________________
१२०४
शब्दरत्नमहोदधिः ।
[ नम्रता-नरकजित्
नम्रता स्त्री. नम्रत्व न. (नम्रस्य भावः / तल्-त्व) नभेसप | नयनोत्सव पुं. ( नयनयोरुत्सवो यस्मात्) हीवो. (त्रि. नयनयोरुत्सवो यस्य) आंजने उत्सव३५, टीवी, प्रिय, सुन्दर.
नरमाश.
नयनौषध न ( नयनयोः औषधम् ) डीरासी.. नयपीठी स्त्री. ( नयस्य पीठीव) दुगार पेसवानी पट. नयप्रयोग पुं. ( नयस्य प्रयोगः ) नीतियो४ना, नीति વાપરવી તે.
नम्रिका स्त्री. (नम्रक+टाप् अत इत्वम्) नमनारी स्त्री. नय् (भ्वा. आ. स. सेट् - नयते) गमन वु, वु, रक्षा झरवी..
नय पुं. ( नी+भावे कर्तरि वा अच्) श४नीति नयप्रचारं व्यवहारदुष्टताम् मृच्छ० १।७। नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः०९।२७। चलति नयान्न जिगीषतां हि चेतः-किरा० १०।२९। खेड भतनो दुगार, नैगमाहि सात नय, विष्णु. (त्रि. नी+अच्) न्याययुक्त, छोरनार,
नाय5.
नयक त्रि. ( नये कुशल: वुन् ) नीतिदुशण. नयत् त्रि. ( नयति नी+शत) सह ४तुं, छोरतुं. नयन न. ( नीयतेऽनेन, नी+करणे ल्युट् ) नेत्र,
ज.
- नीलोत्पलाभनयनां पीनश्रोणिपयोधराम् - मार्कण्डेये १८ । ४० । (न. नीयते नी + भावे ल्युट) पहींयाउवु, गाज, वटराव, वह भj.
नयनवत् त्रि. (नयन + मतुप् ) नेत्रवाणुं, सारी जांजवाणुं. नयचक्र न ( णयचक्क, जै. प्रा.) ते नामनो आठ મલ્લવાદીએ સ્વોપક્ષ રચેલો એક પ્રાચીન જૈન દાર્શીિને
ग्रन्थ.
नयनवारि न. (नयनस्य वारि) सु-अश्रु, नेत्र स नयनच्छद (पुं.) निमेष, आंजनी पांपा. नयनपथ पुं. (नयनस्य पन्थाः टच्) दृष्टि, खांजनो विषय-नेत्रभार्ग
नयनसलिल न. (नयनस्य सलिलम् ) खां, भेध. नयनापाङ्ग, नयनोपान्त पुं. ( नयनयोः अपाङ्गः /
नयनयोः उपान्तः) नेत्रनुं अंग-टाक्ष, आंजनो भूशो. नयनाभिघात पुं. ( नयनस्य सलिलम्) वैध प्रसिद्ध खेड रोग.
नयनाभिराम पुं. ( नयनयोः अमिरामो यस्मात्) यन्द्र,
५२. (त्रि. नयनं अभिरमयति, अभि +रम्+ णिच् + अण) नेत्रने ज्ञानं हाय, खजने खुश २नार, प्रियदर्शन.
नयनामोषिन् त्रि. (नयनं आमुष्णाति) न४२ हरी तेनार, નજર ચોરનાર.
नयनी स्त्री. (नी+करणे ल्युट् + ङीप् ) भांजनी डी.डी.
Jain Education International
नयवत् त्रि. ( नय + मतुप्) नीतिवाणुं, नीतिमान. नयवर्त्मन् न. (नयस्य वर्त्म) नीतिमार्ग, सन्धि-विग्रह આદિ છ ગુણો.
नयविजय पुं. (णयविजय जै. प्रा.) विडमनी १७भी સદીના પ્રસિદ્ધ જૈન ઉપાધ્યાય શ્રી યશોવિજયજીના गुरु.
नयविशारद त्रि. ( नये विशारदः) नीतिशण, नीतिशास्त्र અનુસાર છ ગુણોના પ્રયોગમાં હોંશિયાર, એક दार्शनिक उपाधि - षाड्गुण्यविधितत्त्वज्ञो देशभाषाविशारदः । सान्धिविग्रहिकः कार्यो राज्ञा नयविशारदः - मात्स्ये ८९ अ० । नयसिद्धि स्त्री. ( नयेन सिद्धिः ) नीति वडे अर्थनी सिद्धि. नयुत, नयुताङ्ग पुं. (नउय, नऊयंग जै. प्रा.) ८४
લાખ નયુતાંગપ્રમાણ (અયુત પરિમાણ) સંખ્યાવિશેષ. नर पुं. (नृणाति, नृ+अच्) मनुष - संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम् - हितो० ५। परमात्मा, ते नाभे खेड हेव-नरहेव, ઘોડો, નરદેવનો અવતાર અર્જુન, એક જાતનું ઘાસ, शेत्रं४.
नरक पुं. (नृणाति क्लेशं प्रापयति, नृ+वुन्) न२४-ते નામે પાપભોગનું સ્થાન, તે નામનો અસુર. नरकण्ठ पुं. (णरकण्ठ, जै. प्रा.) रत्ननी खेड भत. नरककुण्ड न. (नरकस्य कुण्डम्) ते नाभे खेड यातना स्थान- नरडमां पायीखोने दुःख खापवानो डुंड- नरकाणां च कुण्डानि सन्ति नानाविधानि च । नानापुराणभेदेन नामभेदानि तानि च । विस्तृतानि गभीराणि क्लेशदानि
जीविनाम् भयङ्कराणि घोराणि हे वत्से ! कुत्सितानि च ।। षडशीतिश्च कुण्डानि संयमन्यां च सन्ति च । निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ।। ब्रह्मवैवर्त० २७ । २८ अ० । नरकजित् पुं. ( नरकं जयति, जि+क्विप् + तुक्) वासुदेव, श्रीकृष्ण - विष्णु.
For Private & Personal Use Only
www.jainelibrary.org