________________
नरकता-नरमानिका]
नरकता स्त्री, नरकत्व न. (नरकस्य भावः तल् टाप्त्व) नरपशु.
नरकदेवता स्त्री. (नरकस्य अधिष्ठात्री देवता ) परमाधामी देव-निऋति देव.
नरकपाल पुं. (नरस्य मृतनरस्य कपालः) भरेसा મનુષ્યના મસ્તકનું હાડકું-ખોપરી. नरकभूमि स्त्री. ( नरकस्य भूमिः) नरउनी मीन. नरकमुक्त त्रि. ( नरकात् मुक्तः) नरमाथी छूटेसनरकात् प्रतिमुक्तस्तु पापयोनिषु जायते- गारुडे २२९
शब्दरत्नमहोदधिः ।
अ० ।
नरकरिपु, नरकशत्रु, नरकसूदन, नरकहन्, नरकान्तक पुं. ( नरकस्य रिपुः / नरकस्य शत्रुः / नरकं नरकासुरं सूदयति सूद + ल्यु/नरकं हन्ति / नरकस्य अन्तकः) श्रीकृष्ण, विष्णु- दिवि वा भुवि वा समास्तु वासो नरके वा नरकान्तक ! प्रकामम्मुकुन्द - मालायाम् ।
नरकविभक्ति स्त्री. (नरयविभत्ति, जै. प्रा. ) 'सूयगडांग -
સૂત્ર'ના પાંચમા અધ્યયનનું નામ.
नरकस्थ पुं. (नरके तिष्ठति, स्था+क) नरम्भां रहेनार. नरकस्था स्त्री. (नरके तिष्ठति, स्था+क+टाप्) न२४भां
રહેનારી, નરકસ્થાનમાં આવેલી વૈતરણી નદી. नरकान्तप्रपात पुं. (णरकान्तप्पवाय, जै. प्रा.) खेड
પાણીના ધરાનું નામ.
नरकामय पुं. ( नरकः आमय इव यस्य) प्रेत, न25 ३५ रोग.
नरकीलक पुं. ( नरेषु कीलक इव निन्द्यत्वात्) આધ્યાત્મિક ગુરુનો હત્યારો.
नरकेशरिन् पुं. ( नर एव केशरी) नरहरि - तव करकमलवरे नखमद्भुतशृङ्गं दलितहिरण्यकशिपुतनुभृङ्गम्, केशव ! धृतनरहरिरूप जय जगदीश हरे ! - गीत० १। नरसिंह - विष्णुनो योथो अवतार. (पुं. नरः केशरी इव) सिंह ठेवो भाएास, शूरवीर. नरगण पुं. ( नरस्य गण:) खेड नक्षत्र, भाएासीनो समूह.
नरङ्ग, नराङ्ग पुं. (नृ+ अगच्/नरमङ्गयति, अङ्ग+अण्) नारंगीनुं झाड, खेड भतनुं व्रा (न. नुः पुरुषस्य अङ्गम् ) पुरुषनुं गुप्तांग - शिश्र.. नरता स्त्री. नरत्व न. (नरस्य भावः तल् टाप्-त्व) मनुष्यपशु, भाएासार्ध.
Jain Education International
१२०५
नरद न. ( नलद लस्य रः ) सुगन्धीवाणी-जस. नरदत्ता (स्त्री.) वीसभा छैन तीर्थर मुनिसुव्रतस्वामीना શાસનની અધિષ્ઠાત્રી દેવી, જૈનાગમ પ્રસિદ્ધ સોળ વિદ્યાદેવીઓ પૈકી એક.
नरदिक (त्रि.) सुगंधीवाणी-जस वेथनार. नरदेव पुं. ( नरो देव इव) शुभ, नृपति. नरद्विष् पुं. (नरान् द्वेष्टि, द्विष् + क्विप्) राक्षस, असुर. नरनगर न. (नरप्रधानं नगरम् ) खेड शहेरनुं नाम.. नरनारायण पुं. द्विव. ( नरश्च नारायणश्च) से ऋषियो કે જે કૃષ્ણ અને અર્જુન રૂપે થયા, વાસ્તવમાં બંને એક રૂપે મનાતા હતા, પરંતુ કાવ્યો અને પુરાણોમાં ते स्वतंत्र मनावा साग्या. धणे स्थणे तेमने ऋषी, पूर्वदेवो अगर ऋषिसत्तमौ ४६ छे- हरेरंशौ स्थितौ तत्र नरनारायणवृषी । पूर्णं वर्षसहस्रं तु चक्राते व्रतमुत्तमम् - देवीभाग० ४ । ५ । १५ ।
नरन्धि पुं. ( नरो धीयन्ते, आरोप्यन्तेऽस्मिन् धा+कि मुम्) ४गत, संसार.
नरन्धिष (पुं.) विष्णु- 'विष्णुर्नरन्धिषः प्रोह्यभानः ' इति यजु० ।
नरपति पुं. ( नराणां पतिः पा+डति शुभ, नृप
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी - रघु० २।७५। नरपतिजयचर्या स्त्री. (नरपतीनां जयस्य चर्य्या) नरपति નામના જૈન ગૃહસ્થ વિદ્વાને સં. ૧૨૩૨માં રચેલો તે નામનો એક શાકુનિક ગ્રન્થ.
नरपशु पुं. ( नरः पशुरिव) मनुष्यमां पशु ठेवो, अधम
पुरुष.
नरपालक पुं. (नरान् पालयति, पालि+ ण्वुल् ) राम, મનુષ્યોનું રક્ષણ કરનાર.
नरपुङ्गव पुं. (नरः पुङ्गवो वृष इव) श्रेष्ठ मनुष्य, वीर पुरुष. नरप्रिय त्रि. ( नरस्य प्रियः) मनुष्यने प्रिय (पुं. नराणां प्रियः) नीलवृक्ष.
नरभू, नरभूमि स्त्री. ( नराणां भूः / भूमिः) मनुष्योनी उत्पत्ति, भारतवर्ष.
नरमानिका, नरमानिनी स्त्री. ( नरं मन्यते, मन् + ण्वुल् + टाप् अत इत्वम् / नरं मन्यते, मन्+ णिनि + ङीप् ) દાઢીમૂછવાળી સ્ત્રી, પુરુષના ખોટા આડંબરવાળી સ્ત્રી, પોતાને પુરુષ માનનારી સ્ત્રી.
For Private & Personal Use Only
www.jainelibrary.org