________________
१२६४
निशब्द त्रि. (निर्गतः शब्दो यस्मात्) शब्दरहित स्थान. निशमन न. ( नि + शम् + णिच् + ल्युट् वा ह्रस्वः) दृष्टि, भेवुं, सांभवं श्रवश.
निशमयत् त्रि. (नि+शम् + णिच् + शतृ) सांभजतुं श्रवश अस्तु.
निशमय्य, निशम्य अव्य. (नि+शम्+ णिच्+क्यप् / नि+शम् + ल्यप्) सांभजीने- 'निशम्य ताः शेषगवीरभिधातुमधोक्षजः ' - शिशु० । निशरण न. ( नि+शु + ल्युट्) भारवु, भारी नांजवु. निशा स्त्री. ( नितरां श्यति व्यापारान् नि+शो+क+टाप्)
उसहर, भ्योतिष प्रसिद्ध भेषाहि राशि- 'निशातुषारैर्नयनाम्बुकल्पैः' भट्टि । रात्रि- वास्तवोषा निशाख्या च वासतेयी तमानिशौ त्रिकाण्डशेषः । - या निशा सर्वभूतानां तस्यां जागर्ति संयमी भग० २।९। निशाकर पुं. (निशां करोति, निशा +कृ+ट) शुन्द्र,
डपूर, डूड- ‘द्विजावलीबालनिशाकरांशुभिः ' - शिशु० । निशाकेतु, निशाधीश, निशानाथ, निशापति, निशामणि पुं., निशारत्न न. ( निशायाः केतुः, निशाया अधीशः, निशायाः नाथः, निशायाः पतिः, निशायाः मणिरिव, निशायाः रत्नमिव प्रकाशकत्वात्) युन्द्र, ड्यूर.
निशाख्या स्त्री. (निशायाः आख्या यस्याः ) हज६२. निशागण पुं. (निशानां गणः) रात्रिनी समूह. निशाचर पुं. (निशायां चरति, चर्+ट) राक्षस- निशाचरो
धनहरः कितवो गणहासकः- भावप्र० । शियाण, धुवड, सर्प, पिशाय, थोर, यहवा. (त्रि. निशायां चरति, चर्+ट) रात्रिमां इरनार - वियरनार. निशाचरता स्त्री, निशाचरत्व (निशाचरस्य भावः तल् टाप्-त्व) राक्षसपशु, पिशायपशु.
निशाचरपति पुं. (निशाचराणां पतिः) शिव, राक्षसोना
અધિપતિ રાવણ વગેરે રાજા.
निशाचरी स्त्री. (निशायां चरति, चर्+ट + जाति ङीष् ) राक्षसएशी -‘राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी - ' रघु० ११।२० । शियाण, डुसा स्त्री ઘુવડ માદા, સાપણ, કેશિની-જટામાંસી નામે એક
गन्धद्रव्य.
शब्दरत्नमहोदधिः ।
निशाचर्मन् पुं. (निशायाश्चर्मेव आवरकत्वात्) अंधार. निशाजल न. ( निशाजातां जलम् ) हिमनुं पाशी आण.
Jain Education International
[निशब्द - निशान्ध
निशाट पुं., निशाटक, निशाटन त्रि. (निशायां रात्रौ अटति, अट्+अच्) धुवड, राक्षस, भूत-पिशाथ. (त्रि. निशायां रात्रौ अटति, अट्+अच् ण्वुल्, ल्यु च) रात्रे इरनार, रात्रे भटनार. निशाटक पुं. (निशावत् कृष्णत्वं अटति, अट् गतौ + ण्वुल्) गुगण.
निशाटन पुं. (निशायामति, अट्+ल्यु) धुव. निशात त्रि. (नि+शो+क्त) तीक्ष्ण रेसुं, सते४ रेसुं. - पुराणि दुर्गाणि निशातमायुधम्' - शिशु० । निशातिक्रम पुं. (निशायाः अतिक्रमः) शतनुं वीती rg.
निशात्यय पुं. (निशायाः अत्ययः) शतनुं अवसान, शतनो अन्त. (पुं. निशाया अत्ययो यस्मात् ) प्रभात समय-परोढियुं.
निशाद पुं. (निशायामत्ति भक्षयति, अद्+अच्) निषा - लीस. (त्रि. निशायामत्ति, अद् +अच्) रात्रे लोन
२नार.
निशादता स्त्री. (निशादस्य भावः कर्म वा तल्+टाप्)
निषाहपशु-लीसपशु, रात्रे भवाय.
निशादन न. ( निशायामदनम् ) रात्रे लोन ४२. निशादर्शिन् पुं. (निशायां पश्यति, दृश् + णिनि) धुवउ,
जिसा वगेरे. (त्रि.) रात्रे भेनार. निशादि पुं. (निशायाः आदिः) सायं सन्ध्या. निशान न. ( नि+शो+भावे ल्युट्) तीक्ष्ण वुं ते४ डवु.
निशान्त न. ( निशम्यते विश्रम्यतेऽस्मिन्, नि+ शम्+ - अधिकरणे क्त) ६२- तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य - रघु० १६ । ४० । अन्तःपुर, ४नानजानु, भवन (पुं. निशाया अन्तः ) रात्रिनी अंत न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् - मनु० ४ । ९९ । (पुं. निशाया अन्तो यस्मात्) प्रभात - परोढियु. ( त्रि. नितरां शान्तः) अत्यंत
शान्त.
निशान्तनारी स्त्री. (निशान्तस्य नारी घर, घशियाशी કુલીન સ્ત્રી, જનાનામાં રહેનારી સ્ત્રી. निशान्तीय त्रि. ( निशान्तस्य समीपे छ) धरनी पासेनुं, પરોઢિયાની સમીપનું.
निशान्ध त्रि. (निशायामन्धः) रात्रि खांधणुं - रतांधणुं.
For Private & Personal Use Only
www.jainelibrary.org