________________
८४३
चाटकर-चातुरक्य
शब्दरत्नमहोदधिः। चाटकर पुं. (चटकस्य पुमपत्यम्) नानो य.. | चाणूरमर्दन, चाणूरसूदन पुं. (चाणूरं मर्दयति मृदि चाटपुट पुं. संगीतशास्त्र प्रसिद्ध से. ताल.. ___+ ल्युट/ चाणूरं सूदयति सूदि+ल्युट) श्री.१४.. चाटु, चाटुक पुं. न. (चटति भिनत्ति मनस्तोषामोद- चाण्ड पुं. (चण्डस्य अपत्यं शिवा० अण) यंउनी पुत्र.. वाक्येनेति चट+ शुण / चाटु स्वार्थे क) प्रियवाय, (न. चण्डस्य भावः) यएउता, Adi, तीक्ष्ाता, जो मेप्रिय. वाय, सुशामत - प्रथमसमागम- | चाण्डाल पुं. (चण्डाल एव स्वार्थे अण्) चण्डाल लज्जितया पटुचाटुशतैरनुकूलम्-गीतगो० २।१२। भी... | श६ ओ.. - आह्वायका देवलका नक्षत्रपोcuuj. धीरं विलोकयति चाटुशतैश्च भुङ्क्ते- ग्रामवाचकाः । एते ब्राह्मणचाण्डाला महापथिकञ्जमाः ।
भर्तृहरिः । -विश्रब्ध-चाटुशतानि रतान्तरेषु-सा० द०। ___-महा० १२।७५ । चाटुकार, चाटुलोल त्रि. (चाटुं करोति कृ+अण् । चाण्डालिक पुं. (चण्डालस्य अपत्यं इञ्) यंजनो
चाटुषु लोल:) भी४. मोj, ३९ मनाना२, मुशामत छो.४२... 5२८२, मिथ्या स्तुति. ४२८२ -चाटुकारमपि प्राणनार्थ । चाण्डालिका स्त्री. (चण्डालेन निर्वृत्ता ठक्) यंगनी. रोषादपास्य या-सा० द० ।
वी, मे. सातनी वी. (त्रि. चण्डालेन कृता चाटुकारक त्रि. (चाटुकार स्वार्थे क) प्रिय. वयन | अण्)) यंणे ४२८, यंणन, यंग संबंधी.
मोसना२, भाई, भाईबोरनार, सुशामत. ४२ना२. | चाण्डालिकाश्रम न. भारत प्रसिद्ध में. ताथ चाटुपटु चाटुवटु पुं. (चाटौ पटुः) मांउ, १२४२ | चाण्डाली स्त्री. (चाण्डमालाति आ+ला+क+गौरा० 680ोर, विदूष.5, &0000 5२॥२ - पाण्डवानां ।। डीए) मे तनो वसो, या तिनी स्त्री..
पण्डितोऽसौ व्यासश्चाटुपटुः कविः -नैष० । चाण्डाल्य न. यंडालना भ... चाटुशत न. (चाटूनां शतम्) quusqlj प्रियवाय, चाण्डिक्य पुं. न. आध, ओ५, गुस्स.. ઘણી જ ખુશામત.
चाण्डिक्यित त्रि. ओध 6त्पन्न वाय. रौद्र३५. ५३८, चाटूक्ति स्त्री. (चाटोरुक्तिः) प्रिय पोसg, मिथ्या स्तुति, मयं.5२, भयान.
मुशामत. (स्त्री. चाटुवाक्यस्य उक्तिरत्र) सेवा, या51... चातक पुं. (चतते याचते अम्बुदमिति चत्-याचने चाणक पुं. (चाणक्यस्य छात्रः अण् यलोपः) यायनो. कर्तरि ण्वुल्) यात पक्षी. -रे रे चातक ! शिष्य-विद्याथा.
सावधानमनसा मित्र ! क्षणं श्रूयताम्-भर्तृहरिः, - चाणकीन न. (चणकस्य भवनं क्षेत्रं खञ्) A wi वामश्चायं नुदति मधुरं चातकस्ते सगर्वः -मेघ० ९। પાકી શકે તેવું ખેતર.
पपैयो, सारा ५६. चाणक्य पुं. (चणकस्य मुनेोत्रापत्यम् गर्गा:० यञ्) चातकानन्दन पुं. (चातकमानन्दयति आ+नन्द्+
તે નામનો ચંદ્રગુપ્તનો મંત્રી કૌટિલ્ય, વાત્સ્યાયન णिच्+ल्यु) वषा11, मेघ. ऋषि. (न. चाणक्येन प्रोक्तं अण्) या५४५ मुनिये. चातकाष्टक न. मे. नामनु मष्ट5-51व्य. २येस. अर्थनीतिशास्त्र' - नाना शास्त्रोद्धृतं वश्ये चातकी स्त्री. (चातस्य स्त्रियां जातित्वात् ङीष्) यात. राजनीतिसमुच्चयम् । सर्वबीजमिदं शास्त्रं चाणक्यं __ पक्षिाए.. सारसंग्रहम् ।। (पुं. चणक स्वार्थे ष्यञ्) या चातन न. (चत्+णिच्+ल्युट) पीउ, दुहे. श६ मी.
चातुर त्रि. (चतुर एव स्वार्थे अण्) यतुर, आयु, चाणक्यमूलक न. (चाणक्यम् तदिव मूलमस्य) मे Puj, दुशण, डोशियार, नेत्रगोयर, नियममा मना२. જાતનો મૂળો-ચણક મૂળો.
(न. चतुर्भिरुह्यते अण्) यार पै.उवाजी. २ul, Uj, चाणक्यी स्त्री. ते. नामनी में सिपि. चाणूर पुं. ते. नामानो-सानो . अनुय२४ भल्सयुद्धमा | चातुरक त्रि. भाई भाई मोसनार, मधु.२ लोसनार,
दुशणतो - ततःक्रोधातिताम्राक्षः कंसः परमकोपनः । विद्वान पंउित. चातुर २०६ हुआओ. चाणूरमादिशद् युद्धे कृष्णस्य सुमहाबलम् ।। - चातुरक्य पुं. गोप, Hi3, Au5२, दूध वगे३था मनावर महा० ।
माघ ५हार्थ (त्रि.) यार वार ५२.
२०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org