________________
८४४
शब्दरत्नमहोदधिः।
[चातुरक्यगोक्षीर-चानराट
चातुरक्यगोक्षीर (न.) या२. वा२. ५२ति. ४२८. २॥यर्नु चातुर्भातिक त्रि. (चतुभिः भूतैः निष्पादितः) पृथ्वी,
દૂધ, કેટલીક ગાયોનું દૂધ બીજી ગાયોને પાવું અને | અપૂ તેજ અને વાયુ એ ચારથી બનેલ શરીર, તેનું દૂધ વળી ત્રીજી ગાયોને પાવું એમ ચાર વખત चातुर्महाराजिक पुं. (चत्वारो महाराजिकाः स्वाकारत्वे ફરી ચોથી વખતનું જે ગાયનું દૂધ ઉત્પન્ન થાય છે.
नास्त्यस्य अण्) ५२भेश्वर. चातुरक्ष न. (चतुर्भिरक्षनिष्पाद्यतेऽण्) 2.5%ातनी. 80.31,
चातुर्मास त्रि. (चतुर्षु मासेषु भवः अण्) या२ मासमi. यारपासन. २मत. (न. चतुरक्ष+अण्) मोशी.ई,
પેદા થનાર. समसूरियुं.
चातुर्मासिक त्रि. (चतुरो मासान् व्याप्य ब्रह्मचर्यमस्य चातुरन्त पुं. यवता २०%, सार्वभौम २०%81. चातुरर्थिक पुं. (चतुर्षु अर्थेषु विहितः ठक्) थार
ठक्) (जै. द.) योमासी त५, यार मासना उपवास સૂત્રોથી કહેવાયેલા અર્થમાં વિહિત કરેલો પ્રત્યય.
કરવા તે, ચાર મહિના સુધી બ્રહ્મચર્યવાળું. चातुराश्रमिक त्रि. (चतुर्षु आश्रमेषु विहितः ठक्)
चातुर्मासी स्त्री. (चतुर्मास+स्त्रियां ङीष्) ते. नामनी. બ્રહ્મચર્ય, ગૃહસ્થ, વાનપ્રસ્થ અને સંન્યસ્ત-એ ચાર मेष्टि, पौभासी. આશ્રમોનો ધર્મ.
चातुर्मास्य न. (चतुर्षु मासेषु भवो यज्ञः ण्य) यार चातुराश्रम्य न. (चत्वारः आश्रमाः संज्ञात्वात् कर्म० મહિના વડે સાધ્ય તે નામનો એક યજ્ઞ - ततः स्वार्थे ष्यञ्) ब्रह्मायारी-स्थ वगेरे यार आषाढशुक्लद्वादश्यां पौर्णमास्यामथापि वा चातुर्मास्यव्र
आश्रमो. -चातुर्विद्यं चातुर्होत्रं चातुराश्रम्यमेव च । तारम्भं कुर्यात् कर्कटसंक्रमे • वाराहे ।। -महा० १२१४६।२२।
चातुर्मास्यद्वितीया स्त्री. भाषाढी. माहि या२ ४. चातुरिक पुं. (चातुरी रथपरिचालनकौशलं वेत्ति ठक्)
चातुर्य न. (चतुरस्य भावः ष्यञ्) यतुरा, होशियारी. ___ 51वान, सारथि. .
चातुर्वर्ण्य न. (चत्वारो ब्राह्मणादयो वर्णा एव स्वार्थे चातुरी स्त्री. (चातुरस्य भावः ष्यञ् षित्वात् ङीष्
ष्यञ्) all, क्षत्रिय, वैश्य. अने. शूद्र भे. या२ यलोपौ) यतुरा, डोशियारी -या लोकद्वयसाधनी
વર્ણ, બ્રાહ્મણ ક્ષત્રિય વગેરે ચાર વર્ણનો ધર્મ - तनुभृतां सा चातुरी चातुरी-उद्भटः ।
चातुर्वर्ण्यस्वकृत्स्नोऽयमुक्तो धर्मस्त्वयानघ ! - चातुर्जात, चातुर्जातक न. (चतुर्जात अण/चातुर्जात+
मनु० १२।१। कन्) त४, तमालपत्र, मेथी, नास२ से यार वस्तु - त्वगेलापत्रकैस्तुल्यैत्रिसुगन्धि त्रिजातकम् ।
| चातुर्विद्य त्रि. (चतुर्वेदं वेत्ति) या२ वहन. ना२. नागकेसर संयुक्तं चतुर्जातकमुच्यते ।। -भावप्र० ।
चातुर्विध्य न. या२ तनु, य.२. 45.२ . चातुर्थक, चातुर्थिक पुं. (चतुर्थे चतुर्थे अह्नि भवः+ठक्)
चातुर्होतृक पुं. (चतुर्हो तृप्रतिपादकग्रन्थस्य व्याख्यानः ચોથે ચોથે દિવસે આવનાર તાવ, ચોથિયો તાવ - ___ ऋदन्तत्वात् ठक्) यतुओत प्रतिपा६ अंथनुं व्यज्यान. अगस्तिपत्रस्वरसो निहन्ति नस्ये च चातुर्थकरोगमुग्रम्- चातुष्टय पुं. (चतुष्टयं कलापसूत्रवृत्तिं वेत्ति अधीते वा हारिते २. अ० ।
अण्) सापसूत्रना यार वृत्ति ना२ 3 (मएन२. चातुर्दश न. (चतुर्दश्यां दृश्यते शैषिकोऽण) २राक्षस.. चातुष्प्राश्य न. (चतुर्भिः प्राश्यं ततः स्वार्थे अण्)
(त्रि. चतुर्दश्यां भवः अण्) यौशने हिवसे. थन।२. અધ્વર્યું, બ્રહ્મા, વગેરે ચાર ઋત્વિજોને પૂરો થઈ રહે चातुर्देशिक पुं. (चतुर्दश्यामनध्यायेऽधीते ठक्) यौहशने.
તેટલો ભાત. દિવસે ભણનાર.
चात्र न. (चाय+करणे ष्ट्रन्) निर्मथन 5२वाना चातुर्बीज न. (चतुर्बीजमेव अण्) मेथी, दी. मेथी,
યંત્રનો એક અવયવ. અજમો અને શાહજીરું.
चात्वाल पुं. (चतते याचते चत्+वालञ्) य.कुंड, चातुर्भद्र न. (चतुर्भद्रमेव स्वार्थे अण्) झूठ, तिवसनी કળી, મોથ અને ગળો એ ચાર વસ્તુ.
દર્ભ, ચતું, ઉત્તાન, ઉત્કટ, ઉત્તરવેદીના અંગરૂપ માટીનો चातुर्भद्रावलेह पुं. (चतुर्भिर्भद्रैः निर्वृत्तः अण्) वैध
२ -योनिवै यज्ञस्य चात्वालम्-तैत्तिरीयसं० - ६।१।३। પ્રસિદ્ધ ચાટણ.
चानराट न. (चनराटस्येदमण) यन२८ २%, मध्यान.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org