________________
निष्कल - निष्कुम्भ ]
निष्कल त्रि. (निर्गता कला यस्मात्) दुजा वगरनुं, અવયવરહિત, સંપૂર્ણ, કળા વગેરે વ્યાપારથી રહિત. - "निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्"श्वेताश्व । (पुं. निर्गता कला यस्य) परमात्मा, ४२ - चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः । उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पनाजामदग्न्यवचनम् ।
०
निष्कलङ्क त्रि. (निर्गतः कलङ्की यस्य) डाघ वगरनु, यो निर्दोष
निष्कला, निष्कली स्त्री. (निर्गता कला यस्याः / निष्कल + स्त्रियां ङीप् ) ऋतुधर्म रहित स्त्री, वृद्धा डोसी..
निष्कलुष त्रि. (निर्गतं कलुषं यस्मात् ) पाप रहितशुद्ध
निष्कवच त्रि. (निर्गतं कवचं यस्य, णिक्कवय, जै. प्रा.) जस्तर वगरनुं.
निष्कषाय त्रि. (निर्गतः कषायः चित्तमलभेदो यस्य) भनना रागद्वेषाहि होष रहित. (पुं. निर्गतः कषायात्, णिक्कसाय, जै.प्रा.) निमेह - भावी उत्सर्पिशी अणमां થના૨ તેરમા જૈન તીર્થંકર.
निष्कसन न. ( णिक्कसण, जै. प्रा।) निर्गमन. निष्कादि (पुं.) पाशिनीय व्याडर प्रसिद्ध खेड शब्दगए - "निष्क, पण, पाद, मास, वाह, द्रोण, afe" Scule.
निष्काञ्चन त्रि. (निर्गतं काञ्चनं यस्मात्, णिक्कंचण, जै. प्रा.) सुवर्ण रहित, धन रहित-गरीज. निष्काण्ड त्रि. ( णिक्कंड जै. प्रा.) અવયવ રહિત, અવસર રહિત, સ્કન્ધ વિનાનું.
शब्दरत्नमहोदधिः ।
निष्काम त्रि. (निर्गतः कामो अभिलाषो यस्य यत्र वा ) વિષયભોગની ઇચ્છા રહિત, વાસના રહિત “विशिष्टफलदाः पुसां निष्कामाणां विमुक्तिदाः "विष्णुपु० ।
निष्कारण त्रि. (निर्गतं कारणं यस्य) अरा रहित, निमित्त वगरनुं, निष्कारण बन्धुः । निष्कापुरुष (पुं.) डायर नहि ते, दुष्टता रहित पुरुष, ઉચ્ચ કુળનો પુરુષ.
निष्कालक पुं. (निर्गतः कालकः केशादिः मुण्डनेन यस्य) मूंडेला देश-वाणवाणु (त्रि. निर्गतः कालो यस्य कप्) गुभावेला समयवाणुं, गाणेला समयवाणु ( अव्य. कालकानामभावः) अणाशनी सभाव
Jain Education International
१२६९
निष्कालन न. (निर्+कल् + णिच् + भावे ल्युट् ) यलाव, डांडवु, भारवु, भारी नांजवु. निष्कालिक अव्य. (कालिकस्याभावः) योग्य समये नहि होवाप. (त्रि. निर्गतः कालो कालयिता जेता वा यस्य कप् वा) नेता वगरनुं छतनार वगरनुं, अभ्य्य -सभित
निष्काश पुं. (निर् + कश् + भावे घञ्ः जहार अढवु जेंसी डाढवु नीज. (पुं. नितरा काशते शोभते, निर् + काश् + अच्) खोसरी -घरनो आगजनी भाग, परसाण, छभुं.
निष्काशित, निष्कासित त्रि. ( निर् + कश् गतौ (कस्) + णिच् + क्तः) जहार डढेल, मेंथी अढेस स्थापेक्ष, अधिड़त रेल, देशनिहाल रेल, छूर उरेल. निष्काशन, निष्कासिन् त्रि. (निस् + कश् (कस् ) + णिनि) બહાર કાઢનાર, ખેંચી કાઢનાર, દેશનિકાલ કરનાર, હાંકી કાઢનાર. निष्काशिनी, निष्कासिनी स्त्री. (निस्- कश् (कस्) + णिनि + ङीप् ) पोताना स्वाभीना ताजामां नहि रहेली थारडी. निष्काष, निष्कास पुं. (निर् + कष् (कस्) +घञ्) तापना લીધે તપેલી વગેરેમાં નીચે ચોંટી ગયેલ દૂધનો ભાગ. निष्किञ्चन त्रि. (निर्गतं किञ्चन गम्यं धनं वा यस्य ) निर्धन-हरिद्र, विषयान्तर शून्य "प्रज्ञानं शौचमेवात्र, शरीरस्य विशेषतः । तथा च निष्किञ्चनत्वं, मनसश्च प्रसन्नता " महाभारते । निष्किञ्चनता स्त्री. निष्किञ्चनत्व न. ( निष्किञ्चनस्य भावः तल्+टाप्-त्व) निर्धनपशुं हरिद्रपशु, વિષયાન્તરપણું.
निष्कुट पुं. (निस् + कुड् +क) धरनी पासे रखेल उपवनजगीयो, ड्यारो, जेतर, राभखोनुं नानजानुं, ते नामे खेड पर्वत. (त्रि. निस्+कुट्+क, णिक्खुड, जै.प्रा.) स्थिर, परहित.
निष्कुटि, निष्कुटी स्त्री. (निर्गता कुटिः कौटिल्यं यस्याः
/ निर्गता कुटिर्यस्याः बा. ङीप् ) मोटी खेसथी, એલચીનો વેલો.
निष्कुटिका स्त्री. (निष्कुटः अस्त्यस्याः ठन् टाप्) डार्ति સ્વામિની અનુચર એક માતૃકા.
निष्कुम्भ पुं. (निस् + कुम्भ + अच्) नेपाजानुं आड. त्रि. निर्गतः कुम्भो यस्मात् घडा वगरनुं.
For Private & Personal Use Only
www.jainelibrary.org