________________
निरागस्- निराश्रव]
निरागस् त्रि. (निर्गतं आगः यस्य) निरपराधी.. निराचार त्रि. (निर्गतः आचारो यस्य) खायार-धर्मभ्रष्ट, આચાર રહિત.
निराडम्बर त्रि. (निर्गतः आडम्बरो यस्य) जोटा खाउंजर वगरनुं, ढोंग रहित.
निरातङ्क त्रि. (निर्गता आतङ्का यस्य यस्माद् वा) निर्भय, नीरोगी. (पुं. निर्गता आतङ्का यस्माद्यस्य वा) शिव..
निरातप त्रि. निर्गत आतपो यस्मात्) ताप रहित, ताप वगरनुं.
निरातपा स्त्री. (निर्गत आतपो यस्याः) रात्रि. निरादिष्ट त्रि. (निर्+आ+दिश् + क्त) हीधे, खायेयुं અર્પણ કરેલું, આપીને વાળી દીધેલ. निरादेश पुं. (निर् + आ + दिश्+घञ्) हेवुं, खापवु, આપી વાળી દેવું.
निराधार त्रि. (निर्न विद्यते आधारो यस्य) खाश्रय विनानुं - निराधारो हा रोदिमि कथय केषामिह पुरःगङ्गा० ४।३९ ।
निराधि त्रि. (निर्नास्ति आधिः यस्य) यिन्ता वगरनुं, માનસિક કષ્ટ વિનાનું.
निरानन्द त्रि. (निर्गत आनन्दो यस्य) आनंह वगरनुं,
दुःखी.
निरापद् त्रि. (निर्गता आपद् यस्य) आपत्ति-दुःख वगरनुं.
निराबाध त्रि. (निर्गता आबाधा यस्य) पीडा - दुःख वगरनुं, प्रतिबंध रहित, खडायत वगरनुं, अस्जलित. (पुं. निर्गता आबाधा यस्मात्) ते नाभे खेड पक्षाभास - अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ।' निरामय त्रि. (निर्गत आमयो व्याधिर्यस्मात्) नीरोगी. - इदं नगरमभ्यासे रमणीयं निरामयम् - सुश्रुते । (पुं. निर्गत आमयो यस्मात्) भंगली जहरो, डु२. निरामगन्ध त्रि. ( णिरामगन्ध, जै. प्रा. ) घोषरहित, શુદ્ધ ચારિત્રવાળું.
निरामयी स्त्री. (निरामय + स्त्रियां ङीप् ) नंगली जडरी,
शब्दरत्नमहोदधिः ।
लूंडला.
निमालु पुं. ( नितरां रमतेऽत्र, नि+रम् + आलु दीर्घश्च) डोहनुं आउ.
Jain Education International
१२४७
निरामिष त्रि. (निर्गतमामिषं अभिलाषो मांसाद्यामिषं वा यस्मात्) सोलरहित, अभिलाष वगरनुं, માંસરહિત અત્ર વગેરે.
निराय त्रि. (निर्गत आयो यस्य) भाव वगरनुं, अर्ध જાતની પેદાશ વગરનું.
निरायत त्रि. (निर्+आ+यम् + क्त) सांडडु, संजा वगरनुं, संडुयित, विशाण नहि ते. निरायव्ययवत् त्रि. (निर् आय + व्यय + मतुप् ) आवर्डજાવક વગરનું.
निरायास त्रि. (निर्गतः आयासो यस्मात्) परिश्रम રહિત, જેમાં કંઈ પણ મહેનત ન પડે તે. निरायुध त्रि. (निर्गत आयुधो यस्य) हथियार वगरनुं. निरालक पुं. स्त्री. (निर् + अल् + ण्वुल्) समुद्रमां थनार એક માછલું.
निरालम्ब त्रि. (निर्गतः आलम्बोऽवलम्बनं यस्य) आधार वगरनुं - एको देवो निरालम्ब एकावस्था मनोन्मनीहठयोगप्रदीपिकायाम् ३।५४। आश्रय रहित • ' निरालम्बो लम्बोदरजनंनि ! कं यामि शरणम्' -जगन्नाथः (न.) ५२ब्रह्म, ते नामनुं खेड उपनिष६. निरालम्बा स्त्री. (निर्गत आलम्बोऽवलम्बनं यस्याः टाप् )
જટામાંસી નામે વનસ્પતિ.
निरालोक त्रि. (निर्गत आलोक उद्घोतो दृष्टिर्वा यस्मात्)
प्राश रहित दृष्टि रहित, अवसोर्डन रहित. निराश त्रि. (निर्गता आशा यस्य) आशा वगरनुं
निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्तिथितत्त्वे । न खाशा भंग थयेल छे ते.. निराशता स्त्री, निराशत्व न. ( निराशस्य भावः तल्त्व) निराशपशुं, आशा रहितप. निराशिष् त्रि. (निर्गता आशीराशंसनं यस्य) आशा रहित, - जगच्छरण्यस्य निराशिषः सतः कुमा० ५। ७६ । આશીવદિ રહિત, સંપૂર્ણ દઢ વૈરાગ્ય થવાથી તૃષ્ણા वगरनुं.
निराश्रय त्रि. (निर्गतः आश्रय आधारोऽबलम्बनं वा यस्य) आश्रय रहित, आधार रहित, आसंजन रहित, પરમાત્માના દર્શનથી શરી૨-ઇન્દ્રિય વગેરેના અભિમાનથી રહિત.
निराश्रव त्रि. (णिरासव, जै. प्रा.) अर्भ बंधननां द्वारएशो रहित.
For Private & Personal Use Only
www.jainelibrary.org