________________
निष्टङ्कित-निष्पतिष्णु] शब्दरत्नमहोदधिः।
१२७१ निष्टङ्कित त्रि. (णिट्टकिय, जै.प्रा.) निश्चित-नी, निष्ठावत् त्रि. (निष्ठा+मतुप्) निष्ठावाणु, श्रद्धावाj. सवधारित.
निष्ठित त्रि. (नि+स्था+क्त) अत्यंत स्थिर -देवद्विषां निष्टत त्रि. (निस्+तप्+क्त) तावेद, तपेल.
___ निगमवर्त्मनि निष्ठितानाम्- भाग० २।७।३६ समाप्त निष्टपन न. (निस्+तप्+ल्युट) सणाव, ता.
३८. निष्टानक पुं. (नितान्तस्तानकः शब्दभेदः) दुनो
निष्ठितार्थ त्रि. (निष्ठितो अर्थो यस्य, णिट्ठियट्ठि, પોકાર, કલકલ અવાજ, મર્મર ધ્વનિ.
जै.प्रा.) कृतकृत्य, कृतार्थ. निष्टि स्त्री. (निश् समाधौ+क्तिच्) MEAनी स्य
निष्ठितार्थिन् त्रि. (निष्ठितार्थ+णिनि, णिट्ठियट्ठि, हति.
जै.प्रा.) भोक्षने याना२-भुभुक्ष. निष्ठुर त्रि. (निस्+तृ+क्विप् वेदे बा. उरपरत्वम्)
निष्ठीव, निष्ठेव पुं, निष्ठीवन, निष्ठेवन न.
(नि+ष्ठिव्+भावे घञ् वा दीर्घः/नि+ष्ठिव्+भावे+घञ् શત્રુઓનો પરાભવ કરનાર. निष्ट्य पुं. (वर्णाश्रमादिभ्यो निर्गतः, निस् गतार्थे +त्यप्
ल्युट च) y, भुममाथी. नीतुं ५u0., थू.5j. -
निष्ठीव पावतो यायादेकस्याक्ष्णो निमीलनम्-वाग्भटः । षत्वम्) यंद, २७. (पुं. निर्गत्य शरीरात्
निष्ठीवित न. (निष्ठिव्+णिच्+क्त) yj स्त्याययति विस्तीर्णो भवति कः) पत्र.
निष्ठुर न. (नि+स्था+उरच् मद्गुरादि नि.) हो२ निष्ठ त्रि. (नितरां तिष्ठति, नि+स्था+क) अत्यन्त
वाय. - २ इय, रा. वाय. (त्रि.) 56l२ स्थिति ४२नार, स्थायी -नभो निष्ठाशून्यं भ्रमति च
alvi मोसनार, 58ोर-दूर (व्यवसायः प्रतिपत्तिनिष्ठुरःकिमप्यालिखति च-मा० १।३१। Restauj -यदा
रघु० ८।६५। -संरब्धहस्तिपकनिष्ठुरचोदनाभिः-शिशु० क्षिताविव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम्- ५।४९।
भाग० ५।१२।८ तपोनिष्ठाः-मनु० १२।९५ । २२।२. निष्ठुरता स्त्री., निष्ठुरत्व न. (निष्ठुरस्य भावः तल् निष्ठा स्त्री. (नि+स्था+क+टाप्) निष्पत्ति, सिद्धि - ___टाप्-त्व) 58ो२ वाय, दू२५.
"लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ !" निष्ठुरिक (पुं.) ते नामे से. ना. नाश - अत्यारूढिर्भवतिमहतामप्यपभ्रंशनिष्ठा- | निष्ठ्यूत त्रि. (निस्+स्या+क्त ऊठ्) मुममाथी चढेस. शकुं० ४। अन्तसीमा- सी. ६, 4 5२वी, यायन, नमो वगैरे, धुंडल. - निष्ठ्यूतश्चरणोपयोगसुलभो માગણી, શ્રદ્ધા, અવધારણ-નિશ્ચય, વ્યાકરણના પ્રત્યય- __लाक्षारसः केनचित् शकुं, ४।५। (न.) y.. "क्त, क्वतु" (स्त्री. नितरां तिष्ठन्ति भूतान्यत्र)
निष्ण त्रि. (नि+स्ना+क) मुशख, डोशियार, प्रवीए, वि!. (स्री. नि+स्था+क्विप्) पूर्व स्थिति. डोय.
पारंगत."-आतिथ्यनिष्णा वनवासिमुख्याः "-भट्टि० । ते स्थिति.
निष्णात त्रि. (नितरां स्नाति स्म, नि+स्ना+क्त) निष्ठान न. (नि+स्था+करणे ल्युट्) 561, 420,
वियक्ष, डॉशियार, पारंगत -निष्णातोऽपि च वेदान्ते મસાલો તેમજ વ્યંજન
साधुत्वं नैति दुर्जनः-भामि० १८७।-“निष्णातैरथ निष्ठानक (पुं.) ते. नामनी .
सरसा प्रिया समूहैः-शिशु० ।।
निष्पक्व त्रि. (नितरां पक्वम्) मतिशय ५७६. ३५ निष्ठानकथा स्त्री. (णिठ्ठाणकहा, जै.प्रा.) मे. प्र.31२नी.
वगे३, जेस, ना .. ભોજન કથા.
निष्पक त्रि. (निर्गतः पङ्को यस्मात्) ६. २हित, निष्ठान्त त्रि. (निष्ठा नाशो अन्ते यस्य) ना॥३५. सं.त.
निस, स्व२७. aurt वस्तु, छवटे नाश पामनारी वस्तु. (त्रि. निष्ठा
निष्पतत् त्रि. (निस्+पत्+शतृ) नीतुं, मा२ ४], __ स्थितिः अन्ते यस्य) छेवटेनी स्थिति छ ते.
नाये. ५उतुं. निष्ठापक त्रि. (णिट्ठवय, जै. प्रा.) समाप्त. १२८२.
निष्पतन न. (निस्+पत्+ल्युट) -0.5mj, डा. j. निष्ठापन न. (णिट्ठवण, जै. प्रा.) नि५%04.
निष्पताकध्वज (पुं. स्त्री.) २०%ामीनी 4% . १७. निष्ठाभाषिन् त्रि. (णिट्ठाभासि, जै. प्रा.) निश्चयपूर्व निष्पतिष्णु त्रि. (निस्+पत् बा. इष्णुच्) भेश ५७तुं, ભાષણ કરનાર.
અત્યંત પડવાના સ્વભાવવાળું, ચોતરફથી પડતું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org