________________
निश्वाससंहिता - निषिक्त ]
शब्दरत्नमहोदधिः ।
१२६७
निश्वाससंहिता स्त्री. (निश्वासाख्या संहिता) शिवे रथेसुं । निषद्वर पुं. (निषीदन्ति विषण्णा भवन्ति जना अत्र, पाशुपतशास्त्र- निश्वाख्यां ततस्तस्यां लीना बाभ्रव्य - नि+ सद् + ष्वरच्) डाधव, अमहेव, शाण्डिलाः । निश्वाससंहितायां हि लक्षमात्र - प्रमाणतः- (पुं. निषदामुपवेष्टृणाम् वरः) जेसवामां श्रेष्ठ खेड भतनी जगह वराहपु० ।
निश्रा स्त्री. (णिस्सा, जै. प्रा.) खासंजन-खाश्रय. निश्रेयस न. ( निश्चितं श्रेयः) मोक्ष, भुक्ति. निश्रेयसकर त्रि. (निश्रेयसं करोति, कृ + अच्) भोक्षखापनार, भुक्ति ४२नार.
निष् (भ्वा. प. सक. सेट् नेषति) छांट-सींय. निषङ्ग पुं. (नितरां सजन्ति शरा यत्र, नि+सञ्ज+घञ्)
जाए। राजवानुं लाधुं - जाताभिषङ्गोनृपतिर्निषङ्गात् रघु० । (पुं. नि+सज् + भावे घञ्) अत्यन्त संग, तरवार, धनुष.
निषङ्गथि पुं. (नि+सज् + भावे घथिन् कुत्वम्) आलिंगन वु, भेटवु.
निषङ्गधि पुं. (निषङ्ग खड्गः धीयतेऽस्मिन्, घा + अधारे कि) तरवारनुं भ्यान, निषङ्गिन् त्रि. (निषङ्गोऽस्त्यस्य इनि) धनुधारी - रथी निषङ्गी कवची धनुष्मान् दृप्तः स राजन्यकमेकवीरःरघु० ७/५६ | तरवार धारा ४२नार, अत्यन्त संगवाणुं (पुं. निषङ्गोऽस्त्यस्य, निषङ्ग + इनि) जाए राजवाना लाथावानो पुरुष, ते नामे धृतराष्ट्रनो खेड पुत्र. निषण्ण, निषण्णक, निषत्स्नु त्रि. (नि+सद् + क्त / निषण्ण + स्वार्थे क / त्रि. नि+ सद् + वा. स्नु) जेल, जेसेलुं -निषण्णा पङ्कजे पूज्या नमो देव्यै श्रिया इति-तिथ्यादितत्त्वे ।
निषण्णक न. (निषण्ण + संज्ञायां कन् ) आसन, जे. निषद् स्त्री. (निषीदत्यस्याम्, नि+सद् + आधारे क्विप्)
યશ દીક્ષા, અમુક વેદવાક્ય, ઉપસદન ( त्रि. नि+सद् + कर्तरि क्विप्) बेसाउनार, बेसनार. निषद पुं. (निषीदन्ति षड्जादयः स्वराः यत्र, नि+सद् + अप्) निषाह स्वर.
निषदन न. (निषीदत्यत्र, नि+सद् + आधारे सवानुं स्थान, घर, (न. नि+सद् + भावे जेस, स्थिति ४२वी. निषद्या स्त्री. (निषीदत्यस्यां नि+सद् अधिकरणे क्यप् ) जभर, हाट-हुडान, नानी जाटली.
ल्युट् ) ल्युट् )
Jain Education International
निषद्वरी स्त्री. (नि+सद् + अधिकरणे ष्वरच् + ङीप् ) रात्रि. निषेध (पुं.) ते नामनो पर्वत, सूर्यवंशी राम पुत्र
डुरानो पौत्र राम - अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः - हरिवंशे १५ । २६ । ४नमेय पछीना खेड રાજાનો પુત્ર, નિષાદ સ્વર, કુટ રાજાનો એક પુત્ર, તે नामे खेड देश - ब्रह्मण्यो वेदवित् शूरो निषधेषु महीपतिः- महा० ३ । ५३ । ३ । (त्रि. ) ४४९. निषधा स्त्री. (निषध+टाप्) नस राभनी नगरी. निषेधद्रह पुं. ( णिसहद्दह, जै. प्रा. ) हेवहुरना पर्वतथी ૮૩૪ જોજન ઉત્તરે સીતા નદી વચ્ચે આવેલો એક
द्रह.
समा:
निषाद, निषदन पुं. (निषीदति पापमत्र, नि+सद् आधारे घञ् / नि+सद् + भावे ल्युट् ) थंडण, मिस्सभति मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः । निषाह स्वर गीतकलाविन्यासमिव निषादानुगतम् - का०२१ । ते नाभे खेड देश, ब्राह्मएाथी શૂદ્ર કન્યામાં ઉત્પન્ન થયેલ વર્ણસંકર. निषादकर्षू (पुं.) ते नामनो हेश. निषादवत् पुं. (निषादोऽस्त्यस्य मतुप् ) निषाहस्वर.
(त्रि. निषाद + मतुप् ) निषाद स्वरवाणुं गायन वगेरे - षड्जादयः षडेतेऽत्र स्वराः सर्वे मनोहराः । निषीदन्ति यतो लोके निषादस्तेन कथ्यते ।। चतस्रः पञ्जमे षड्जे मध्यमे श्रुतयो मताः । ऋषभे धैवते तिस्रो गान्धारनिषाद- सङ्गीतदामोदरे । निषादित न. (नि+सद् + भावे क्त) साउवु. (त्रि. नि+ सद् + णिच् + कर्मणि क्त) साउस. निषादितिन् त्रि. (निषादितमनेन इष्टा. इति) साउनार. निषादिन् पुं. (निषादयति हस्तिनं नि+सद् + णिच् + इनि)
हाथीनो भावत-निर्याणनिर्यदसृजं चलितं निषादी शिशु० ५/४१ । (त्रि. (नि+सद् + णिनि) जेहेतुं जेसनारआतपात्ययसंक्षिप्तनीवारासु निषादिभिः " - रघु० १।५२/ निषिक्त त्रि. (न+सिच् + क्त) अत्यन्त सीयेसुं-छांटेसुं, नामेसुं, स्थापेस. (न. नि+सिच् + क्त) वीर्थ. (पुं.) વીર્યથી ઉત્પન્ન થયેલ ગર્ભ.
For Private & Personal Use Only
66
www.jainelibrary.org