________________
निरुदर-निरूपयत्]
निरुदर त्रि. (निर्नास्ति उदरं यस्य, णिरुदर, जै. प्रा. ) નાના પેટવાળું.
निरुद्ध त्रि. (नि+रुध् + कर्मणि) ३घायेयुं, रोडायेसुं, डेहरे, खटावेसुं मया निरुद्धः पापात्मा पतितोऽहं मृधे पुनः देवीभाग० ३ । २९ । १५ । निरुद्धप्रकष, निरुद्धप्रकश (पुं.) 'सुश्रुत' मां डेली भूत्रस्थाननो खेड नानो रोग - निरुद्धप्रक (का) शे नाडीं लौहीमुभयतोमुखीम् भावप्र० ।
निरुद्राव ( त्रि.) जयल, अविनाशी. निरुद्विग्न त्रि. ( नितरामुद्विग्नः ) अत्यन्त उद्वेगवानुं. (त्रि. निर् + उत् + द्विज् + क्त) उद्वेग रहित, उंटाजेस न होय ते. (त्रि. निर्मास्ति उद्वेगो यस्य) निश्चित કંટાળેલ નહિ તે, ખેદ પામેલ નહિ તે. निरुद्योग त्रि. (निर्न विद्यते उद्योगो यस्य) जेहार, उद्यम वगरनुं - निःसत्त्वा लोलुपा राजन् ! निरुद्योगा
शब्दरत्नमहोदधिः ।
गतत्रपाः भाग० ८।८।२९ ।
निरुन्धत्, निरुन्धान त्रि. (नि+रुध् + शतृ-शानच्) रोडातुं खटावा, हरतु, ३धतुं, घेरतुं, हानिद्वार, છીનવી લેતું.
निरुपद्रव त्रि. (निर्गत उपद्रवो यस्मात्) उपद्रव वगरनुं, छुःम-पीडा रहित- जायन्ते सर्वशस्यानि सुभिक्षं निरुपद्रवम्-ज्योतिस्तत्त्वम् ।
निरुपक्रम त्रि. (निर्नास्ति उपक्रमो यस्य) આરંભ
विनानुं, श३खात वगरनुं.
निरुपपत्ति त्रि. (निर्नास्ति उपपत्तिः यस्य) हेतु वगरनुं, સિદ્ધિ વગરનું, ઉપાય વગરનું.
निरुपपद त्रि. (निर्गतं उपपदं यस्मात् ) खोजजाए वगरनुं, उपय वगरनुं.
निरुपप्लव त्रि. (निर्गतः उपप्लवो यस्मात्) दुः- पीडा वगरनुं - निरुपप्लवानि नः कर्माणि संवृतानि - शकुं० ३ | निरुपम त्रि. (निर्गता उपमा सादृश्यं यस्मात् ) उपमा
रहित, भेने उपमा न खायी शाय तेवुं- गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी - प्रबोधचन्द्रोदये । निरुपसर्ग त्रि. (निर्गतः उपसर्गो यस्मात् ) उपसर्ग
વગરનું, શુભાશુભ વગરનું, ઉત્પાત વગરનું. निरुपाख्य त्रि. (निर्गता उपाख्या यस्मात् ) અસત્પદાર્થમિથ્યાપદાર્થ (જેમ કે વન્ધ્યાપુત્ર, શશશૃંગ वगेरे) अभाव पहार्थ-वाशी मनमां न आवे ते, स्व३५ वगरनुं. (पुं. निर्गता उपाख्या यस्य) परमात्मा
Jain Education International
१२४९
निरुपाधिक त्रि. (निर्गता उपाधिर्यस्य कप्) उपाधि वगरनुं, मानसिङ पीडा वगरनं. (पुं. निर्गत उपाधिर्यस्य कप्) परमात्मा, परमेश्वर.
निरुपाय त्रि. (निर्गतो उपायो यस्य ) उपाय वगरनुं, ઇલાજ વગરનું.
निरुपेक्ष त्रि. (निर्गता उपेक्षा यस्मात्) ने६२हार नह ते, प्रामाशि
યજ્ઞ વગેરેમાં
निरुप्त त्रि. ( निर्+वप् +कर्मणि क्त) ભાગ પ્રમાણે જુદું કરી આપેલ. निरुष्मता स्त्री, निरुष्मत्व न. ( निरुष्मणः भावः तल् त्व) हडी, शीतसता, संताप रहितपशु. निरुष्मन् त्रि. निर्नास्ति उष्मा यस्य) गरमी वगरनुं,
ताप वगरनुं, हडु, शीतल.
निरूढ त्रि. (निर्+रुह् + क्त) अत्यन्त ३७, अतिशय
प्रसिद्ध. - द्यौर्न काचिदथवाऽस्ति निरूढा सैव सा । 'चलति यत्र हि चित्तम्- नैष० ५।५७। (पुं. निर् + रुह् + क्त) पलेस डोई भाषिक होय अने तेना મરણ પછીથી તે ધનનો માલિક પોતે જ છે આ પ્રમાણે દાયભાગના માલિકપણામાં પશુયાગ. निरूढलक्षणा, निरूढा स्त्री. (निरूढा शक्तितुल्या लक्षणा / निरूढ + स्त्रियां टाप्) ते नामनी खेड लक्षशाशब्दनो अर्थजोध अरावनारी शक्ति- निरूढलक्षणाः काश्चित् कश्चिन्नैव त्वशक्तिः काव्यप्र० - टीकाकारमहेश्वरः ।
निरूढि स्त्री. (नि+रुह् + क्तिन्) प्रसिद्धि, प्रख्याति, ते नामनी लक्षणा- 'नृपविद्यासु निरूढिमागता' किराता ०।५।६ |
निरूढिमत् त्रि. (निरूढिरस्यास्ति, निरूढि+मतुप् ) प्रसिद्धिवाणुं. (पुं.) रिवाथ, ३ढि, संप्रहाय. निरूपक त्रि. (निरूपयति, नि+रूप् + ण्वुल्) नि३पर
४२नार, तपास ४२नार, भेनार. निरूपकता स्त्री, निरूपकत्व न. ( निरूपकस्य भावः
तल्+टाप्-त्व) तपासनारपशु, निश्पस ४२नारपशु. निरूपण न. (नि+रूप् + ल्युट्) भेवु, तपास
तद्वाक्यापास्तसत्कर्मदिननक्तं निरूपणाः मार्कण्डेये० १६।६९। -तत्त्वज्ञान वडे अनुडूस पडे जेवो विचार, निध्र्शन, शोध-नीभतुं. निरूपयत् त्रि. (नि+रूप् + शतृ) भेतुं तपासतुं शोधतुं, नीमतुं.
For Private & Personal Use Only
www.jainelibrary.org