________________
१२६६
शब्दरत्नमहोदधिः।
[निशुम्भित-निःश्वास निशुम्भित त्रि. (नि+शुम्भ+ क्त, णिसुम्भिअ, जै. प्रा.) | निश्चिता स्त्री. (निर्+चि+क्त+टाप्) ते. नामे में મારી નાંખેલ-ઘાત કરેલ.
___नही निशुम्भिन् पुं. (निशुम्भो मोहनाशोऽस्त्यस्य इनि) ते. | निश्चित्य अव्य. (निर्+चि+ ल्यप्) निश्चय. शन-नी
ना सुद्धदेव. (त्रि. निशम्भ+अस्त्यर्थे इनि) ना. रीने. ४२८२, संडा२ ४२-८२.
निश्चिन्त त्रि. (निर्गता चिन्ता यस्मात्) यिन्ता वगरनु निशृम्भ पुं. (निश्रथ्य सम्बध्य हरति, नि+श्रन्थ्+बा. - २ -निश्चिन्तो बहुभोजकोऽतिमुखरो रात्रिं
भक पृषो०) संबंध नाभीने. ७२४॥ ४२८२ पूषा दिवा स्वप्नभाक्-कश्चित्) । हवनो मे रो.
निश्चीयमान त्रि. (निर्+चि+यक्+ज्ञानच्) निश्चय २रातुं, निशैत पुं. (निशायामपि एतं ईषद्गमनं यस्य) मो. ___ - न.डी. रातुं. निशैती स्त्री. (निशैत+स्त्रियां जाति ङीष्) करा... निश्चिरा, निश्चीरा (स्री.) त. नामनी नही.. निश्चत्वारिंश त्रि. (निर्गतः चत्वारिंशतः डः याणी | निश्चक्कण न. (निःशेषेण चुक्कणम्) iत. साई ४२वार्नु
ઉપર ગયેલ, ચાલીસમાંથી બહાર નીકળી ગયેલ. | ओ यूए. निश्चय पुं. (निश्चीयतेऽनेन, निर्+चि+अच्) निश्य- निश्चेष्ट त्रि. (निर्गता चेष्टा यस्मात्) येष्टा २लित.
भाभाभ४छे सेवानिएय- देहोऽयं मम बन्धोऽयं गलग्रहणनिश्चेटो दैत्यो निर्गतलोचन:-भाग० १०. न ममेति च मुक्तता । तथा धनं गृहं राज्यं न स्कन्धे । शति. २ति, हुमणु, जियाशून्य. ममेति च निश्चयः- देवीभाग० १।१९।३५। -एषमे निश्चेष्टाकरण न. (निश्चेष्टा चेष्टाराहित्यं क्रियतेऽनेन, स्थिरो निश्चयः -मुद्रा०१। सिद्धान्त, विषय, परिछेह, कृ+करणे ल्युट) मान. ४२ना२, महेवन मे.. બુદ્ધિની અસાધારણ એક વૃત્તિ, તે નામે એક 4ए, मे. तनी भौषधि. अथाit२- 'अन्यन्निषिध्य प्रकृतस्थापनं निश्चयः पुनः' | निश्चयवन पं. (निर+च्य+ल्यूट) वैवस्वत मन्वन्तरन। -सा० द० १०॥५०॥
सप्तर्षिभान.. मे. पि. (पुं. निर्न च्यवते वर्चसा निश्चयज्ञ त्रि. (निश्चयं जानाति, णिच्छयन्न, जै.प्रा.) __निर्+च्यु+ल्युट) मन - "अग्निर्निश्च्यवनो नाम, निश्चयने, एन२.
पृथिवीं स्तौति केवलम् ।" (त्रि. निर्गतं च्यवनं निश्चर पुं. (निर्गतः चरात्) मयारमा मन्वन्तरन। ___ यस्य) युति. २डित. સપ્તર્ષિમાંનો એક.
निश्छन्दस् त्रि. (निर्गतं छन्दो वेदो यस्य) वाध्ययन निश्चल त्रि. (निश्चलति, निर्+चल्+अच्) अयण, स्थि२.
२रित. निश्चला स्त्री. (निर्+चल+अच्+स्त्रियां टाप्) पृथ्वी, निश्छाय त्रि. (निर्गता छाया यस्मात्, णिच्छाय, जै. शास५ नामे वनस्पति.
__प्रा.) शोमा गर्नु, ४६३'.. निश्चलाङ्ग पुं. (निश्चलवत् अङ्गं यस्य) पदो, पर्वत. निश्छिद्र त्रि. (निर्गतं छिद्रं यस्मात्, णिच्छिद्द, जै. प्रा.) __ (त्रि. निश्चलं अङ्गं यस्य) स्थि२ मंगवाणु. છિદ્ર રહિત, કાણા વગરનું. निश्चलाङ्गी स्त्री. (निश्चलं मत्सधारणाय अङ्गं यस्याः निश्छिन्न त्रि. (निशेषेण छिन्नम्, णिच्छिण्ण, जै. प्रा.) स्त्रियां जाति० ङीष्) जगदी..
अपेस, ९ ४३८. निश्चायक त्रि. (निश्चिनोति, निर्+चर्+ण्वुल्) निश्चय निश्छोटना स्त्री. (णिच्छोडणा, जै. प्रा.) मत्सना5२८२, निएसय ४२८२.
ति२२७२. निश्चारक पुं. (निश्चरति, निर्+चर्+ण्वुल्) भजनो. त्या निश्न त्रि. (निश् समाधौ वा. नड्) समयिनिष्ठ, यित्तनी
७२वो, वायु. (त्रि. निर्+च+ण्वुल) स्व२७-ही-भ.२० - એકાગ્રતાવાળું. भु४५. ३२४२. (निर्गतः चारो यस्मात् कप्) ति. निश्रम (पुं.) निश्चय-मरा नलित. हित, दूत रहित. .
निःश्वास पुं. निश्वसन न. (नि+श्वास+भावे घञ्) निश्चित त्रि. (निर्+चि+कर्मणि क्त) निश्चय ४२j, - નિસાસો મૂકવો, પ્રાણવાયુને બહાર કાઢવાનો એક
रावे.j, भातरी २j. (-अरावणमरामं वा जगदद्येति व्या५२. - संहर्तुं सर्वब्रह्माण्डं शक्ता निःश्वासमात्रतःनिश्चितः-रघु० १२।८३)
ब्रह्मवैवर्ते २।१८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org