________________
१२४४
शब्दरत्नमहोदधिः।
[निरक्ष-निरपलाप
निरक्ष, निरक्षदेश पुं. (निर्गतोऽशो यस्मात् निरक्षश्चासौ | निरत्यय त्रि. (निर्गतोऽत्ययो यस्य) विनाश २हित,
देशश्च) क्षोति. शून्य देश-या त्रिभान तथा माविना, निषि, नि२५२॥धी- “निरत्ययं साम न हिनमान. सरj डोय तेवो प्रश- निरक्षदेशात् दानवर्जितम्'-किरा० । (अव्य.) विनाशनी अमाव. क्षितिषोडशांशे भवेदवन्ती गणितेन यस्मात्- निरध्व त्रि. (निष्कान्तोऽध्वनः अच् समा०) भाभाथी सिद्धान्तशिरोमणी गोलाध्याये १५ ।
नागेल, मास मीणा गये... निरक्षर त्रि. (निर्नास्ति अक्षरो यस्य) भूज, .न. २लित. निरनुक्रोश त्रि. (निर्नास्ति अनुक्रोशो यस्य) निया, निरग्नि पुं. (निर्गतोऽग्निस्तत्साध्यं कर्म यस्मात्) श्रौत. ___घात.डी. हयवाणु. (पुं.) निष्ठु२५. नियता.
સ્માર્ત-અગ્નિસાધ્ય કર્મથી રહિત બ્રાહ્મણ. निरनुग त्रि. (निर्नास्ति अनुगो यस्य) मेऽj, ना5२ विनानु. निरङ्कुश पुं. (निर्नास्ति अङ्कुशो यस्य) महोन्मत्त था- | निरनुनासिक त्रि. (निर्गतमनुनासिकं अनुनासिकत्वं यस्य) निरङ्कुश इव द्विपः-भाग० । ४ शत- निरङकुशाः અનુનાસિક અક્ષર રહિત, અનનુનાસિક. कवयः-सिद्धा० (त्रि. निर्नास्ति अङ्कुश इव प्रतिबन्धको निरनुयोज्यानुयोग (.) गौतम , निग्रस्थानयस्य) प्रतिबंध २डित, अनिवार्य, द्धत.
“अनिग्रहस्थाने निग्रहस्थानाभियोग इति"गौ० ५।२।२२ । निरङ्ग त्रि. (निर्गतमङ्गं यस्य) 0 विनानु, शरी२ निरन्तर, निरन्तराल त्रि. (निर्नास्ति अन्तरं यस्मिन् विनानु (न.) ते नामे मे ३५४.२.
यस्माद्वा/निर्गतः अन्तरालो यस्मात्) मेशनु, नित्यनिरगुल त्रि. (निर्गतमङ्गुलिभ्यः अच् समा०) सज्जनयोः स्तनयोरिव निरन्तरं सङ्गतं भवति-आर्यास० - આંગળીઓમાંથી નીકળી ગયેલું. આંગળીઓથી બહાર. ४३८ । अविच्छिन्न- मूढे ! निरन्तरपयोधरया मयैवनिरजिन न. (निर्गतमजिनात्) मान-भृशयमयी मच्छ० ५।१५। - हृदयं निरन्तरबहतकठिनस्तनનીકળી ગયેલ, મૃગચમદિથી બહાર.
मण्डलावरणमप्यभिन्दन् -शिशु० ९।६६। आ3, निरञ्छन (न.) Ruciviliयाभ्यास२०४४' नामे पुस्तना અપરિધાન, અંતર વગરનું, ભાંગેલું નહિ તે, ગાઢ,
પ્રથમ છટ્ઠા ભાગમાં કરવા યોગ્ય એક લક્ષણ. जयोजीय. (अव्य.). मेश, सह- कान्तैरिदं मम निरञ्जन त्रि. (निर्गतमञ्जनं कज्जलं तदिव समलमज्ञानं निरन्तरमङ्गमङ्ग:-वेणी० ३।२७। अतथ्य, Aisj
वा यस्मात्) निहष, निर्दे५- स कथं वध्यते ब्रह्मन्! વગેરે અર્થ બતાવનાર અવ્યય. निर्विकारो निरञ्जनः ? - देवीभाग० १११८ ॥३६। - | निरन्तराभ्यास पुं. (निरन्तरश्चासौ अभ्यासश्च) नित्य. "तदा विद्वान् पुण्यपापे विधूय निरञ्जनं परमं । स्वाध्याय, शनी अभ्यास. साम्यमुपैति"-मण्डुकोपनिषद् । (न. निर्गतमञ्जनं निरन्वय त्रि. (नास्ति अन्वयः सम्बन्धो यत्र) संबंध यस्मात्) is बगरखें नेत्र, (पुं.) ५२मात्मा शिव- વગરનું, અસંબદ્ધ, વંશ વગરનું, પરંપરા વગરનું, ક્રમ कानेरी पूज्यपादश्च नित्यनाथो निरञ्जन:- वानु- "का त्वमेकाकिनी भीरु ! निरन्वयजने हठयोगप्रदी० ७। मन शून्य-शनिवाणु, 50°४८. विनानु, | वने"-भट्टि । (न..) स्वाभीनी-शेना. २४४i नेत्र.
१२वी. यो... निरञ्जना स्त्री. (निर्नास्ति अञ्जनमिव अन्धकारो यत्र | नरप त्रि. (निर्गताः आपः यस्मात्) ५.५0. वरनु, ___टाप्) पूनम तिथि.
नि . निरत त्रि. (नि+रम+क्त) अत्यन्त भासत, तत्पर | नरपत्रप त्रि. (निर्गता अपत्रपा लज्जा यस्य) २म,
षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् । | न.४°४- ततो हसन् स भगवानसुरैर्निरपत्रपःव्यवहारतत्त्वे ।
भाग०३।२०।२४।। निरति स्त्री. (नि+रम्+क्तिन्) अत्यन्त मासहित, निरपराध त्रि. (निर्गतः अपराधो यस्य) अ५२।५.२लित, - मतिशय प्रीति, मनुति, मस्ति.
लिनगुने॥२. निरतिशय पुं. (निर्गतोऽतिशयो यस्मात् नितरामतिशयो | निरपराधता स्त्री., निरपराधत्व न. (निरपराधस्य भावः
वा) अत्यन्त शतिशय, ५२भेश्वर, पोताना २di. तल - त्व) अ५२५५. २डित५. अतिशय हित. (त्रि. निर्गतोऽतिशयो यस्मात्) सौथी. निरपलाप त्रि. (निर्नास्ति अपलापो यस्य) asal ચઢિયાતું, જેની અપેક્ષાએ કોઈપણ અતિશય ન હોય તે. | રહિત, ગુપ્ત વાતને મનમાં ન રાખનાર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org