________________
१२४८
निरास पुं., निरासक (निर् + अस् + भावे घञ् / निरास स्वार्थे क) निराकरण दुख जटाव (त्रि. निर् + आ + अस् + अच् ) तिरस्कार ४२नार, जंउन डरनार, हूर डरनार, इंडनार, डांडी अढनार. निरासन नं. (निर् + अस्+ णिच् + ल्युट् ) वध, भारश निरा२श, जंउन, प्रत्याख्यान, थंडवु. (त्रि. निर्गतं आसनं यस्मात् ) आसन वगरनुं. निरास्वाद त्रि. (निर्गत आस्वादो यस्मात् ) झीझुं, मां કંઈ સ્વાદ ન હોય તે.
निरास्पद त्रि. (निर्गतं आस्पदं यस्य यस्माद्वा) स्थान वगरनुं, जेयेन, भाग वगरनुं, घर वगरनुं. निराहार न. ( निर्गत आहारो यस्य) આહાર કર્યા वगरनुं उपवासी, लोठन सीधा वगरनुं - निराहाराश्च ये जीवाः पापे धर्मे रताश्च ये आह्निकाचारे । ( पुं. निवृत्त आहार :) छोडेटो खाहार, लोभननो अभाव-उपवास - पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः । (अव्य.) आहारनो अभाव. निरङ्ग पुं. (निर्नास्ति अङ्गं यस्य) अमदेव ( त्रि.) अंग वगरनुं.
शब्दरत्नमहोदधिः ।
[निरास - निरुदकादि
|
निरीह त्रि. (निर्गता ईहा चेष्टा यस्य) येष्टा रहित, निःस्पृह, ६२छा विनानुं. (पुं. निर्गता ईहा यस्मात्) विष्णु. निरीहा स्त्री. (निर्वृता ईहा ) येष्टा विरोधी व्यापार. निरीहता स्त्री, निरीहत्व न. ( निरीहस्य भावः तल्
निरिङ्गिणी स्त्री. (निर्निभृतं जनं इङ्गति प्राप्नोति, निर् + इङ्ग + णिनि + ङीप् ) प.उहो, थ.. निरिन्द्रिय त्रि. (निर्गतानि इन्द्रियाणि यस्य ) रहित, इन्द्रिय शून्य -उन्मत्तजडमूकाश्च केचिन्निरिन्द्रियाः - मनु० ९ । २०१ । निरिन्धन न. ( निर्न सन्ति इन्धनानि यस्मिन्) जनता
ऽद्रिय ये च
वगरनुं.
निरिष्टक पुं. ( कुत्सितो निरिष्टः) इरी प्रयोग લાયક નહિ તે.
रवा
।
निरीक्षण न., निरीक्षा स्त्री. (निर् + ईक्ष् + भावे + ल्युट् / अ+टाप् वा) भेवुं, हेज्जवं -वास्पग्रहात् सूर्यनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषान् - माधवकरः निरीति, निरीतिक त्रि. (निर्गता इतियत्र / निरीति + स्वार्थे कप्) अतिवृष्टि वगेरे पीडाजोथी रहित. 'निरातङ्का निरीतयः' रघु० । अशुभरहित, आपत्ति रहित કલ્યાણકારી.
Jain Education International
निरीश्वर त्रि., निरीश्वरवाद (निस्त्यक्त ईश्वरो येन / निरीश्वरः वादः ) नास्ति (पुं. निस्त्यक्त ईश्वरो यत्र) मां ईश्वर नथी जेवो वाह. निरीष न. ( निर्गता ईषा यस्मात्) जनुं झाल.
टाप्-त्व) येष्टारडितपणुं निःस्पृहप निरुक्त न. (निर्निश्चयेन उक्तम्, निर् + वच् + भावे क्त) व्युत्पत्ति-अक्षरनुं स्पष्ट २वुं -वर्णागमो वर्णविपर्ययश्च द्वौ चाप वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् । या वगेरेखे રચેલો એક ગ્રન્થ – જેમાં પદોના અવયવાર્થ નિર્વચનનું प्रतिपादन रेस छे- शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा । छन्दश्चेति षडङ्गानि वेदानां वैदिका विदुः - शब्दरत्नावली । ( त्रि. निर् + वच् + भावे क्त) उडे, प्रेरणाथी हे, वएविसुं. निरुक्तकार, निरुक्तकृत् पुं. (निरुक्तं ग्रन्थं करोति, कृ+अण्/कृ+क्विप् तुक् ) यास् भुनि, शास्यूि नामनो भुनि.
निरुक्तज पुं. (निरुक्तः अस्यां पुत्रमुत्पादयेत्युक्तः तस्माज्जायते, जन्+ड) क्षेत्र पुत्र. निरुक्ति (निर्+वच् + क्तिन्) निर्वयन, व्युत्पत्ति-पही તોડી અર્થ કરવો તે. તે નામે એક અલંકારनिरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम् । इशै श्चरितैर्जाने सत्यं दोषाकरो भवान् चन्द्रा० ५ १६८ । निरुच्यमान त्रि. (निर् + वच् + यक् + शानच्) जोसातु, वातुं, उच्चारातुं.
निरुच्छ्वास त्रि. (निर्गत उच्छ्वासो यस्य) श्वास रहित, જેનો શ્વાસ નીકળી ગયો હોય તે.
निरुत्तर त्रि. (निर्गतः उत्तरो यस्मात् ) उत्तररहित, भेने માટે કોઈ ઉત્તર નથી તે.
निरुत्थायिन् त्रि. (णिरुठ्ठाइ, जे. प्रा.) नहि नार, નિશ્ચિત બેસનાર.
निरुत्साह त्रि. (निर्गतः उत्साहो यस्य) उत्साह वगरनुं, खणसु, डायर. (त्रि. नितरामुत्सुकः) अत्यन्त उत्सुङ, अत्यन्त उत्÷हावा. (त्रि. निर्गतमुत्सुकमुत्सुकता यस्य) वगरनुं, उत्साह वगरनुं. (पुं.) रैवत મનુનો એક પુત્ર.
निरुदकादि (पुं.) पाशिनीय व्याडर प्रसिद्ध शब्धगरा - निरुदक, निरुपल, निर्मक्षिक, निर्मशक, निष्कालिक, निर्वृष, दुस्तरीप, निस्तरीप, निरजिन, उदजिन, उपाजिन इति ।
For Private & Personal Use Only
www.jainelibrary.org