________________
१२५०
निरूपित त्रि. (नि+रूप् + इ + क्त) भेयेस, तपासेस, शोधेल, नीभेल- निरूपितो बालक एव योगिनां सुश्रूषणे प्रावृषि निर्विविक्षिताम् - भाग० ११५ | २३ | ४७वेस, वियारेल.
शब्दरत्नमहोदधिः ।
निरूपितत्व (न.) न्यायशास्त्र प्रसिद्ध खेड स्व३प संबंध. निरूप्य त्रि. (नि+रूप+यत्) भेवा योग्य, नीभवा योग्य, शोधवा योग्य. (नि+रूप्+ल्युप्) भेधने, तपासीने, शोधीने, नीमीने..
निरूह पुं., निरूहण न. (निर् + ऊह् +करणे घञ् / निर् + ऊह करणे ल्युट्) वैध प्रसिद्ध खेड जस्तिर्भबस्तिर्द्विधानुवासाख्यो निरूहश्चेति संज्ञितः, कषायक्षीरतेलैर्यो निरुहः स निगद्यते सारकौमुदी । निर्ऋति पुं. (निर्नियता ऋतिर्घृणा यत्र) मृत्युहेव, નૈઋત્યખૂણાનો અધિપતિ દિક્પાલ, મૂલ નક્ષત્ર. (स्त्री. निर्नियता ऋतिः अशुभं वा यत्र) लक्ष्मीविद्यादलक्ष्मीकतमं जनानां सुखे निबद्धा निर्ऋति वहन्तम्- महा० ११८७।९। अधर्मनी स्त्री, मृत्युनी स्त्री- सा हि लोकस्य निर्ऋतिः- उत्तर० ५/३० । ( त्रि. निर्गता ऋतिर्यत्र) उपद्रवरहित, निर्ऋथ पुं. (निर् + ऋ + थक) साम, लेह. निरोद्धव्य त्रि. (नि+रुध् + कर्मणि तव्यच्) रोडवा योग्य -निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाःमहा० १२।८६।१५ | खटाववा योग्य, घेरवा योग्य, કેદ કરવા યોગ્ય.
निरोध पुं. (नि+रुध् + भावे घञ्) नाश- उत्पत्तिश्च निरोधश्च नित्यं भूतेषु पार्थिव ! - हरिवंशे २।५४ | गति वगेरेनुं खटवु, रोडाला, निग्रह- योगश्चित्तवृत्तिनिरोधः - योग० । इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च। अहिंसया च भूतानाम् - मनु० ६ । ६० । प्रलय, નામે ચિત્તની એક અવસ્થા, વશીકરણ. निरोधक त्रि. (नितरां रुणद्धि नि+रुध् + ण्वुल् ) शेनार, खरडावनार, घेरनार, ६ ४२नार. निरोधन न. ( नि+रुध् ल्युट्) रोडवु, खटाव, ह वु, घेवु.
निर्ग पुं. ( निरन्तरं गच्छत्यत्र निर् + गम् +ड) देश. निर्गत त्रि. (निर् + गम् + कर्तरि क्त) બહા૨ થયેલ,
नीडजेस - निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छतमार्कण्डेये ८२ । १० । गयेस, नाश पाभेल. निर्गति स्त्री. (निर् + गम् + क्तिन्) जहार ४, नीडज,
धुं
Jain Education International
[निरूपित-निर्ग्रन्थ
निर्गन्ध त्रि. (निर्नास्ति गन्धो यत्र ) गंध वगरनुं रूपयौवनसंपन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः - चाणक्ये ७ । निर्गन्धन न. ( निर् + गन्ध् अर्दने + भावे ल्युट् ) अत्यन्त पीउवु, अत्यंत दु:ज हेवु, वध डवो, भारी नांज. निर्गन्धपुष्पी स्त्री. (निर्गन्धं गन्धशून्यं पुष्पं यस्याः ङीप् ) शीभजानुं उ
निर्गम पुं., निर्गमन न. ( निर् + गम् + अच् / निर् + गम् +
करणे- भावे ल्युट्) जहार धुं, नीडजी rj - कथमप्यवाप्तनिर्गमः प्रययौ - का० १५९ । नाश याभवु, નીકળવાનો માર્ગ, દરવાજો, દ્વાર, માલને પરદેશમાં વેચવા લઈ જવો તે.
निर्गवाक्ष त्रि. (निर्गतः गवाक्षो यस्मात्) जारी वगरनुं, જરૂખા વગરનું.
निर्गुण पुं. (निर्गता गुणा यस्मात्) परमात्मा, परमेश्वर.
- साकारं च निराकारं सगुणं निर्गुणं प्रभुम् । सर्वाधारं च सर्वं च स्वेच्छारूपं नमाम्यहम् ब्रह्मवैवर्ते १३. अ० । (त्रि. निर्न सन्ति गुणा यत्र ) सत्त्वाहि अथवा शौर्याहि गुण रहित, गुएा वगरनुं- निर्गुणः शोभते नैव विपुलाडम्बरोऽपि ना भामि० १।११५ । - निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः - हितो० । - गुणभृन्निर्गुणो
महान् महा० १३ । १४९ । १०३ ।
निर्गुण्ठी स्त्री. (निर्गता गुण्ठात् गुण्डनात् गौरा० ङीष्) નગોડનું ઝાડ.
निर्गुण्डी स्त्री. (निर्गतं गुण्डं वेष्टनं यस्याः ङीष् ) નગોડનું ઝાડ, કરહાટ વૃક્ષ, કમળકન્દ. निगूढ त्रि. (निर् + गुहु + क्त) छानुं, अतिशय गुप्त, डाये. (पुं. निर्निश्चयेन गुह्यते संक्रियते आत्मा अत्र, निर + गुह् + अधिकरणे क्त) साउनी जोस, ઝાડનું કોતર.
निर्गृह त्रि. (निर्नास्ति गृहं यस्य) घर वगरनुं -सुगृही निर्गृही कृता- पञ्च० १ । ३९० ।
निर्ग्रन्थ पुं., निर्ग्रन्थक त्रि. पुं., निर्ग्रन्थिक न. पुं. (ग्रन्थेभ्य: निर्गतः / निर्ग्रन्थ + स्वार्थे कन् । निर्गतो ग्रन्थिर्हृदयग्रन्थिर्यस्य कप / निर्गतो ग्रन्थिर्वस्त्रग्रन्थिर्यस्य) साधु, क्षपाङ, हिगंबर जैन साधु, जौद्ध लेह, खेड भतनो भुनि, भुगारी पुरुष (त्रि. ग्रन्थेभ्यः श्रुत्यादिनियमेभ्यः निर्गतः) दुगारी, निर्धन, भूर्ख, सहाय वगरनुं, वैराग्य पाभेल, वस्त्ररहित-नागुं ગ્રંથિ-ગાંઠ વિનાના નિર્પ્રન્થ જૈન આદિ સાધુઓ.
For Private & Personal Use Only
www.jainelibrary.org