________________
निर्विवाद - निर्वेद ]
निर्विवाद त्रि. (निर्नास्ति विवादो यस्य) भतमेह रहित, સર્વમાન્ય.
निर्विवेक त्रि. (निर्गतो विवेको यस्मात्) विवेक वगरनुं. निर्विवेकता स्त्री, निर्विवेकत्व न. (निर्विवेकस्य भावः तल्+टाप्-त्व) अविवेद्वीप.
निर्विशङ्क त्रि. (निर्गता विशङ्का यस्य) शंडा रहित, निर्भय
निर्विशत् त्रि. (निर् + विश् + शतृ) छाजल थतुं पेसतुं
अनुभवतु, अभमां गूंथातुं परातुं, डांसिस डरतु. निर्विशमान न. ( णिव्विसमाण, जै. प्रा.) खेड प्रहारनं यारित्र.
शब्दरत्नमहोदधिः ।
स
निर्विशेष न. ( निर्गतो विशेषो यस्य) परब्रह्म-खेड ३ये हमेशां रहेनार (त्रि. निर्गतो विशेषो यस्य) विशेष રહિત, ભેદભાવનો અભાવ એ જ અંતર, તુલ્ય ३पवाणु - समान उपवाणुं - निर्विशेषा वयं त्वयि - महा० । प्रवालनीलोत्पलनिर्विशेषम् - कुमा० ११४६ । प्रतिपत्तिनिर्विशेषप्रतिपत्तिरासीत् - रघु० १४ । २२॥ - 'वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषो निर्विशेषो विशेषः ' भर्तृ० । निर्विशेषता स्त्री, निर्विशेषत्व न. ( निर्विशेषस्य भावः तल्+टाप्-त्व) विशेष रहितपशुं सर्वछा समान રૂપવાળાપણું.
निर्विशेषण त्रि. (निर्गतं विशेषणं यस्य) उपाधि-नाम વગેરેથી રહિત.
निर्विष त्रि. (निर्गतं विषं यस्य) और वगरनुं निर्विषाः
डुण्डुभाः स्मृताः ।
निर्विषय पुं. (निर्गतः विषयो यस्मात् ) पोतानी ४न्मभूमि કે નિવાસસ્થાનથી નિર્વાસિત ક૨ેલ -मनो निर्विषयार्थकामया + कुमा० ५। ३८ । ४ ार्यक्षेत्रनो सलाव होय ते किञ्च एवं काव्यं प्रविरलविषय निर्विषयं वा स्यात् -सा० द० १ |
निर्विषा स्त्री. (निर्गतं विषं यस्याः टाप्) निर्विषी नाभे खेड भतनी वनस्पति (योरी). निर्विषाण (निर्गतौ विषाणौ यस्य) शींगड वगरनुं. निर्विषी स्त्री. (निर्विष + स्त्रियां ङीष्) श्यामकन्दा वनस्पति. निर्विष्ट त्रि. ( निर् + विश् + क्त) प्रवेश उरेस, छाजस
थयेस, भोगवेल, पगार३ये भजेस- निर्विष्टं वैश्यशूद्रयोः - गौ० । -यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते-भागवते । पुरेसा विवाहवाणुं, अरेसा અગ્નિહોત્રવાળું, ભોગવવા યોગ્ય, કરેલા ભોગવાળું.
Jain Education International
१२५९
निर्विष्टकल्पस्थिति स्त्री. (णिव्विठ्ठकप्पठ्ठिइ, जै. प्रा. ) પરિહારવિશુદ્ધ તપ પૂર્ણ કરનારની કલ્પસ્થિતિસાધુસમાચા૨ીવિશેષ.
निविहार त्रि. (निर्गतो विहारो यस्य) गमन रहित, એક સ્થાનમાં રહેનાર.
निर्वीजा स्त्री. (निर्गतं वीजं (बीजं) यस्याः टाप्) खेड જાતની દ્રાક્ષ.
निवर त्रि. (निर्गतो वीरः शूरो पुत्रो वा यस्य) वीर
वगरनुं -निर्वीरमुर्वीतलम् - प्रसन्न० १ । ३१ । पुत्र वगरनुं. निर्वीरा स्त्री. (निर्गतो वीरवत् पतिः पुत्रो वा यस्याः
टापू ) पति-पुत्र वगरनी - अवीरा स्त्री. निर्वीर्य त्रि. (निर्गतं वीर्यं यस्मात्) वीर्य वगरनुं, शौर्य
वगरनुं-निर्जण- निर्वीर्यं गुरुशापभाषितवशात् किं मे तवेवायुधम् - वेणी० ३ | ३४ । वीरपणा विनानुं. निर्वृक्ष त्रि. (निर्गताः वृक्षाः यस्मात्) वृक्षो रहित आउ वगरनुं.
निर्वृत त्रि. न. ( निर् + वृ + क्त) शान्त, स्वस्थ, घर. निर्वृतात्मन् त्रि. (निर्वृत आत्मा यस्य ) शान्त भनवाणु, આનંદી આત્માવાળું.
निर्वृति स्त्री. ( निर् + वृ + क्तिन्) शान्ति, सुज- व्रजति निर्वृतिमेकपदे मनः विक्रम० ९ । भोक्ष निर्वाणद्वारं निर्वृति- सद्मनो विजयते कृष्णेतिवर्णद्वयम् भामि०
४ । १४ । २५..
निर्वृत्त त्रि. (निर् + वृत् + क्त) सिद्ध थयेस तैयार थयेससा तस्य कर्मनिर्वृत्तेदूरं पश्चात् कृता फलैः- रघु०
१७/१८ । समाप्त.
निर्वृत्तशत्रु पुं. (निर्वृत्ताः शत्रवो यस्य) द्वापरयुगनो યદુવંશી રાજા.
निर्वृत्ति स्त्री. (निर् + वृत् + क्तिन्) निष्पत्ति - भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृत्तिम् - सुश्रुते १।४१ । उत्पन्न, पूर्णता, समाप्ति, इन, परिणाम, ईरसह. (त्रि. निर्गता वृत्तिर्यस्मात्) मालविया रहित. निर्वृष त्रि. (निर्गतो वृषो यस्य) जगह विनानुं. निवेग त्रि. (निर्गतो वेगो यस्य) वेग रहित. निर्वतन त्रि. (निर्गतं वेतनं यस्य) महेनताशा वगरनुं. निर्वेद पुं. (निर् + विद्+घञ्) पोतानुं अपमान, परभ वैराग्य - तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च' - भग० गीतायाम् । निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः - काव्य० । टाजो-जेह- परिभवान्निर्वेदमापद्यते - मृच्छ० १।१४ | खेड भतनो पश्चात्ताप
For Private & Personal Use Only
www.jainelibrary.org