________________
१२५८
शब्दरत्नमहोदधिः।
[निर्वापयितृ-निर्विवर
निर्वापयितृ त्रि. (निर्+वप्+णिच्+तृच्) मोसना२, | निर्विकल्पसमाधि पुं. (निर्विकल्पः समाधिः) निविल्य. શાન્ત કરનાર.
સમાધિ-જ્ઞાતજ્ઞાનાદિ ભેદનો લય-એક વસ્તુમાં તદાકાર निर्वापित त्रि. (निर्+वप्+णिच्+क्त) ut. ४३८, | બુદ્ધિના વ્યવહારનું અત્યન્ત એકભાવે સ્થિર થવું હોલવી નાખેલ.
ज्ञातृज्ञानादिभेदलये अद्वितीयवस्तुनि तदाकाराकारिताया निर्वाप्य त्रि. (निर्वापयितुं योग्यः) २न्त. १२वा योग्य, बुद्धिवृत्तेरतितरामेकी-भावेनावस्थानम्-वेदान्तसारः । डोबा योग्य. (अव्य. निर्+वप्+ल्युप्) शान्त
निर्विकार पुं. त्रि. (निर्गतो विकारो यस्मात्) ५२मात्मा, કરીને હોલવીને.
विडा२. २डित- आनन्दं निर्मलं शान्तं निर्विकारं
निरञ्जनम् -अध्यात्मरामायणम् । निर्वार्य त्रि. (निश्चयेन वियते, निर्+वृ+ण्यत्) नि:i.
निर्विकास त्रि. (निर्गतो विकासो यस्य) पावडं नल કામ કરનાર, ન અટકાવી શકાય તેવું, સત્ત્વ અને સંપત્તિથી ઉધમપૂર્વક કાર્ય કરનાર.
निर्विघ्न त्रि. (निर्गतं विघ्नं यस्मात्) विन. २हित, निर्वासन न., निर्वासना स्त्री. (निर्+वस्+णिच्+ल्युट/
निर्विन णिञ्वासणा, जै. प्रा.) न॥२ वगैरेभांथी बा२ २j,
निर्विचार पुं. त्रि. (निर्गतो विचारो यतः) ते. नमानी દેશનિકાલ કરવો, મારી નાખવું, વિદાય કરવું.
समावि, विया२२डित, विया२ वरनु -रे रे स्वैरिणि निर्वासित त्रि. (निर्+वस्+णिच्+क्त) नगर वगैरेभांथी निर्विचारकविते मास्मत प्रकाशीभव-चन्द्रा० ११
4.२ ७२, शनि.ब. २८., भारी नide, विहाय निर्विचिकित्स त्रि. (निर्गता विचिकित्सा यस्य) संशय ४२८.
२हित, नि:शं. निर्वासितव्य, निर्वास्य त्रि. (निर्+वस्+णिच्+तव्यच्/ निर्विचेष्ट त्रि. (निर्गता विचेष्टा यस्य) तिडीन, निर्+वस्+णिच्+यत्) न॥
२३मांथा. जा२ ४२वा संशडीन, बेमान. યોગ્ય, દેશનિકાલપાત્ર, મારી નાખવા યોગ્ય. निर्विजुगुप्स त्रि. (निर्गता विजुगुप्सा यस्मात्) । निर्वाह पुं. (निर्+वह्-घञ्) 14. संपान, म. यदावतुं २रित, निह रहित.
ते. -निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम्- निर्विण्ण त्रि. (निर्+विद्+क्त) जे.व. -मत्स्याशनस्य मुद्रा० २।१८ । समाप्त २j, निभाव-निमावी dj,
निर्विण्णः-पञ्च० । पामेल, वि२त-वैराग्यठेने रान.
प्राप्त थयेर छ ते. -'निर्विण्णः स पपौ कुटुम्बकलहानिर्वाहक त्रि. (निर्+व+ण्वुल्) निals ४२॥२, दीशोऽपि हालाहलम-उद्भट० ।। નિભાવનાર, ગુજરાન ચલાવનાર. (.) કાર્યકરણનો
निर्वितर्क त्रि. (निर्गतो वितर्को यस्मात्) वितई २डित, પરસ્પર સંબંધ.
सं.८५२डित. (पुं.) योगशास्त्र प्रसिद्ध मे समावि. निर्वाहण न. (निर्+व+णिच्+ल्युट) -योति प्रसिद्ध
| निर्विन्ध्य त्रि. (निर्गतः विन्ध्यात्) विध्याय पर्वतमial
नाणेल. भुज-प्रतिभुज-गन-अवमश-निवडा.
निर्विन्ध्या स्त्री. (निर्गता विन्ध्यादिति) विन्ध्याय निर्विकल्प, निर्विकल्पक त्रि. (निर्गतो विकल्पो
पर्वतमाथी नाणेस में नही. -'निर्विन्ध्यायाः पथि ज्ञातृज्ञेयादिविभागो विशेषणतासम्बन्धो वा यस्मात्/
भव रसाभ्यन्तरः सन्निपत्य' -मेघ० । निर्विकल्प+क) वेहान्त प्रसिद्ध शान-शेया
निर्विनोद त्रि. (निर्गतो विनोदो यस्मात्) मानन्६ २डित, વિભાગશૂન્ય બ્રહ્માભેંકાત્મ-વિષય અખંડાકારક એક
ચિન્તાવાળું. વિષયક વિશેષ્ય વિશેષણતા-સમ્બન્ધ રહિત જ્ઞાન. निविभाग त्रि. (निर्गतो विभागो यस्य-णिविभाग, जै. (न. निर्गतो विकल्पो नानाविधकल्पना यस्मात् कप)
प्रा.) विभाग २डित. ही. ही यन गर्नु मे. भुज्य. न. -'प्रकारता निर्विमर्श त्रि. (निर्गतो विमर्शो यस्य) विया२ 4०२र्नु, विशेषतानापन्न-सम्बन्धानवगाह्यतीन्द्रियं ज्ञानम् ।' .
અવિચારી. निर्विकल्पकः ज्ञातृ-ज्ञानादिविकल्पभेदलयापेक्षः नोचेत् । निर्विवर त्रि. (निर्गतं विवरं यस्य) stu गर्नु, छिद्र चेतः प्रविश सहसा निर्विकल्पे समाधौ-भर्तृ० ३।६१।। २उत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org