________________
१२७०
शब्दरत्नमहोदधिः।
[निष्कुल-निष्टक्वरी निष्कुल त्रि. (निर्गतं कुलं सपिण्डादिर्यस्य) सपिंड | निष्कम पुं, निष्क्रमणिका स्त्री. (निष्क्रम्यतेऽनेन,
वगेरे सुपथी. २उित. (त्रि. निर्गतं कुलं अवयवसमूहो | निस्+कम्+घञ्/निष्क्रमण+ कन्+टाप, इत्वम्) यस्मात्) अवयव. समूड विनानु, शेतवगेरेथा. બહાર નીકળવું, ચોથે મહિને બાળકને પ્રથમ બહાર
२रित. - निष्कुला करोति दाडिमम्-सिद्धा० ।। stal. uटे रातो मे सं२७१२ -चतुर्थे मासि निष्क्रमःनिष्कुलिकरण न., निष्कुलीकृत त्रि. (निष्कुल+ याज्ञ० १।१२। अभ. २हित -निष्कलं निष्क्रमं शान्तं
च्चि+कृ+ल्युट/निष्कुल+च्वि+कृ+क्त) शेत२॥ सच्चिदानन्दविग्रहम्-पद्मपु० । વગેરેથી રહિત કરવું, કુળ રહિત કરવું.
निष्क्रमण न. (णिक्खमण, जै. प्रा.) सूर्य-चंद्रनु तेना निष्कुषित त्रि. (निस्+कुष्+क्त) छाल. २लित ४३८.,
માંડલામાંથી બહાર નીકળવું, દીક્ષા લેવી. वेद, (पुं.) भ२६ मे.
(न, निस्+कम्+भावे ल्युट) बडा२ नावानी निष्कुह पुं. (निःशेषेण कुहयते विस्मापयति,
એક સંસ્કાર. निस्+कुह् + अच्) वृक्ष वगैरेभा पोताना. मेणे. थयेत.
निष्क्रमणित त्रि. (निष्क्रमणं जातं यस्य इतच्) योथे. डोटर, मोस-डीत२.
મહિને પ્રથમ બહાર કાઢવા નિમિત્તનો સંસ્કાર જેનો निष्कृत त्रि. (निर्+कृ+क्त) ६२२, ., निश्चिंत,
थयेलो होय ते. નહિ કરેલ, નહિ ગણેલ, નહિ આચરેલ, માફ કરેલ.
निष्क्रम्य अव्य. (निस्+क्रम्+ ल्यप्) नाडा२ न.४जीन.. निष्कृति स्त्री. (निर्+कृ+क्तिन्) ५६८, ५५ वर्ग३थी.
निष्क्रय पुं. (निष्क्रीयते विनिमीयतेऽनेन, निर्+क्री छूटj, GU२, प्रायश्चित. - ब्रह्मघ्ने च सुरापे च चौरे
करणे+अच्) ५२, ५६ला. -त्रसत्तुषाराद्रिसुतासभग्नव्रते तथा । निष्कृतिः विहिता सद्भिः कृतघ्ने
सम्भ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रयम्-शिशु० १५० । नास्ति निष्कृतिः-मनु० । अपमान न ९८२,
સરખી કીમતવાળી વસ્તુ આપી બદલેલો પદાર્થ, ४२%मांथा छूट -न तस्य निष्कृतः शक्या करें वर्षशतैरपि-मनु०२।२२७। पुं. अग्नि
प्रत्यु५.४१२. (पुं. निस्+क्री+भावे अच्) NEjनिष्कृप त्रि. (निर्गता कृपा यस्मात्, णिक्किव, जै.प्रा.)
परीही, बुद्धियोग, नीmj,वेयन निष्क्रयविसर्गाभ्यां ध्या २डित, निय.
भर्तुर्भार्या विमुच्यते-मनु० ९।४६। सामथ्य.. निष्कृष्ट त्रि. (निर्+कृष्+क्त) सारांश, निश्चय ४२८.,
निष्क्रयण (न.) छु217, 6द्धार, हीना छू25२॥र्नु, त्ययाथ, स॥२. (त्रि. णिकड्डिय, जै. प्रा.) मार येj, निजणेj.
निष्क्रान्त त्रि. (निस्+क्रम्+क्त) नाणे.१, महार निष्कैवल्य (पु.) यश संबंधी मे. शस्त्र, ते शस्त्रया
नी.5णे.स. -निष्क्रान्ते मयि कल्याणि ! तथा ગ્રહણ કરવા યોગ્ય, યજ્ઞપાત્ર રૂપગ્રહવિશેષ.
संनिहितेऽनघे-महा० १३।२।४५। (त्रि. निश्चितं कैवल्यमसहायत्वं यस्य) पहि,
निष्क्रिय त्रि. (निर्गति+क्रिया यस्मात्) या २उित, અન્યની સહાય નહિ લેનાર, મોક્ષ રહિત.
म. वान. (न. निर्गता क्रिया यस्य) ५२७हानिष्कोटन न. (णिक्कोडण, जै. प्रा.) जनविशेष, निष्क्रियं निर्गुणं शान्तं निरपेक्षं निरञ्जनम्-वेदान्तसूत्रબાંધવાનું સાધન.
भाष्यम् । निष्कोष त्रि. (निर्गतः कोषात्) भ्यान. २रित, ओपडित. निष्क्रीडित त्रि. (णिक्कीलिय, जै. प्रा.) मन-मति. निष्कोषण न., निष्कोषणक त्रि. (निस्+कुष्+ ल्युट) निष्क्वाथ पुं. (निःसृतः क्वाथः षत्वम्) मांस. वगेरे
અંદરના અવયવોને બહાર કાઢવા, ફોલવું, ફોલનાર. 6uी. असो. म.. निष्कोषणीय, निष्कोषितव्य त्रि. (निस्+कुष्+अनीयर्/ निष्खेट पुं. (णिक्खेड, जै. प्रा.) अधम५५j, नीयप.. निस्+कुष्+तव्यच्) पडा२ वा योग्य, शेला निष्टक्वन् त्रि. (निर्+तक् सहने+क्वनिप् षत्वष्टुत्वे) योग्य.
અત્યન્ત સહનશીલ. निष्कौशाम्बि त्रि. (निर्गतः कौशाम्ब्याः नगर्याः) tic निष्टक्वरी स्त्री. (निष्टक्वन+स्त्रियां ङीप रश्चान्तादेशः) નગરીમાંથી નીકળેલ.
અત્યન્ત સહનશીલ સ્ત્રી.
भूत्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org