्वरच् नि. न नीलिनी स्त्री. (नीलः प्रशस्ततयास्त्यस्याः इनि डीप्) ____ गुणः) ५९l, 5६५.
सभी २५% नी. में स्त्री -अजमीढस्य पत्न्यस्तु | नीवाक पुं. (निरन्तरं नियतं वा उच्यते, नि+वच्+घञ् तिम्रो रूपसमन्विताः । नीलिनी केशिनी चैव धूमनी दीर्घः) भोंघवा. २ माटे धान्यने मेहु ४२॥२. च वराङ्गना • हरिवंशे ३२।४५। नीदी औषधि (अव्य. वाकानामभावः दीर्घः) निवृत्ति, duel-l. uन्ति, नसोतर, गजी..
વચનનો વિરામ.. नीलिमन् पुं. (नीलस्य भावः इमनिच्) stu, ।
नीवार, नीवारक पं. (नि+व+घञ् दीर्घः/स्वार्थे क) भासमानी "कज्जलमलिनविलोचनचुम्बन- ज्या सिवाय गेहुँ, धान्य, सामो. -नीवाराः शुकगर्भविरचितनीलिमरूपम्-गीतगो० । (पुं. स्त्री. णीलिम, कोटरमुखभ्रष्टाः तरूणामधः-शाकुं० १।१४ । सामान्य जै.प्रा.) श्याम५j, statuj.
घास. नीली स्री. (नीलो निष्पाद्यत्वेनास्त्यस्याः नील्+अच्+
नीवि, नीवी स्त्री. (निव्ययति निवीयते वा, नि+व्ये + इन् __ ङीष्) नेत्ररोग, गजी.
यलोपदीघों डिच्च् / नीवि+वा ङीप्) वेपारीनी भूण नीलीराग पुं. (नीलीराग इव रागो यस्य/नीलीरागोऽस्त्यस्य
સીલક, સ્ત્રીઓ કેડે વસ્ત્ર રહે તે માટે નાભી પાસે દોરી अच्) स्थिरप्रेम, डायम स्नेडवाणो पुरुष, आयम
વગેરેથી ગાંઠ બાધે છે તે, વસ્ત્રબંધન, વસ્ત્ર२३ना२ स्नेह “न चातिशोभते यन्नापैति प्रेम मनोगतम् ।
"निजगृहमिवानु प्रविश्य नीविं सारमहतीमादाय नीलीराग स विज्ञेयो यथा श्रीरामसीतयोः' - सा०
गिरगाम्"- दशकुमा० । -नीविं प्रति प्रणिहते तु करे द० । (पुं. नीलीसंजातो रागः) श्याम २२, भासमानी
प्रियेण-काव्य०४ । -नीविबन्धोच्छवसनम्-मा० २।५ । २०, गजीना. ग.
नीव्र न. (नितरां वियते, नि+वृ+क) ७।५२रानो सानो नीलीरागा स्री. (नीलीराग+स्त्रियां टाप्) स्थिर स्नेडवाणी
भा, रेवती नक्षत्र, पूर, यो धेशवी, यन्द्र
मो. नीध्र श६. नीलीरोग पुं. (नील्या रोगः) Hiमनी में तनो
नीवृत् पुं. स्त्री. (नियतं वर्ततेऽत्र, नि+वृत्+आधारे रोग
क्विप्) मामा देश, विमा, राय, २०४धानी.
नीशार पुं. (नितरां शीर्य्यन्ते हिमवाय्वादयोऽनेन, नि+शृ+ नीलीवृक्ष पुं. (नील्याः वृक्षः) जीन. छोउ. नीलीवृक्षाकृति पुं. (नीलीवृक्षस्य आकृतिरिव
घञ् उपसर्गस्य दीर्घत्वम्) 6.30 तथा ५वन. .40
માટે બનાવેલ ગોદડી-રજાઈ વગેરે, પડદો, તમ્બ आकृतिर्यस्य) जानु पीछु.
नुपगौरिवाकृत-नीशार प्रायेण शिशिरे कृशःनीलीसन्धान न. (नीली+सं+धा+ल्युट) जी. 610वी.
सिद्धान्त० ३।३।२१। नीलीसन्धानभाण्ड न. (नीलीसंधानार्थं भाण्डम्) जी
नीहार पुं. (निहियते, नि+ह कर्मणि घञ् दीर्घः) ५२६, રાંધવાનું પાત્ર.
लिम, ४११, १९७४ नामनो ७६ -"नीहार धूमार्कानीलोत्पल न. (नीलं च तत् उत्पलं च) आणु भण.
नलानिलानाम्"-योगग्रन्थे । - प्राच्छादयदमेयात्मा "ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषि
नीहारेणेव चन्द्रमाः-महा० १।२२८।२। व्यवस्यति" -शाकुन्तलम् ।।
नीहू स्त्री. (णीहू, जै.प्रा.) उन्न त नीलोत्पलाद्यघृत (न.) आयुर्वेद पद्धतिथी. जनावडं
नु. अव्य. (नौति नुदति वा, नुद्+नु वा डु) वि.४८५ - ઔષધરૂપ ઘી.
- "क्षालितं न गमितं न वधनाम"-शिश० । अननय गत नीलोत्पलिन् पुं. (नीलोत्पलं धार्य्यत्वेनास्त्यस्य इनि)
सर्थ, प्र.श्र-कथंनु राजस्तृषितः क्षुधितः श्रमकर्षितःમહાદેવનો એક અંશ, મંજુઘોષ.
महा० ३।६३।१२। वित-धावन्ति वर्त्मनि तरन्ति नु नीलोपल पुं. (नीलश्चासौ उपलश्च) नीयम-द्र
वाजिनस्ते-शाकुं०१ । अपमान, आदेश ५.श्चात्तापનીલમણિ.
આટલા અર્થ બતાવનાર અવ્યય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org