________________
१२५४
निर्बन्धिन् त्रि. (निर्बन्ध+ णिनि) आग्रहवाणुं-उठी,
પકડી રાખનાર.
शब्दरत्नमहोदधिः ।
निर्बन्धु त्रि. (निर्नास्ति बन्धुर्यस्य) लाई वगरनुं, भित्र वगरनुं.
निर्बर्हण न. ( निर् + बर्ह + भावे ल्युट् ) भारवु, हार भारवु. निर्बल त्रि. (निर्गतं बलं यस्मात्) जण वगरनुं - निर्जल. निर्बहिस् अव्य. ( णिब्बहिं, जै. प्रा.) अत्यन्त जहार. निर्बाण त्रि. (निर्गतो बाणो यस्य) जाए वगरनुं, जाग रहित.
निर्बाध त्रि. (निर्गता बाधा यस्मात् ) प्रतिजन्ध रहित, અટકાવ વિનાનું, ઉપદ્રવ રહિત, પીડા વિનાનું, વિવિક્ત, खेडान्त, जहार अढवा योग्य. (पुं.) भस्तङना हाडडांना लागमां रहेस भम्भ-यरजी. निर्बीज त्रि. (निर्गतं बीजं यस्य) जी४ विनानुं डार
रहित. (पुं. निर्गतं बीजं यस्य) खेड प्रहारनी समाधि निर्बीजा स्त्री. (निर्गतं बीजं यस्याः टाप्) खेड प्रहारनी
द्राक्ष.
निर्बुस त्रि. (निर्गतं बु(वु)सं यस्मात् ) शेतरा वगरनुं ચોખ્ખું ધાન્ય.
निर्भग्न त्रि. (निर् + भञ्ज् + क्त) लांगेल, तुटेल. निर्भट त्रि. (निर्+भट्+अच्) ६७, ४बूत. निर्भय त्रि. (निर्दतं भयं यस्मात् यस्य वा ) भय रहित. - सुनेत्रः क्षत्रवृद्धिश्च सुतपा निर्भयो दृढः हरिवंशे ७।८३ । (पुं.) रौय्य मनुनो खेड पुत्र. निर्भर न. ( निःशेषेण भरो भरणं यत्र) अत्यन्त धाधुं
ढ - कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति गीत० ५। सत्त्व, सार. (त्रि. निःशेषेण भरो भरणं यत्र) अतिशयवाणुं, सत्त्ववाणुं. (त्रि. निर्गतः भरः भृतिर्यस्य) पगार वगरनो था४२. (अव्य.) अतिशय, पुष्डज. निर्भत्सन न. ( नितरां भत्सनं, निर्+भर्स् + ल्युट् ) निंघा, तिरस्कार, पराभव, तरछोउवु. (न. नितरां +भर्स् + कर्मणि ल्युट् ) अर्थ वगरनुं.
निर्भत्सित त्रि. (भर्स् कर्मणि क्त) निन्दा डरेखु, निन्धित, तिरस्कार रेल- अशोकनिर्भत्सितपद्मरागम्कुमा० ३।५३ | पराभव उरेल.
निर्भाग्य त्रि. (निर्गतं भाग्यं यस्मात्) भाग्य वगरनुंमूढाल्पापटुनिर्भाग्या मन्दाः स्युः - अमर० ३ | ३ | १४ | निर्भिद्य अव्य. (निर्+भिद् + ल्यप्) लेहीने, वींधीने,
तोडीने..
Jain Education International
[निर्बन्धिन्-निर्मर्याद
निर्भिन्न त्रि. ( निर् + भिद् क्त) भेटेल, वांधेस, तोस. निर्भुग्न (त्रि.) सरण, सीधु.
निभृति त्रि. (निर्गता भृतिर्यस्य) पगार वगरनो सेव. निर्भेद पुं., निर्भेदन न. ( निर् + भिद्+घञ् / निर्+ भिद् + भावे ल्युट् - णिब्भेयण, जै. प्रा.) तोडवु, हुं वु, ईशटङ्कट थवी.
निर्मक्षिक अव्य. (मक्षिकायाः अभावः अव्य. समास) भांजी वगरनुं, खेअन्त निर्भन- कृतं भवतेदानीं निर्मक्षिकम् शकुं० २।६।
निर्मज् त्रि. ( निर्+मृज् + क्विप् वेदे पृषो.) अत्यन्त
शुद्ध
निर्मत्सर त्रि. (निर्गतो मत्सरो यस्मात्) भत्सर रहित, અદેખાઈ વિનાનું.
निर्मथ, निर्मथन, निर्मथनि पुं. (निर्मथ्यतेऽनेन / निर्+ मध् + करणे ल्युट् / निर्+मथ्+घ) अग्निमन्थन अरशि-वृक्ष.
निर्मद त्रि. (निर्गतो मदो गर्वो हर्षो वा यस्माद्) भ६निर्मथ्य अव्य. (निर्+य्+स्य५) मधीने वसोवीने. अभिमान रहित - निर्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन्-महा० ३।९९।६६। हर्ष वगरनुं. (पुं. निर्गतो मदो दानवारि यस्मात् ) भिस्थसमांथी મદજળ ન નીકળતું હોય તેવો હાથી. निर्मर्दक त्रि. (णिम्मद्दग, जै. प्रा.) भईन डरनार. निर्मन्यु त्रि. (निर्गतो मन्युर्यस्मात्) ६ रहित, शान्त. निर्मनुष्य त्रि. (निर्गतो मनुष्यो यस्मात्) भाएास वगरनुं,
४४3.
निर्मन्थ्य न. ( निर्मन्थ्यते अग्न्युत्पादनार्थं घृष्यते कर्मणि
ण्यत् । अग्नि उत्पन्न ४२वा भाटे घसातुं बार्डडु निर्मन्थ्यदारु न. ( निर्मन्थ्यं यज्ञार्थं घर्षणीयं दारु) अरि निर्मम त्रि. (निर्गतः मम इति बुद्धेः ) भमता वगरनुं,
भारुं छे से प्रभाषेनी बुद्धि रहित संसारमिव निर्ममःरघु० १२ । ६० । - निर्ममे निर्मनोऽर्थेषु मधुरां मधुराकृतिः - रघु० १५/२८ ।
निर्ममता स्त्री, निर्ममत्व न. ( निर्ममस्य भावः तल् टाप् -त्व) ममता रहितपशु.
निर्मर्याद त्रि. (निर्गतो मर्यादायाः) भर्याा रहित, मर्याद्वा वटी गयेलु, उद्धत -मनुजा पशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः - वेणी० ३ | २२ |
For Private & Personal Use Only
www.jainelibrary.org