________________
१२५६
शब्दरत्नमहोदधिः ।
[निर्यन्त्रित-निर्लोमन्
निर्यन्त्रित त्रि. (निर्+यन्त्र + क्त) स्वतंत्र थयेल, स्वच्छ-ही | निर्युक्तिक त्रि. (निर्गता युक्तिर्यस्मात् कप्) युक्ति थयेस, उद्धत थयेस. रहित न हि क्रियारहितं वाक्यमस्तीति प्राचां प्रवादो निर्युक्तिकत्वादश्रद्धेयः-शब्दशक्तिप्रकाशिका । ुहुँ दुरेल, जसग डरेस.
निर्यशस्क त्रि. (निर्गतं यशो यस्य स्वार्थे क) यश
वगरनुं.
निर्याण न. ( निर्याति निर्गच्छति मदोऽनेन, निर्+या+ करणे ल्युट् ) हाथीनो नेत्रायांग प्रदेश- वारणं निर्याणभागेऽभिघ्नन् - दश० ९७ । - निर्याण निर्यदसृजं चलितं निषादी - शिशु० ५ । ४१ । (न. निर् +या+भावे ल्युट) छोडवु, भूडवु, भार्गभांथी नीज, भरडा, पशुखोना पणे बांधवानुं हामा निर्याणहस्तस्य पुरो दुधुक्षत: - शिशु० १२ ।४१। निर्याणभूमि स्त्री. (निर्याणस्य भूमिः णिज्जाणभूमि, जे.
प्रा.) ठे स्थाने निर्वाशयछ भण्युं होय ते भूमि. निर्यात त्रि. ( निर् +या+क्त) नीडजेल, गयेस, भरा पाभेल.
निर्यातक त्रि. (निर्यातं निर्याणं करोति, कृ + णिच्+ण्वुल्) निर्वाह - उपाउनार, यङनार, सई ४नार निर्यातन न (निर्+ यत्+ णिच् + ल्युट् ) वै२नी जहलो सेवो -'नह्यन्यस्य भवेच्छक्तिर्वैरनिर्यातनं प्रति' हरिवंशम् १७७।४७। उपाय, सामे सापवु, थापा सोंपवी, भारवु, २४ घा ४२. निर्यातित त्रि. (निर्+ यत्+ णिच् + क्त) वैरनो पहलो सीधेस, भारी नांजेल, सामे सापेल.
निर्यात्य त्रि. ( निर् +याति, या + कर्मणि यत्) शुद्ध ४२वा યોગ્ય, સામે આપવા યોગ્ય.
निर्यापक पुं. (निज्जवग, जै. प्रा.) संथारानी निर्वाह ક૨ના૨, સદુપદેશથી દઢ કરનાર.
निर्याम पुं. (निर्यम्यतेऽनेन, निर् +यम्+घञ्) नावि, जवासी.
-
निर्याय अव्य. (निर् +या+ ल्यप्) नीडजीने, जहार ४६. निर्यास, निर्यूष पुं. (निर् +यस्+घञ् / नितरां यूषः)
स्वाथ, उडाणी, उषाय, आउ वगेरेनुं दूध, आडनो गुंहर, साज वगेरे, टपतुं ४५ - शालनिर्यासगन्धिभिःरघु० ११३८ ।
निर्यासिक त्रि. (निर्यासस्य समीपे कुमुदा० ठच्) નિર્યાસની સમીપનો પ્રદેશ વગેરે. निर्युक्ति स्त्री. (निर् + युज् + क्तिन्) भिन्नता, अयोग्यप,
लेह.
Jain Education International
निर्यथ त्रि. (निर्गतो यूथात्) टोणामांथी छूटुं पडेलु. निर्यूह पुं. (निर् + ऊह् +क पृषो.) गांडी हाथी, द्वारनी
वेहिङानुं लाडु, भुङ्कुट, हरवाने, वाथ - उडाणी - क्वाथः कषायो निर्यूहः - वैद्यकरत्नमालायाम् । भाथाभां घालेली ફૂલની કલગી, ભીંતની ખીલી, મહેલ વગેરેની ટોચविर्तार्दनिर्यूहविटङ्कनीडः-शिशु० ३।५५ ॥ - चारुतोरणनिर्यूहा - रामा० । निर्यूहणा स्त्री. ( णिज्जूहणया, जै. प्रा. ) निस्सारणाजहार नीडजवु, परित्याग, निर्मा. निर्योगक्षेम (त्रि.) अप्राप्त विषयनी प्राप्ति अने प्राप्त વિષયનું રક્ષણ-તેથી રહિત.
निर्लक्षण त्रि. (निर्गत लक्षणं यस्मात्) शुभ लक्षा रहित -निर्लक्षणो लक्षणवान् दुःशीलः शीलवानपिगोः रामायणे - २ । ११८।५ । यिल विनानुं, घोणी पीठवाणुं - जरा लक्षण शाय छे.
निर्लज्ज त्रि. (निर्गता लज्जा यस्य) साठ वगरनुं, बेशरम..
निर्लिप्त त्रि. ( निर्+लिप् + क्त) बेय रहित, संबंध रहित, निःसंग- निर्गुणा च निराकारा निर्लिप्तात्मस्वरूपिणी - ब्रह्मवैवर्ते २ ।१ । ४६ ।
निर्लुञ्चन न. ( निर् + लुञ्च् + भावे ल्युट् ) शेतरां वगरनुं
४२.
निर्लुण्ठन न. ( निर्+लुण्ठ् + भावे + ल्युट् ) लूटवु, थोर.
वु,
निर्लेखन न. ( निर् + लिख् + भावे ल्युट् ) भेस वगेरे दूर sal (न. निर् + लिख करणे ल्युट् ) भेस वगेरे छूर श्वानुं साधन (साधु वगेरे).
निर्लेप त्रि. (निर्गतो लेपो यस्मात् ) प रहित- निर्लेपः
कुचमण्डलो मृगदृशां हागवली निर्गुणा- आनन्दचम्पू २०. स्त० । नहि जरडायेस, संजन्ध रहित, निःसंग, પરિણામ-હેતુ-સંયોગ વગેરેથી રહિત, પાપ રહિત. निर्लोभ त्रि. (निर्गतो लोभो यस्य) सोल रहित, सासयु ન હોય તે.
निर्लोमन् त्रि. (निर्गतं लोम यस्य) ुवांटां वगरनुं, વાળ વગરનું.
For Private & Personal Use Only
www.jainelibrary.org