________________
नियुक्त - निरक्ष]
नियुक्त त्रि. (नि+युज् + क्त) नाभेव त्वया हृषीकेश ! हृदिस्थितेन यथा नियक्तोऽस्मि तथा करोमि - आह्निकतत्वम् । अधिड़त-अधिद्वार सोपेस, योस, પ્રેરેલ, આજ્ઞામાં રહેલ, હરકોઈ કામમાં ગૂંથાયેલ. नियुञ्जान त्रि. (नि+युज् + शानच् ) यो४नार, नीमनार. नियुत् पुं. (नि+यु + क्विप् + तुक्) वायुनो घोडी. (त्रि. नि+यु कर्मणि क्विप् तुक्) योद्धुं, भेडेलु, प्रेरे, नियत, नित्य, हमेशनुं, अयभनुं. नियुत न. ( नियूयते बहुसंख्या प्राप्यतेऽनेन, नि+यु+क्त) એક લાખ, દસ લાખની સંખ્યા, દશ હજાર કરોડ अथवा अयुत एकं दश शतं चैव सहस्रमयुतं तथा लक्षं च नियुतं चैव कोटिरर्बुदमेव च । वृन्दः खर्वो निखर्वं च शङ्खपद्मौ च सागरः । अन्त्यं मध्यं परार्द्ध च दशवृद्ध्या यशोत्तरम् - पुराणम् । नियुत्वत् पुं. (नियुतोऽश्वाः सन्त्यस्य मतुप् मस्य वः) वायुनियुत्वतीय त्रि. (नियुत्वत इदं छः ) वायु भेनी हेव હોય તેવું વિષ વગેરે.
नियुत्सा (स्त्री.) भरतवंशी प्रस्तार राभनी पत्नी. नियुद्ध न ( नि+युध् + भावे क्त) जाडुयुद्ध-भल्सयुद्धनियुद्धकुशलान् मल्लान् देवो मल्लप्रियस्तदा"हरिवंशे १४२।७१ ।
नियुद्रथ त्रि. (नियुत् नियोजितः नियतो वा रथो यस्य ) જવા માટે જોડેલા રથવાળું. नियोक्तव्य त्रि. (नि+युज्+तव्यच्) यो४वा योग्य
शब्दरत्नमहोदधिः ।
જોડવા યોગ્ય, અધિકાર સોંપવા યોગ્ય. नियोक्तृ त्रि. (नि+युज्+तृच्) यो नार, नीमनार,
भेडनार, अधिकार सौंपनार.
नियोग पुं. त्रि. (नि+युज्+घञ् कुत्वम्) प्रेरणा, प्रवृत्ति दुराववी, आज्ञा- आज्ञापयतु को नियोगोऽनुष्ठी यतामिति - शकुं ० १ । निश्चय-आयीन अपनी खेड प्रथा મુજબ જે નિઃસંતાન વિધવાને પોતાનો દિયર અગર કોઈ વધુ નિકટના સંબંધી દ્વારા સંતાન ઉત્પન્ન કરવાની અનુમતિ હતી તે મુજબ નિયોગથી ઉત્પન્ન બાળક 'क्षेत्र४' वातो- देवराद् वा सपिण्डाद् वा स्त्रिया सम्यग्नियुक्तया । प्रजेप्सिताधिगन्तव्या संतानस्य परिक्षये - मनु० ९ । ५९ । भेडवु, योभवु, अधिकार सौंपवो, नियम अर्धनी हेजरेज डेहण नियुक्त डार्यभार - यः सावज्ञो माधव ! श्रीनियोगे मालवि० ५।८। - मनोनियोगक्रिययोत्सुकं मे रघु० ५।११।
Jain Education International
१२४३
नियोगप्रयोजन न., नियोगार्थ पुं. (नियोगस्य प्रयोजनम्/ नियोगस्यार्थः) नीभेला अमनुं प्रयोशन, नीभेला अमनुं
डार..
नियोगविधि पुं. ( नियोगस्य विधिः) यो नानी विधि, અધિકાર સોંપવાની ક્રિયા.
नियोगिन् त्रि. ( नियोगोऽस्यास्ति, नियोग + इनि) ७२ सोई अभभां गूंथायेसु - कृष्यध्यक्षत्वमुत्सृज्य कृत्यं नान्यन्नियोगिनाम् - राजत० ६।८ । भेउनार, यो नार. नियोग्य त्रि. ( नियोक्तुमर्हति नि+युज् + अर्हार्थे कर्त्तरि
ण्यत्) प्रभु, स्वाभी, यो ना डरवामां समर्थ- एते वयं नियोज्या नियोजयतु नियोग्यः प्रद्युम्नविजयनाटके ५ अङ्के ।
नियोजन न. (नि+युज् + ल्युट् ) यो४वु, प्रेरणा ४२वी,
खाज्ञा ४२वी, उपदेश ४२वो. नियोजनीय नियोज्य त्रि. (नि+युज् + अनीयर्/नि+
युज + शक्यार्थे ण्यत् न कुत्वम्) यो४वा योग्य, प्रेरणा ४२वी, खाज्ञा ४२वा योग्य नोड२- न नियोज्याश्च वः शिष्या अनियोगे महाभये - महा० १२ । ३२७।४६। सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः "शकुं० ७।४।
नियोजित त्रि. (नि+युज् + क्त) योभेल, प्रेरणा रेल, खाज्ञा रेल, उपदेश उरेल.
नियोद्धुकाम त्रि. ( नियोद्धुं कामः) जाडुयुद्ध ९२वा
ઇચ્છનાર, મલ્લયુદ્ધ કરવા ઇચ્છનાર. नियोद्ध, नियोधक त्रि. (नि+युध्+तृच्+निं+युध्+
ण्कुल) जाडुयुद्ध डरनार, भल्लयुद्ध ४२नार. (पुं. नियुद्ध्यते, नि+युध् + तृच्) डूडी. निर् अव्य. ( नृ+क्विप् न दीर्घः) वियोगथी, भुक्त, थी रहित, विना- कामो कामनिरङ्कुशः - गीत० ७. । अत्यय, आहेश, खोजंगवु, लोग, निश्चित, निषेधनिरन्तरास्वन्तरवातवृष्टिषु कुमा० ५। २५ । अर्थोमां वपराय छे.
निरंश पुं. (निर्गतोंऽशात्) सूर्यथी भोगवाती राशिनी
પ્રથમ રાશિનો ત્રીસમો ભાગ, સૂર્યનો બીજી રાશિમાં संभा दिवस. (त्रि. नर्गतोऽशो यस्य) भाग रहित. निरंशक त्रि. (निर्गतोंऽशो यस्य कप्) भाग रहित, ભાગ વિનાનું.
निरक्ष त्रि. (निर्गतः अक्षस्तदुन्नतिर्यस्मात्) अक्षांश विनानुं.
For Private & Personal Use Only
www.jainelibrary.org