________________
निशान्धा - निशुम्भमथिनी ]
निशान्धा स्त्री. (निशायां अन्धयति आत्मानं, अन्ध् +अच्+ टाप्) 'जतुका' नाभे खेड वनस्पतिनो वेलो. निशान्ध्य (न.) रात्रे सांधणापासुं रतांधणाय. निशापुत्र पुं. (निशायाः पुत्र इव) नक्षत्र, तारा वगेरे. निशापुष्प न. ( निशायां पुष्यति, पुष्प विकासे+अच्) पोयसुं, रात्रिविद्वासी मज
निशाबल पुं. (निशायां बलं वीर्यं यस्य) भेष-वृष-धन ई-मिथुन-भर-खेछ राशि.
निशाभङ्ग स्त्री. (निशाया हरिद्राया भङ्ग इव भङ्गः पल्लवो यस्याः) दुग्धपुच्छी नाभे वनस्पति. निशामन न. ( नि+शम्+ णिच् + ल्युट्) हेजवु-भेवु, सांभजवु.
निशामुख न. ( निशायाः मुखम् ) प्रोष-रात्रिनो भारंभडाण
निशामृग पुं. (निशाचरो मृगः पशुः) शियाण. निशामृगी स्त्री. (निशामृग + जाति ङीष् ) शियाणवी. निशारण न. (नि+शृ हिंसे+स्वार्थे णिच् + भावे ल्युट् )
भारी नांजवु-भारवु (न. निशायाः रणम्) रात्रियुद्ध. निशारुक (पुं.) आद्याप तान - प्रविश्य नर्तको रङ्ग विकीर्य कुसुमादिकम् । निशारुकेण तालेन कोमलं नृत्यमाचरेत् सङ्गीतदामोदरे । संगीतशास्त्र प्रसिद्ध ३५४ - 'दृढ: प्रौढोऽथ खचरो, विभवश्चतुरक्रमः । निशारुकः प्रतितालः कथिताः सप्त रूपकाः ' संगीतग्रन्थात् । (त्रि.) अत्यन्त हिंस. निशार्धकाल पुं. (निशायाः अर्धकालः) रात्रिनो प्रथम અડધો ભાગ.
निशालोष्ट न. ( णिसालोद, जै. प्रा. ) वाटवानो पथ्थर,
शब्दरत्नमहोदधिः ।
सोढुं.
निशावन पुं. (निशावत् अन्धकारजनकं वनं यत्र ) શણનું ઝાડ.
निशावर्त्मन् (न.) अंधार.
निशाविहार पुं. (निशायां विहारो यस्य) राक्षस.. निशाविहारी स्त्री. (निशाविहार + स्त्रियां जाति ङीष् )
राक्षसी - प्रचक्रतू रामनिशाविहारी- भट्टि० २।३६। निशावृन्द न. ( निशानां वृन्दम्) रात्रिखोनो समूह निशावेदिन् पुं. (निशां निशापरिमाणं वेत्ति, वेदयति ar, fact for) $$ul. निशाहस पुं. (निशायां रात्रौ हसो विकासो यस्य) डुभुह-पोयसुं.
Jain Education International
१२६५
निशाह्वा स्त्री. (निशाया आह्वा आख्या यस्याः) उल६२. निशाह्वय पुं. (निशा आह्वयो यस्य) हृष्ण पक्षनुं संधारियुं. निशित त्रि. (नि+शो+क्त इत्वम्) ते४ रेस- तीक्ष्ण sa - निशितनिपाताः शराः - श० १ | १० | साथ उपर यढावेसुं. (न.) सोढुं.
निशिता स्त्री. (नि+शो+ आधारे क्त+टाप्) मध्य रात्रि. निशिति स्त्री. (नि+शो+कर्मणि क्तिन्) छोसवुं, सूक्ष्म वु, पात .
निशिपालक (न.) ते नामे खेड छन् (पुं. निशि पालयति रक्षति, ण्वुल्) रात्रिभां पडेरी भरे ते पुरुष (पडेरगीर).
निशिपुष्पा, निशिपुष्पी स्त्री. (निशिपुष्यति विकासते, पुष्प + अच्+टाप् / निशि रात्रौ विकसितं पुष्पमस्याः अत ईप्) शेझलिका नाभे वनस्पति.
निशीथ पुं. ( नितरां शेतेऽत्र, नि + शी+थक् नि ) अर्धरात्रिभधरात - सुतन्त्रीगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ऋतुसं० ११३ 'निशीथदीपाः सहसा हतत्विषः ' -रघु० ३ । १५ । शुचौ निशीथेऽनुभवन्ति कामिनः-ऋतु० १।३। निशीथिनी, निशीथ्या स्त्री. (निशीथोऽस्त्यस्या इनि + ङीप्) रात्रि.
निशीथिका स्त्री. (णिसीहिआ, जै. प्रा. ) अध्ययन,
સ્થાન, થોડા સમય માટે મેળવેલી જગા, આચારાંગ સૂત્ર’નું પ્રથમ અધ્યયન. निशीथिनीनाथ, निशीथिनीप, निशीथिनीपति, निशीथिनीश, निशीथिनीश्वर पुं. (निशीथिन्याः नाथः / निशिथिनीं पाति, पा + क / निशीथिन्याः पतिः / निशीथिन्याः ईशः / निशीथिन्याः ईश्वरः ) यन्द्र, डयूर. निशुम्भ पुं., निशुम्भन न. ( निशुम्भू हिंसायां + भावे घञ् /
नि + शुम्भ + भावे ल्युट् ) भारवु-हार भारवु, वध ४२वो, ते नामनो द्वैत्य - ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरासुरः । तृतीयो नमुचिर्नाम महाबलसमन्वितः-वामन पु० ५२ अ० । 'शक्तिः शुम्भनिशुम्भ - दैत्यदलनी' - देवीस्तोत्रम् । निशुम्भमथिनी, निशुम्भमर्दिनी स्त्री. (निशुम्भं मध्नाति, मन्थ् विलोडने+ल्युः नलोपः - ङीष् / निशुन्भं मृद्नाति, मृद् णिनि + ङीष्) हुर्गा देवी -निशुम्भशुम्भमथनी देवी वेदेषु गीयते - देवीपु० ।
For Private & Personal Use Only
www.jainelibrary.org