________________
•
चान्दनिक-चाम्पेयक ]
चान्दनिक त्रि. ( चन्दनेन सम्पद्यते ठक् ) यंहनथी रेसी शोभावाणुं. यंधनवडे शोभावेसुं वपुश्चान्दनिकं यस्य कर्णवेष्टनिकं मुखम् भट्टिः ।
चान्द्र त्रि. (चन्द्रस्येदमण्) चंद्र सम्बन्धी, चंद्रनुं, यन्द्रमान (न.) यांद्रायण व्रत आहु, मृगशीर्ष नक्षत्र, (पुं. चन्द्र + अण्) यन्द्रअंत मणि, यांद्रमास. चान्द्रक न. ( चान्द्रमार्द्रकमिव कार्यात कै+क) सूंठ. चान्द्रपुर पुं पूर्वमां आवेलो ते नामनो खेड देश. (पुं. ब. व.) यांद्रपुरमा रहेनार. चान्द्रभागा स्त्री. चंद्रभागा नामनी नही.
शब्दरत्नमहोदधिः ।
चान्द्रमस त्रि. ( चन्द्रमस इदमण) चंद्र संबंधी हिन भास सहि, चंद्रनुं -लब्धोदया चान्द्रमसीव लेखारघु०, सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथामहा० १२ । २५० । २० । (न.) भृगशीर्ष नक्षत्र (पुं.) ચંદ્રકાન્ત મણિ.
चान्द्रमसायन पुं. (चन्द्रमसोऽपत्यम् फक्) चंद्रपुत्र બુધ નામનો ગ્રહ.
"
.
चान्द्रमसायनि पुं. (,, फिञ्) चंद्रपुत्र बुध ग्रह. • चान्द्रमास पुं. ( चान्द्रो मासः) चंद्र संबंधी महिनो, શુક્લ પ્રતિપદાથી માંડી અમાવાસ્યા સુધીનો કાળ. चान्द्रव्रतिक पुं. (चान्द्रायणं व्रतमस्य ठक् ) चंद्र तुझ्य વ્રત કરનાર, ચાંદ્રાયણ વ્રત કરનાર. चान्द्रायण न. ( चन्द्रस्यायनमिवायनमस्मिन्) यांदाया નામનું એક વ્રત.
चान्द्रायणविधान न. ( चान्द्रायणस्य विधानम् ) यांद्राय વ્રતનું અનુષ્ઠાન, ચાંદ્રાયણ વ્રત કરવું તે. चान्द्रायणिक त्रि. ( चान्द्रायणमावर्त्तयति ठञ् ) यांद्राय વ્રત કરનાર.
चान्द्री स्त्री. (चन्द्रस्येयं अण् + ङीप् चंद्र पत्नी, यांनी. घोजी भोरिंगली - गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् - शि० २।२।
चाप पुं. न. ( चपस्य वंशभेदस्य विकारः अण्) धनुष, धनराशि, वृत्त क्षेत्राध -दलीकृतं चक्रमुशन्ति चाप कोदण्डखण्डं खलु तूर्यगोलम् - सिद्धान्तशिरोमणौ । चाटपट पुं. (चापश्चापावयव इव पटः पत्रमस्य) यारोजीनुं
313.
चापल, चापल्य न. (चपलस्य भावः कर्म वा अण्) अपस, वगर विद्यार्यापि यपवता तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः - रघु० १ १९ - परीहासं गुरोः स्थाने चापल्यं च विवर्जयेत् - चाणक्ये ३०. ।
Jain Education International
८४५
चापिन् पुं. (चापोऽस्त्यस्य इनि) धनुर्धर योद्धो, शिव महादेव, धनराशि
चापिन् त्रि. धनुष धारण ४२नार.
चाफट्टि पुं. (चफट्टर्षेरपत्यम् इञ् ) २६८ ऋषिनो पुत्र. चाबुका स्त्री. नानुं गासमशूरियुं, नानुं गोज खोशी. चामर पुं. न. ( चमर्याः विकारः अण्) यामर, यमरी, भृगना पूछडाना वाणथी उरेल यामर चिरं स भुङ्क्ते चलचामरांशुकां सितातपत्राभरणां नृपश्रियम्
पञ्च० ३२६६ /
चामरी ( रा ) स्त्री. याम२.
चामरग्राह पुं. (चामरं गृह्णाति ग्रह + अण् ) ग्रामर ढोजनार चारमग्राहिन् त्रि. (चामरं गृह्णाति + णिनि) यामरथी वा ढोजनार.
-
चामरपुष्प, चामरपुष्पक पुं. (चामरमिव पुष्पमस्य / चामरपुष्प+कम्) सोपारीनुं आउ, असडी, देवानुं आउ, खांजी.
चामरिन् पुं. (चमरमिव केशरोऽस्त्यस्य इनि) घोडी. चामरिन् त्रि. याम२-शरावाणुं डरडोई. चामरिणी स्त्री. (चामरिन् स्त्रियां ङीप् ) घोडी, यामर ધારણ કરનારી સ્ત્રી.
चामीकर न. (चमीकरे स्वर्णाकरभेदे भवम् अण्) सोनुं, - शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम्वायुसं० २।१३; चामीकराद्रिशिरसीव नवाम्बुवाहम्कल्या. २३ । धंतूरो. चामीकर त्रि. ( चामीकरस्य विकारः अण्) सुवएभिय સોનાનું બનાવેલું.
चामुण्डा स्त्री. थंड खने मूंड नामना हैत्योनी वध કરનારી દેવી यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवि भविष्यसि ।। इति चण्डी । परब्रह्मनी समष्टि રૂપ શક્તિ બ્રહ્મવિદ્યા, આત્મવિદ્યા, માતૃકા ચર્મમુંડા. चाम्पिला स्त्री संपानही.
चाम्पेय न. ( चम्पायां नद्यां जम्बूनद्यां भवं ठक् ) सोनुं, धंतूरो, पुष्पमां यता डेसरां -चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः भावप्र० । (पुं.) थंपी, नागर सरनुं आउ, विश्वामित्रनो खेड पुत्र. (त्रि.) यंपा નદીમાં થનાર.
चाम्पेयक न. (चाम्पेय+कन्) पुष्पमां थता डेसर ठेवा
तंतु
For Private & Personal Use Only
-
www.jainelibrary.org