________________
१२०६ शब्दरत्नमहोदधिः।
[नरमाला-नरेन्द्राभ नरमाला स्री. (नराणां तन्मुण्डानां माला) भसीनी | नरसिंहपुराण न. (नरसिंहोपवर्णनात्मकं पुराणम्) ते. जोपरीनी भाषा
નામનું ઉપપુરાણ. नरमालिनी स्त्री. (नरस्येव माला केशसमूहो मुखेऽस्त्यस्याः | नरसिंहमूर्तिदान न. (नरसिंहमूर्तेः दानम्) नरसिंह
इनि+ङीप्) हढी भूपाणी स्त्री, मासोनी भगवाननी मूतिर्नु हान. ખોપરીઓની માળાવાળી.
नरस्कन्ध पुं. (नर+स्कन्धच्) मनुष्योनो समूड. नरमेध पुं. (नराणां मेधो हिंसनं यत्र, मिध्+भावे घञ्) नराच (पुं.) सोण अक्षरनो मे छन्६. પુરુષમેધ યજ્ઞ.
नराची स्त्री. (नरमिव आचिनोति रोमभिरिव कण्टकैः नरम्मन्य पुं. (नरं मन्यते नृ+मन्+खश्+मुम्) ५ोताने | आ+चि+ड+ङीष्) अभूसा-5213नी वनस्पति, ते નર માનનાર.
नामे, वसुवनी पत्नी.
नराधम पं. (नरेष अधमः) नीय भास.. આગળના ખીલારૂપ એક શંકુયંત્ર.
नराधार पुं. (नराणां आधारः) शिव. नरयान न., नररथ पुं. (नरवाह्यं यानम्/नरः रथः | नराधारा स्त्री. (नराणां आधाररूपा) पृथ्वी-भूमि. _अस्य) मनुष्य वाय-पाराजी वाइन, यंद्रवंशी । नराधिप, नराधिपति पुं. (नराणां अधिपः-अधिपतिः) भीभरथनो पुत्र.
२५%, नृ५- नराणां च नराधिपः-भगवद्गीता । - नरलोक पुं. (नराधिष्ठितो लोकः) मनुष्यला, पृथ्वी. काकोलीद्वय-यष्ट्याह्वभेदायुग्मनराधिपैः-सुश्रुते ३७ als.
अ० । नरवल्लभ पुं. (नरः वल्लभः यस्य) भूत२ ५क्षा. नरान्तक पुं. (नरानन्तयति, अन्त्+ण्वुल्) रानो नरवाहन पुं. (नर वाहनं यस्य) औ२. (त्रि. नरो पुत्र. . राक्षस- रक्षःपतिस्तदवलोक्य कुम्भनिकुम्भ
वाहनं यस्य) भासे. वडन. रेडं, मनुष्य.३५. धूम्राक्षदुर्मुखसुरान्तनरान्तकादीन्-भाग० ९।१०।१८ । वाउनवाणु- विजयदुन्दुभितां ययुरर्णवा घनरवा (त्रि. नराणामन्तकः) मनुष्यना, भासोनो ना नरवाहनसम्पदः-रघौ ९।११। -जज्ञे धनपतिर्यत्र कुबेरो ४२ना२. नरवाहनः -महा० ३१८९।५ । (न. नरवाह्यं वाहनम्) | नरायण पुं. (नराः अयनं यस्य) नाराय, विष्णु. पानी वगेरे.
नराश पुं. (नरमनाति, अश्+अण्) २शक्षास.. नरविष्वण त्रि. (नरान् विष्वणति) मनुष्य डिंस... (पुं. (त्रि. नर+अश्+ अण्) मनुष्यमक्ष-सु२. कोरे.
नरं विष्वणति भक्षयति, वि+स्वन्+अच् षत्वम्) नराशंस (पु.) यश, अग्नि, यित्रानु माउ. राक्षस.
नरासन न. (नराकारमासनम्) 'रुद्रयामय'भi j नरविष्वणी स्री. (नरविष्वण+स्रियां ङीप्) २राक्षसी.. એક જાતનું આસન. नरवृषभ, नरव्याघ्र पुं. (णरवसह, जै. प्रा./नरो व्याघ्र नरिष्ठा (स्री.) पुरुषमेध यशम अं॥३५. विता.
इव) उत्तम पुरुष, शूरवी२- स्युरुत्तरपदे व्याघ्रपुङ्गवर्ष- | नरिष्यन्त (पुं.) वैवस्वत मनुनो . पुत्र. भकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः- नरी स्त्री. (नरस्य पत्नी, ङीष्) मनुष्य तिन स्त्री.. शिष्यनिने अमरः ।
नरेतर त्रि. (नरात् इतरः) मनुष्यथा. मिन-हेव करे, नरशृङ्ग न. (नरस्य शृङ्गम्) मनुष्यनु शाहु-मात । भूज, मशानी. ખોટો કોઈ પદાર્થ.
नरेन्द्र पं. (नर इन्द्र इव नराणामिन्द्रो वा) २0%, नरसिंह, नरहरि पुं. (नर इव सिंह इव आकृतिर्यस्य। વિષવદ્ય-ગારૂડિક-સર્પ પકડનાર વાદી, પ્રહાદિના દોષ
नर इव हरिरिव आकृतिर्यस्य) विनो . अवतार, ६२ १२ना२ वैध -सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव જેમાં અર્ધ મનુષ્ય તથા અર્ધ સિંહનું શરીર હોય- शत्रवः-शिशु० २।८८।-कश्चिन्नरेन्द्राभिमानी तां निर्वण्य क्रुद्धस्य नरसिंहस्य संग्रामेष्वपलायिनः । ये व्यमुञ्चन्त -दश० ५१ ईन्द्र नार. कर्णस्य प्रमादात् त इमे हताः-महा० १०।१०।१६। नरेन्द्राभ पुं. (नरेन्द्र इवाभाति, आ+भा+क) Uष्ठागुरु, -केशवधृतनरहरिरूप जय जगदीश हरे-गीतगो० १।८।। मे. तनु सासर, suj. अगर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org