________________
निर्मल-निर्यन्त्रण शब्दरत्नमहोदधिः।
१२५५ निर्मल त्रि. न. (निर्गतो मलो यस्मात्, भेल. २i, | निर्मिश्रवल्ली स्त्री. (णिम्मिस्सवल्ली, जै. प्रा.) अत्यन्त
शद्ध, ५।५ २रित- धीरान्निर्मलतो जनिः-भामि० १।६३।। पासेना स लेम माता-उन वगैरे. -'निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा' - | निर्मुक्त पुं. (निर्+मुच्+क्त) छौ30. siयजीवो
मनु० । (न. निर्गतं मलमस्मात्) मन धातु. स. (न.) ₹ 5२j, परियड २लित, सं. २लितनिर्मलता स्त्री., निर्मलत्व न. (निर्मलस्य भावः तल्- रागद्वेषान्न निर्मुक्तः कामक्रोधसमावृतः -देवीभागवते त्व) नि५j.
३।८।२०। वियोगी. निर्मलोपल पुं. (निर्मलो विशुद्धः उपलः) २६[23 भाल..
निर्मुक्ति स्त्री. (निर्+मुच्+क्तिन्) 25॥२-छूट, मोक्ष, निर्मशक त्रि. (निर्गतः मशको यस्मात्) भ२७२. २हित.
__ छोडj, भूsj. (अव्य. मशकानामभावः) भ२७रोनोसमाव..
निर्मुट न. (निर्मुटति आक्षिपति, निर्+मुट्+क) २.न। निर्मांस त्रि. (निर्गतं मांसमस्य) मांस. २डित, २.
४२ बरनी हुन-10२. (पुं. निर्+ मुट+क) નહિ લેવાથી અતિ કુશ તપસ્વી-દરિદ્ર વગેરે. निर्मांसवक्त्र पुं. (निर्मांसं वक्त्रमस्य) दुभा२नो में
वनस्पति, अ५२, सूर्य, 15k 3. अनुय२.
निर्मूल त्रि., निर्मूलन न. (निर्गतं मूलमस्य/निर्+मूल निर्माण न. (निर्मीयते, निर्+मि+भावे ल्युट्) २यन
+णिच्+भावे ल्युट) भूण २रित, भूगरनु, 64131 -ईदृशो निर्माणभागः परिणतः-उत्तर० ४। -निर्माणमेव
___rinjकर्मनिर्मूलनक्षमः- भर्तृ० ३।७२। (वृक्ष हि तदादरलालनीयम्-मा० ९।४९। बनावट, भा५
વગેરેનું) મૂળમાંથી ઉપાડી બહાર કાઢવું. यतश्चाध्वकालनिर्माणम्-पा० २।३।२८। वार्तिक ।
निर्मूल्य त्रि. (निर्गतं मूल्यं यस्य-णिम्मोल्ल, जै. प्रा.) ३८udो, विस्तार अयमप्राप्तनिर्माणः (बाल:)-रामा० । __मूल्य २डित. (त्रि. निर्मीयते निर्+मि+करणे ल्युट) २यन७२वानु निजस् अव्य. (निर्+मृज्+तुमर्थे कसुन्) शुद्ध ४२वाने, सायन शरी२. वगेरे- शरीरनिर्माणसदृशां २ ४२वाने, विनाश ४२वाने.. नन्वस्यानुभावः-महावीर० ६। (त्रि. निर्गतो मानात) निर्मुष्ट त्रि. (निर्+मृज् क्त) दूछी. नद, दुई भानरहित, निरभिमानी.
गयेल, साई रेस- निर्मिष्टरागोऽधरः-सा० द० १। निर्मातृ त्रि. (निर्+मि+तृच्) नावन॥२, २यनार... निर्मोक पुं. (नितरां मुच्यते, निर्+मुच्+घञ्) सपना निर्मापित त्रि. (णिम्मविअ, जै. प्रा.) मनावेल- siयणी- निर्मोकं च भुजङ्गी मुञ्चति पुरुषं च वारवधूः
निर्मापितत्रिभुवनैकललामभूतः -भक्तामर० ।। आर्यास० ३२८। भू, छोsj -'निर्मोको मोचने निर्मार्ग त्रि. (निर्नास्ति मार्गो यस्य) २स्ता गर्नु, व्योम्नि सन्नाहे सूर्यकञ्चुके' -मेदिनी । तर, માર્ગશૂન્ય.
આકાશ, સાવણિ મનુનો પુત્ર. निर्मार्जन न. (निर्+मृ+ल्युट) साई २j, स्वच्छ
निर्मोक्तृ त्रि. (निर्+मुच्+तृच्) भूना२, छोउन२.
निर्मोक्ष पुं. (नितरां मोक्षः) संपू[ भोक्ष-पूरेपूर 2300निर्माल्य न. (निर्+मल्+ण्यत्) हेव. 6५२थी. यढी.
न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम्-रघु० १०।२। तरे पुष्पा द्रव्य- निर्माल्योज्झितपुष्पदामनिकरे
निर्मोह त्रि. (निर्गतो मोहो यस्मात्) भोऽडित. (पुं.) का षट्पदानां रतिः-शृङ्गार० १०। -निर्माल्यैरथ ननृतेऽवधीरितानाम् -शिशु० ८।६०। हेवथी. 6[२७ष्ट
રૈવત મનુનો એક પુત્ર, તેરમા મન્વન્તરનો द्रव्य, स्व२७५
સપ્તર્ષિવિશેષ. निर्माल्या स्त्री. (निर्मल्यते, निर्+मल्+ ण्यत्+टाप्) पूरी
निर्मेतुका स्त्री. (निर्+म्ला+तुन्+संज्ञायां कन्) छ મધુરી નામે વનસ્પતિ.
દિવસ ન કરમાતી એક ઔષધિ. निर्मित त्रि. (निर्+मा+क्त) बनावे, २ये.
निर्यत त्रि. (निर+इ+शत) नाणत. डा२४तं. निर्मिति स्त्री. (निर्+मा+क्तिन्) जनावट, २यना
| निर्यन्त्रण न. (निर्+यन्त्र+ल्युट/निर्गतं यन्त्रणं यस्मात्) नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति - नायोaj, पास, स्वछीj, स्वतंत्रतl. (त्रि.) काव्यप्रकाशे ।
स्वतंत्र, स्वच्छन्दी, माघ २नु, नि२०[स. 6द्धत.
२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org