________________
८४६ शब्दरत्नमहोदधिः।
[चाम्य-चारित्रमोह चाम्य न. (चम्+ण्यत्) मो.न. ४२१॥ योग्य, अन्न. २१।३६ । हीन, 12, गंधव, विनो स्तुति५063 चाय (भ्वा. उभय. स. सेट-चायति) नेत्रथी. लो, (जै० द०) या२१. सल्या पाया२४८ अने Suj, पू, सन्मान २. -तं पार्वतीयाः प्रमदान् । વિદ્યાચારણ મુનિઓ. चचायिरे-शि० ।
चारणदारा स्त्री. (चारणस्य दाराः) य॥२४0. ए., चाय त्रि. (चयस्य विकारः अण्) समूडमय.
नृत्य ४२नारी स्त्री, नी. मह. चायनीय त्रि. (चाय+कर्मणि अनीयर) नेत्रथा. तेवा चारणैकमय त्रि. (चारणैरेकमयम) भाट-य॥२५॥थी. व्याप्त, યોગ્ય, જાણવા યોગ્ય, પૂજવા યોગ્ય.
ભાટ-ચારણમય, સ્તુતિપાઠકથી ભરેલું. चायमान पुं. (चयमानस्य राज्ञोऽपत्यम्) ययमान २५%0नो. | चारपथ पुं. (चारार्थः पन्थाः अच्) २२%ा-सरियाम
पुत्र. (त्रि. चाय+शानच्) पूतुं, तुं.. રસ્તો. चायु त्रि. (चाय्+अण्) ५४नार, रोनार.
चारपुरुष, चारिक पुं. सूस, छानी बातमी मेजवना. चार पुं. (चर एव अण) गुप्तय२ -एतदष्टासु वर्गेषु चारभट पुं. (चारे बुद्धिसञ्चारे भटः) धी२ पुरुष, चारान् सम्यक् प्रयोजयेत् कालिकापु. ८५ अ., .
उत्तम. योद्धी, वी२२ कश्चम्बति कुलपुरुषो उप-गृह्यास्पदं चैव चारान् सम्यग् विधाय च । -
__ वेश्याधरपल्लवं मनोज्ञमपि । चारभट-चौर-चेटकमनु० ७।१८४ । गूढयार, यारोजीन, ॐ3, पार्नु,
नट- विटनिष्ठीवनशराबम्-भर्तृ० १।९१ । જેલ, ગમન કરવું, ચંદ્રાદિકની ગતિ-ચાલ-જવું, પ્રચાર
चारभटी स्त्री. हिम्मत.. - निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी
चारमिक त्रि. (चरममधीते ठक्) अंथनी. समाप्ति सुधी ह्युपस्थिता । -रामा० २।६६।२६ । (न. चरेण
सध्ययन १२ना२. चरणेन निर्वृत्तम् अण्) अनावटी र, त्रि.म. विष.
चारवायु पुं. (चारेण रवेरुदग्गतिभेदेन कृतो वायुः) चारक त्रि. (चारयति चर्+णिच्+ण्वुल) uय वगैरेने.
नानी वायु-पवन.. यशवन॥२, पशुपान. (पुं. चार एव स्वार्थे क
चारान्तरित पुं. गुप्तत, गुप्तयR, VA... नधन, ३६जानु -निगडितचरणाश्चारके निरोद्धव्याः .
चारायण पुं. (चरस्य गोत्रापत्यम् नडा० फक्) य२. दशकु० । ति-गमन, यारोजीन 3.
ગોત્રનો પુરુષ.
चारि (स्त्री.) या२, घास. चारकाण्ड पुं. (चारस्य काण्डः) अनी तिनो अंश. चारकीण त्रि. (चरकाय हितम् खञ्) ४ारने उित.२.3,
चारिका स्त्री. (चारी+कन्) जूस, परिault, साध्वी,
20. -गुप्तं विरचितां नाम भेजेऽन्तःपुरचारिकाम्ખાનારને હિતકારક.
कथासरित्० १४।६५।। चारचक्षुस् पुं., चारचञ्चु त्रि. (चारश्चक्षुरस्य/ चार+
चारिणी स्त्री. (चर+णिनी+डीप) ४२७नामर्नु वृक्ष. चञ्चुप्) २८%.
चारित्र न. (चरित्रमेव स्वार्थे अण) यारित्र (-कलाक्रोशकरं चारचण त्रि. (चार+चणप्) गुप्त सूस, गुप्तय२,
लोके धिक् ! ते चारित्रमीदृशम् - रामा० ३।५९।९।) છાની બાતમી લાવનાર.
स्वभाव, वर्तन, दुमथी. भावेद माया२. (पुं.) चारज्या स्त्री. (चारस्य ज्या) ज्योतिषशास्त्र प्रसिद्ध
મરુત્વાન રાજાનો એક પુત્ર. ગ્રહની ગતિની જ્યા.
चारित्रकुशील त्रि. (जै० द०) यारित्रने दूषित. ४२नार, चारटिका स्त्री. (चर्+णिच् अट संज्ञायां कन् अत
સંયમને મલિન કરનાર. इत्वम्) नास-सुगंधा जति नामनु मे. सुगंधा
चारित्रपुरुष (पू.) सारित्रवाणी पुरुष, हक्षित मास.. द्रव्य.
चारित्रपुलाक पुं. (जै० द०) यात्रिने नि:स.२. बनावनार चारटी स्त्री. (चर्+णिच्+ अटन्+डीप्) ५५.२५/
પુલાક લબ્ધિવાળો સાધુ. સ્થલ કમલ, ભોંયઆંબલી.
चारित्रबुद्ध पुं. (जै. द०) यरित्र ३५. बोध पामेल.. चारण पुं. (चारयति कीर्तिम् चर्+णिच्+ ल्यु) ति.
चारित्रमोह पुं., चारित्रमोहन न. (जै० द०) यात्रिने प्रसिद्ध ४२।२ मा2-या२९. वणे३ -गन्धर्व- विद्याधर
અટકાવનાર-રોકનાર, મોહનીય કર્મની પ્રકૃતિ, चारणा-प्सरःस्वरः स्मृतीरसुरानीकवीर्यः - भाग० । સોળકષાય અને નવ નોકષાય એ પચીસ પ્રવૃતિઓ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org