________________
१२४२
नियत त्रि. (नि+यम् + क्त, नितरां यतते, यत्+अच् वा) अंधायेस- पुष्पहारो वर्षमेकं तत्रैव नियतात्मवान्भवि. पु. । ६ थयेल, नियम डरनार, नियभवाणुं, नित्य- अन्यथा सिद्धिशून्यस्य नियता पूर्ववर्तिताभाषापरि० १६ । निरन्तर, संयमी - इन्द्रियो वगेरेने वंश ४२नार, अनिवार्य (त्रि. नि+यम + कर्मणि क्त) भेरो नियम रेस छे ते प्रतिज्ञामात्मनो रक्षन् सत्ये च नियमः सदा महा० १।१३४ ।५९ / नियतमानस त्रि. (नियतं मानसं येन) भनने वश
शब्दरत्नमहोदधिः ।
४२नार.
नियतात्मन् त्रि. ( नियत आत्मा येन ) आत्माने स्वाधीन
રાખનાર.
नियताप्ति स्त्री. (नियता निश्चिता आप्तिः ) साहित्यमां નાટ્યશાસ્ત્ર સંબંધી પ્રસિદ્ધ ચાલુ કરેલા કાર્યની એક
अवस्था.
नियति स्त्री. (नियम्यतेऽनया, नि+यम् + करणे क्तिन्) भाग्य - आसादितस्य तमसा नियतेर्नियोगादाकाङ्क्षतः पुनरपक्रमणेन कालम् - शिशु० ४ । ३४ । हैव, नसीज, ईश्वरेच्छा, अविद्या, संयम, धर्भायरा, मननो निग्रह. नियतिवादिक त्रि. (णियतिवादिय, जै. प्रा.) भविष्य માનનાર, ભાગ્યવાદી, પુરુષાર્થ અકિંચિત્કર છે એમ
अनार.
नियती स्त्री. (नि+यम् + क्तिच् + वा ङीष् ) हुर्गा देवी -
स्मृतिः संस्मरणाद् देवी नियती च नियामता- देवीपु० । नियन्तृ त्रि. (नि+यम् + तृच् ) नियम २नार, हुम्भ
५२२. (पुं. नियच्छति अश्वादीन्, नि+यम्+तृच्) २थ डांडनार सारथि, परमेश्वर - 'स नियन्तृध्वजरथं विव्याध निशितैः शरैः' - महाभारतम् । नियन्त्रण न, नियन्त्रणा स्त्री. (नि+ यन्त्र् + ल्युट् / नि + यन्त्र + युच्+टाप्) नियम अवो, निग्रह ४२वोअनियन्त्रणायोगो दाम तपस्विजन:- शकुं० १ । नियमभां रानवाप - अनेकार्थस्य शब्दस्यैकार्थनियन्त्रणम्-सा० द० । वश ४२.
नियन्त्रित त्रि. (नि+यन्त्रि + क्त) वश डरेलु, नियम रेसुं निशल रेसुं- आगच्छेत् सर्वथा सो वै मम पार्श्वे नियन्त्रितः - देवीभाग० २।६।५२/ नियम, नियाम पुं, नियमन न. (नि+यम्+अ/ नि+यम्+घञ्/नि+यम्+ ल्युट् ) नियम- नायमेकान्ततो नियमः - शारी० । प्रतिज्ञा, स्वीद्वार, नित्य, ठराव, નિશ્ચય, નિયત્રણા, યોગનું એક અંગ, સર્વ નિયામક
Jain Education International
[नियत-नियामकता
परमेश्वर, भर्याछा, संयम- शौचमिज्या तपोदानं स्वाध्यायोपस्थनिग्रहः । व्रतमौनोपवासं च स्नानं च नियमा दश - अत्रिः । वश कुं, खटाव, निग्रह अवो, व्रत. (न.) वश ४२, नियममां राज जांधनियमनादसतां च नराधिपः - रघु० ९।६। नियमनिष्ठा स्त्री. ( नियमेन निष्ठा) नियमानुसार, डिया. नियमवत् त्रि. (नियम + मतुप् ) नियभवाणुं, व्रतोद्यापन वगेरे धर्भायरशवाणु - “दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः " - तन्त्रसारे । नियमपत्र न. ( नियमस्य पत्रम्) प्रतिज्ञापत्र, अशरनाभुं. नियमशस् (अव्य.) निश्चयथी.
नियमसेवा स्त्री. ( नियभेन सेवा विष्णोः ) खासो शुद्ध અગિયારસથી આરંભી કાર્તિક માસ સુધી વિષ્ણુની सेवा.. नियमस्थिति स्त्री. (नियमेन स्थितिरत्र ) तपश्चर्या. नियमित त्रि. (नि+यम् + णिच् + कर्मणि क्त) जांधेयुं, वश रेसुं, नियम रेसुं किञ्चिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वेषयामि महानाटकम् | "ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरो”-भर्तृ॰ । नियम्य त्रि. (नि+यम् +त्य) नियममां राजवासाय
નિગ્રહ કરવા યોગ્ય, બાંધવા યોગ્ય, અટકાવવા લાયક. (नि+यम् ल्यप्) जांधीने, वश हरीने, रोडीने. नियल्ल पुं. (णिअल्ल, जै. प्रा.) महाधिष्ठाय हेव. निययिन पुं. (नी + क्विप् निये नयनाय इनः प्रभुः बा.
नियव, नियाव पुं. (नि+यु मिश्रणे + वेदे बा. अलुक्समासः) पहींयाज्वाने समर्थ रथ वगेरे.
अप्+नि+यु+घञ्) मिश्र थवु, सेजलेज थवु. नियातन न ( नितरां यात्यते, नि+याति + ल्युट् ) नीये
पा. (त्रि. नितरां यातना यत्र) भयवाणु, जीवाणुं. नियान न. ( नियमेन यान्ति गावोऽत्र, या + आधारे
ल्युट् ) गोष्ठ, गायोनो वाडी.
नियामक त्रि. (नि+यम्+ णिच् + ण्वुल्) नियम २नारततोऽग्नि नाशयामासुः संवर्ताग्निनियामकाः
महा० ३ । २७१ । ३४ । खाशा ४२नार, वश ४२नार, जंडन ४२नार. (पुं. नि+यम् + णिच् + ण्वुल् ) नावि, ખલાસી, વહાણના મધ્ય સ્તંભ ઉપર બેસી દરિયાનો રસ્તો જોનાર.
नियामकता स्त्री, नियामकत्व न. ( नियामकस्य भावः तल्-त्व) नियामपशुं.
For Private & Personal Use Only
www.jainelibrary.org