________________
निर्क्यनी-निर्वापण] शब्दरत्नमहोदधिः।
१२५७ निर्बयनी, निर्वपनी स्त्री. (नितरां लीयते संलीनो | निर्वाञ्च् त्रि. (निर्+अव+अञ्च्+क्विप् उपसर्गस्य
भवति अहिरस्याम्, निर्+ली+ल्युट ङीष् पृषो०। । उल्लोपः) नाणेल, गयेस. निर्+वप्+ल्युट+ङीप्) सपन यजी.
निर्वाण त्रि. (निर्+वा+क्त) शन्त थये- 'निर्वाणनिर्वक्तव्य, निर्वचनीय त्रि. (निर्+वच्+कर्मणि तव्य/ भूयिष्ठमथास्य वीर्य्य, सन्धुक्षयन्तीव वपुर्गुणेन' -
निर्+वच्+अनीयर्/निर्+वच्+ण्यत्) सवयवाथा कुमारे० । -निर्वाणवैरदहनाः प्रशमादरीणाम्-वेणी० આરંભીને પ્રતિપાદન કરવા યોગ્ય.
१।७। शून्य-1400, निश्ण, संन्यासी, भुतनिर्वचन न. (निर्+व+भावे ल्युट) निस्ति -अवयवन (न. निर्+वा गमने+क्त तस्य नः) सस्त थj, मर्थन डे, प्रसिद्ध. (त्रि. निर्गतं वचनं यस्य)
शान्त थj- शनैर्निर्वाणमाप्नोति निरिन्धन इवानल:वयन २लित- नाम निर्वचनं तस्य श्लोकमेकं सुरा महा० । थार्नु स्नान, संगम, मोक्ष- निर्वाणमपि जगुः- भाग० ९।२०।३७। यु५. २३स, भौन बनेट,
मन्येऽहमन्तरायं जयश्रियः-किरा० ११।६९। विश्रान्तिजामोश राणे, प्रसिद्ध
अये ! लब्धं नेत्रनिर्वाणम्-शकुं० ३। विनाश, थान निर्वण त्रि. (निर्गतो वनात्) वनमाथी न.जे..
એક કર્મ, તે નામે માત્રાવૃત્ત, વિદ્યોપદેશરૂપ એક
थ. निर्वपण न. (निर्+वप्+भावे ल्युट) ४, ५j - |
निर्वाणभूयिष्ठ (त्रि.) प्राय: मथी. ५२ अथवा सुप्तअनयैवावृता कार्यं पिण्डनिर्वपणं सुतैः- मनु० ३।२४८। અન્ન વગેરેની સારી રીતે વહેંચણી કરવી તે.
निर्वाणभूयिष्ठमथास्य वीर्यं संधुक्षयन्ती वपुर्गुणेननिर्वर त्रि. (निर्गतो वरो वरणं यस्य) PE%°४, ४४४५,
कुमा० ३५२।
निर्वाणमण्डप (पुं.) शाम मुक्ति ७५. नमार्नु, . निमय, २, लेनी ५संह०. थये.मी. नथी. त.
तीर्थ.. निर्वर्णन न. (निर्+वर्ण+णिच्+भावे ल्युट) शन,
निर्वाणमस्तक पुं. (निर्वाणं निर्वृत्तिर्मस्तकमिव यत्र) ___ो त.
मोक्ष. निर्वर्तक, निर्वतिन् त्रि. (निर्+वृत्+ण्वुल/
निर्वाणरुचि त्रि. (निर्वाणे रुचिरस्य) मोक्ष साधवामi निर्+वृत्+णिनि) उत्पन्न ४२४२, जनावना२, समाप्त
यिवाणु. (पुं.) मनियारमा मन्वंतरन विविशेष. ४२नार, २६ ४२ना२.
निर्वाणिन् (पुं.) हैनमते. गत. 6त्सपिए0. Sumi निर्वर्तन न. (निर्+वृत्+भावे ल्युट) जनावj, 6त्यन
થયેલ બીજા તીર્થંકર. ___४२, समाप्त ४२, ५ ६२, दू२ ४२. निर्वाणी स्त्री., निर्वाणीक त्रि. (णिव्वाणी, जै. प्रा.) निर्वर्तनाधिकरण न. (निव्वत्तणाहिगरण, जै. प्रा.) हैनानी में सन विता. (त्रि. निर्गता वाणी નવાં શસ્ત્રાદિ બનાવવાથી લાગતી ક્રિયા.
यस्य/निर्गता वाणीर्यस्य+कप्) al. २लित-यूप. २३८, निर्वर्तित त्रि. (निर्+वृत्+णिच्+कर्मणि क्त) मनावर,
छान २j, वायलित, भौन, २j.. उत्पन्न २८, समाप्त ..
निर्वात त्रि. (निर्गतो वातो वायुर्यस्मात्) वायु २रित. निर्वर्त्य त्रि. (निर्+वृत्+णिच्+कर्मणि यत्) नववा (पं. निर+वा+क्त) नीजी गये. वायु.
योग्य, 6त्पन्न. ४२वा योग्य, समाप्त ४२वा योग्य. | निर्वाद पुं. (निर्+वद्+भावे धञ्) 1440६(न.) व्या २४॥ प्रसिद्ध मे भर्नु नाम - ‘तन्निवयं । 'किमात्मनिर्वादकथामुपेक्षे' -रघु० १४।३४ । निश्चित. विकायं च कर्म द्वेधा व्यवस्थितम्-हरि० ।
६, Pun, तु२७॥६. (अव्य.) वाहनो अभाव. निर्वहण न., निर्वहणा स्त्री. (निर्+व+भावे ल्युट्/ निर्वाप पुं. (निर्+वप्+भावे घञ्) पितृदोने ५॥मेवाने.
निर्+वह+युच्) नाट्योतिम या स्थानी. समाप्ति- | 6देशान. ४२ हान. तत् किं निमित्तं कुरु -विकृतनाटकस्येव | निर्वापण, निर्वापन न. (निर्+वप्+णिच्+ल्युट्/निर्+ अन्यन्मुखेऽन्यनिर्वहणे-मुद्रा० ६। साभिनयना निवड- वा णिच्+पुक्+ल्युट) भा२, भारी नing, हान, मानस्य निर्वहणम्-अमरु० । 1123नी संकि वगैरेनु यन्त ४२- कर्तव्यानि दुःखितैर्दुखनिर्वापणानि-उत्तर० में अंप, 4 3२वी, भावु, निष्ठL.
३। डोसव- शरीरनिर्वापणाय-शकुं० ३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org