________________
नरेश - नर्मरा]
नरेश, नरेश्वर पुं. ( नराणामीशः/नराणामीश्वरः) रा. नरोत्तम पुं. (नरेषु उत्तमः) मनुष्यमां श्रेष्ठ, नाराया. नर्कुटक पुं. ( नरस्य कुटकमिव पृषो०) ना४, नासिडा. नर्त्त त्रि. पुं., नर्त्तन, नर्त्तक त्रि. ( नृत्यति नृत् + अच्/
नृत्+भावे घञ्, नृत् भावे ल्युट् / नृत्यति, नृत् गात्रविक्षेपे+ष्वन्) नृत्य ४रनार, नायनार, शरीरनो हावभावपूर्वक नृत्य वुं ते, नायवुं ते, नृत्य, नाथ, મુદ્રાઓ વગેરેથી હાવભાવ કરનાર, નૃત્ય શીખવનાર -गायनो नर्तनो वाऽपि वादनो वा पुनर्भवःमहा० ४।३५।२२। - तर्को विचारः संदेहात् भ्रूशिरोऽङ्गुलिनर्तकः - सा० द० ३. परि० ।
नर्त्तक पुं. (नृत्यति संसारान्ते नृत् + अच् + संज्ञायां कन्) शिव, महादेव, संडीएस भति, राभ, हाथी, यारा, भोर, भने वेष धारा ४२नार पुरुष-नट, नाटडियोयादृशं नृत्यपात्रं स्याद गीतं योज्यं च तादृशम् । नृत्यस्य धारणात् पात्रं नर्तकः परिकीर्तितःसङ्गीतदामोदरे । रङ्गस्य दर्शयित्वा निवर्तते नर्तको यथा नृत्यात्- सां० का० ५९ । नर्त्तकी स्त्री. ( नृत्यति नृत् + वुन् + ङीष्) नायनारी स्त्रीनर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जयत् - रघु० १९।१४।
नर्तनप्रिय पुं. ( नर्त्तनं प्रियमस्य ) शिव, भोर पक्षी. (त्रि.
शब्दरत्नमहोदधिः ।
नर्तनं प्रियं यस्य) नायवुं ने प्रिय होय ते, नृत्यप्रिय. नर्त्तनगृह न., नर्त्तनशाला स्त्री. ( नर्तनार्थं गृहम् / नर्तनस्य
शाला) नृत्यशाना, नाटशाना.
नर्त्तयितृ त्रि. ( नृत् + णिच्+तृच्) नयावनार, नृत्य શિખવનાર
नर्तित त्रि. ( नृत् + णिच् + कर्मणि क्त ) नयावेल, नायेस. नर्तु पुं. (नृत्+उण्) नट-नटवो जग वगेरेनी धार ઉપર ઊભો રહી નાચ કરનારો.
नर्तुमत्त पुं. ( णट्टुमत्त, जै. प्रा. ) खेड विद्याधरनुं
नाम.
नर्व् (भ्वा. प. अ. सेट्-नर्दति) श०६ ४२व -अनर्दिषुः
कपिव्याघ्राः - भट्टि० १५/३५ स., वुं क्ष. नर्दटक (न.) सत्तर अक्षरना यरशवाजी छन्६ - यदि भवतो नजौ भजजला गुरुर्नर्दटकम् - छन्दोमञ्जरी । नर्दत् त्रि. (नर्व् + शतृ) वा
झरतु, ना अस्तु.
Jain Education International
१२०७
नर्दित (पुं.) खेड प्रहारना पासाने दुही रीते झेंडवा ते नर्दितदर्शितमार्गः कटेन विनिपातितो यामिमृच्छ० २।८।
नर्दन न. (नर्द + भावे ल्युट् ) शब्६ ४२वो, गाभ्वु, अवार, गर्भना.
नर्दिन् त्रि. ( नर्दति शब्दायते, नर्द + णिनि ) २७६ १२नार, गाभ्नार, जडाई ४२नार.
नई (भ्वा. प. स. सेट-नर्बति) ४, गमन खु. नर्मकील पु. (नर्मणः परिहासस्य कील इव) पति, नर्म पुं. ( नृ+मन्) पुरुषमेध यज्ञना अंग३५ खेड हेव.
घएगी.
नर्मगर्भ पुं. (नर्म गर्भे यस्य) रजात धसी. राजेलो पुरुष.
नर्मट पुं. ( नर्मणेव अटति, अट्+अच्) जापरियुं, सूर्य, खानु उ.
नर्मठ पुं. ( नर्मणि कुशलः, नर्म + अठन्) भश्री ४२रवामां होशियार, रंडीजा, व्यभियारी, सावनार, भश्रो, હડપચી, સ્ત્રીના સ્તનનું દીટું.
नर्मद त्रि. नर्मसचिव, नर्मसुहृद् पुं. (नर्म ददाति दा+क / नर्मसु सचिवः - सुहृद् ) खानं डरावनार, ગમ્મત કરાવનાર, હસાવનાર, વિદૂષક વગેરે केलिसचिव - इदं त्वैदंपर्यं यदुत नृपतेर्नर्मसचिवः सुतादानान्मित्रं भवतु मा० २।७। तां याचते नरपतेर्नर्मसुहन्नन्दनो नृपमुखेन - मा० १।११। नर्मदा स्त्री. (नर्म ददाति दा+क टाप्) ते नामनी નદી, કપૂરમધુરી નામે વનસ્પતિ. नर्मदासंभव न. (नर्मदायां सम्भवति, सम् + भू+अच्)
નર્મદામાં થતું શિવલિંગ.
नर्मदेश, नर्मदेश्वर न. (नर्मदया स्थापित इशो धत्र)
કાશીમાં નર્મદાએ સ્થાપેલું એક શિવલિંગ (મહાદેવ.) नर्मद्युति स्त्री. ( नर्म द्युतौ यस्याम्) भरीभां गम्मत.
( त्रि. नर्म द्युतौ अस्मिन्) आनंहित, हर्ष पाभेल, खुशी थयेस - जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे - गीत० १२ । नर्मन् न. ( नृ+मनिन्) डांसी, भरपुरी, गम्मत, रसिक अस्ति - नर्मप्रायाभिः कथाभिः का० ७० । न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले - महा०
१।८२ । १७ ।
नर्मरा स्त्री. ( नर्मन् + अस्त्यर्थे रः) गुझ, धमश, सरला.
For Private & Personal Use Only
www.jainelibrary.org