________________
१२४६
शब्दरत्नमहोदधिः ।
[निरवस्तार-निराक्रोश
निरवस्तार त्रि. (निर्गतः अवस्तारः यस्मात्) ढांडा | निरहङ्कार, निरहम् त्रि. (निर्गतोऽहंकारो यस्य / निर्गतनहि ते, उधाडु, जुस्सु.
निरवहानिका स्त्री. (निर् + अव +हन् + ण्वुल्) भेट, गढ़, वाउ, वाडो.
निरविन्द (पुं.) पर्वत३५ खेड तीर्थ. निरशन अव्य. (अशनस्याभावः) लो४ननो अभाव. (त्रि. निर्गतं अशनं भोजनादिकं यस्य) भो४न वगरनु, उपवासी..
निरष्ट पुं. (निर्गतानि अष्टौ वयोव्यञ्जनानि यस्मात् डट् समा० ) योवीस वर्षनी उभरनो घोडो. (त्रि. निर् + अक्ष+ क्त) निरारा रेल, तिरस्कार, दूर उरेल. निरस त्रि. (निवृत्तो रसो यस्मात्) रसहीन, रस विनानुं, सुडाई गयेस. (पुं. निवृत्तो रसो यस्मात् ) सूडापशु, अरुि
निरसन न. ( निरस्यते क्षिप्यते, निर् + अस् + ल्युट् ) खटाव, हूर - स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं च तत्-महा० १४ |४ | १० | शान्त र्खु, डांडी अढवु देशपार डवु, भारी नांजवु, तिरस्ार,
खंडन डर, थूडवु, थंडी डाढवु, झेंडवु, घाटी हेवु. निरसा स्त्री. (निवृत्तः रसः यस्याः ) खेड भतनुं घास. निरस्त त्रि. (निर् + अस् + क्त) खटावेल, हूर ४२५,
शून्य, हड्डु उरेल, तरछोडेल, थंडी जहार डढेल भोडलेस, झेंडेल, जंउन डुरेल, देशपार उरेस- यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते - हितो० १।४८ । कौलीनभीतेन गृहान्निरस्ता - रघु० १४।८४ । भारेख, छोडेल, तिरस्डारेल. (पुं. निर् + अस् + क्त) छोउद्धुं ए (न. निर् + अस् + क्त) उतावजथी जोसवु, थंड, खटाव, झेंड, उन . निरस्तवत् त्रि. (निरस्त + मतुप् ) तिरस्कार पाभेल, मंडित थयेस..
निरस्तविषय त्रि. (निरस्ताः विषया येन ) संसारना સર્વ વિષયોનો ત્યાગ કરનાર, निरस्तसाम्यातिशय त्रि. (निरस्तौ साम्यातिशयौ यस्य)
તુલના વગરનું.
निरस्त्र त्रि. (निर्नास्ति अस्त्रं यस्य) हथियार रहित, ખાલી હાથવાળું.
निरस्थि न ( निर्गतमस्थि यस्मात्) प्रेमांथी डाउड डाढी नाण्यां होय तेवुं भांस (त्रि. निर्गतमस्थि यस्मात् ) હાડકાં વગરનું.
Jain Education International
महमिति बुद्धिर्यस्य) अभिमान वगरनुं, निरभिमान. निरहून पुं. (निर्गतमह्नः टच् समा० अह्नादेशश्च ) नीजी गयेसो छिवस, वीतेसो छहाडी. (त्रि. निष्क्रान्तो अह्नः टच्) हिवसथी नीडजी गयेस.
निराक पुं. (निर् + अक् वक्रगतौ + भावे घञ्) पा४, रसोई, परसेवो. (पुं. निर्+अक् +कर्मणि घञ्) दुष्ट भनुं
इ.
निराकरण न., निराकृति, निराक्रिया स्त्री. (निर्+आ + कृ + ल्युट् / त्रि. निर्गता आकृतिर्यस्य / निर् + आ +कृ+श+टाप्) (२डाववुं तिरस्कार, हूर डर, ખંડન કરવું, હાંકી કાઢવું, ઉઠાવવું, ફેંકવું. (ત્રિ.) આકાર વિનાનું, અવયવ રહિત, પરમાત્મા (પું.) જેણે પંચયજ્ઞનો ત્યાગ કર્યો છે એવો બ્રાહ્મણ, દેવ તથા બ્રાહ્મણનો તિરસ્કાર ક૨ના૨, રોહિત મનુનો પુત્ર. निराकरिष्णु, निराकर्तृ त्रि. (निर् + आ + कृ + इष्णुच् + निर्
आ+कृ+तृच्) २८टावनार, तिरस्कार डरनार, निरा २४२नार - निराकरिष्णुर्वर्तिष्णुर्धिष्णुः परितो रणम् - भट्टि० ५ । १ । २६ ४२नार, जंउन ४२नार, अवनार, डांडी डाढनार, झेंडी हेनार. निराकरिष्णुता स्त्री, निराकरिष्णुत्व न. ( निराकरिष्णोः भावः तल्-त्व) २४ववापशु, तिरस्कार ४२वायचं. निराकाङ्क्ष त्रि. (निर्गता आकाङ्क्षा यस्य) खांक्षा
रहित, निःस्पृह.
निराकार त्रि. (निर्गत आकारो स्वरूपं यस्य ) अवयवहीन, खाडार वगरनुं- तेजःस्वरूपो भगवान् निराकारो निराश्रयः । निर्लिप्तो निर्गुणः साक्षी स्वात्मारामः परात् परः - ब्रह्मवैवर्ते । डोज विनानुं, घट विनानुं (पुं. निर्गत आकारो देहादिर्यस्मात्) परमात्मा, खाडाश. (त्रि. निर्गत आकारो आह्वानं यस्य) नहि जोसावेसुं, आड्वान् वगरनुं. निराकुल पुं. ( नितरामाकुलः) अत्यन्त खडुण-व्याडुन, व्याप्त, खाडुण-व्याडुन नहि ते अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे - गीत० १ । “सुपात्रनिक्षेपनिराकुलात्मना " - शिशु० । निराकृतान्योत्तरत्व (न.) वाशीनो से गुश. निराकृतिन् त्रि. (निराकृतमनेन इष्टा० इनि)
डावनार,
તિરસ્કાર કરનાર, હાંકી કાઢનાર, ખંડન ક૨ના૨. निराक्रोश त्रि. (निर्गत आक्रोशो यस्मात् ) निर्दोष, अनिंद्य, घोषारोप रहित, गाली प्रधान रहित.
For Private & Personal Use Only
www.jainelibrary.org