________________
८४२
शब्दरत्नमहोदधिः।
[चवर्गीय-चाट
चवर्गीय त्रि. (चवरों भवः छ) 2. [भा. २९ना२. | दिदमाकारा चाकचक्याकारा च काचिदन्तःकरणचवल पुं. (चर्व+अलच् पृषो०) .5 तर्नु, धान्य, वृत्तिरुदेति-वेदान्तपरिभाषा ।। योमा, 4.21.
चाकचिच्चा स्री. (चाकं दीप्ति चिनोति चि+क्विप चवि स्त्री. चविक पुं. न., चविका स्त्री. चवी स्त्री., ___ तथासती चीयते (चि+ड) श्वेतवुना नामनी वनस्पति.
चव्य न., चव्यक न. (चर्व +इन् पृषो.। | चाक्र त्रि. (चक्रण निवृत्तम्+अण्) 4343 थयेj, चर्व+इ+कन्/ चवि+स्वार्थे कन्+ टाप्/ चवि वा 43 नी43j, गोut२. थये. चाक्रयम् । डोष्/ च कर्मणि ण्यत् पृषो. / चव्यमेव स्वार्थे चाक्रवर्मण पुं. (चक्रवर्मणो अपत्यम् अण्) ते. नमन। कन्) यव्य नामनी वनस्पति - सारिवाद्वययष्ट्याह्व
5 व्या २५॥यार्थ. चविकारक्तचन्दनैः-सुश्रुते ३९ अ०/ सर्ववर्मा चाक्रवाकेय त्रि. (चक्रवाकस्यादूरदेशादि चतुरर्थ्यां ढञ्) चवीहस्तः प्रतिज्ञां सूस्तराम-कथास० ६।१५१
ચક્રવાક પક્ષીની પાસેનું. चव्येन्द्रबीजं त्रिफला-सुश्रुते ४४ अ० ।
चाक्रायन पुं. (चक्रस्यर्षेर्गोत्रापत्यम् अश्वादि फञ्) ते चव्यजा स्त्री. (चव्यमिव जायते जन्+ड+टाप्)/ चव्यमिव
નામનો એક ઋષિ. फलति फल+अच्) पी५२.
चाक्रिक त्रि. (चक्रण समूहेन यन्त्रभेदेन चक्रयुक्तशकटेन चव्यादि न. वैधशस्त्र प्रसिद्ध, यव्य हि औषधोथी
वा चरति ठक्) uीवान, धांथी, तदी, मेत्र ५वेडं में प्रा२नु घी -सर्पिर्मधुभ्यां त्रिकट
મળી સ્તુતિ કરનાર, સ્તુતિપાઠક, યોદ્ધા વગેરેને ઘંટના प्रलिह्याच्चव्याविडङ्गोपहितं क्षुधातः-शुश्रुते ४१ अ०।
સ્વરે નિયમિતકાલે જાગ્રત કરનાર બંદીજન - चव्यिका स्त्री. (चव्य+ठन्+टाप्) वनस्पति. यव्य,
पिशुनानृतिनोश्चैव तथा चाक्रिकबन्दिनाम् । एषामन्नं त४.
न भोक्तव्यं सोमविक्रियिणस्तथा ।।-याज्ञ० १।१६५ । चष् (भ्वा. उभ. स. सेट-चषति, चषते) मक्षा ७२,
રાજા, ઘંટ વગાડી જગાડનાર ભાટ-ચારણ. Muj.. (भ्वा. पर. स. सेट-चषति) 45. ४२वी, ८२
चाक्षुष त्रि. (चक्षुषा निर्वृत्तः अण्) न४२नेयेस, भार. चषक पुं. न. (चष् करणे क्वुन् अर्द्धादि) मध
प्रत्यक्ष दृष्टिना विषय-३५. वगैरे. (न. चक्षुषा गृह्यते पीवान पात्र-टो. (न.) मध, मध- तनो
अण्) यक्षु इन्द्रिय. या ३५ विषय. ८३ -चषकोऽस्त्रीपानपात्रे मधुमद्यप्रभेदयोः-मेदिनी, -
(पुं. चक्षुषोऽपत्यम्) ते. नमनी मे. मनु. २५%81. यत् पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधैः
चाक्ष्म त्रि. (चक्ष्+म पृषो.) लोनार, प्रत्यक्ष ४२॥२. युक्तिकल्पतरौ ।
चाङ्ग . (चीयते चि+ड चमङ्गमस्य) 12ी सूरी, चषति पुं. (चष् भक्षे वधे वा भावे अति) मक्ष
६iतनी नागिता, हांतनुं ते४. ४२j, ruj, १५ ४२वो, भा२.
चाङ्गरी स्त्री. (चाङ्ग दन्तपुटत्वमीरयति ईर्+अण्+गौरा. चषाल पुं. न. (चष्यते वध्यतेऽस्मिन् चष्+आलच्)
___ ङीष्) टी. ए0 -उष्णा कषायमधुरा चाङ्गेरी યજ્ઞના પશુ બાંધવાના ખીલાના મધ્ય ભાગમાં જડવા
चाग्निदीपनी- सुश्रुते ४६ अ० । યોગ્ય લોઢાની કે લાકડાની કુંડળી.
चाङ्गरीघृत न. वैध शस्त्र प्रसिद्ध माटी दू0 47३ चह (भ्वा. पर. स. सेट-चहति) हम १२वी. ढोंग ઔષધિ વડે પકાવેલ એક ઘી. 5२वी, सुथ्याई ४२वी, ng. (चुरा. उभ. स. सेट
चाचलि त्रि. वारंवार सतुं, घj. खासतुं. चहयति, चहयते) हम. ४२वी, आई, छेत.२. चाञ्चल्य न. (चञ्चलस्य भावः ष्यञ्) यंयm५j - चाकचक्य चाकचिक्य न. (चकचकस्य भावः ष्यञ्) चाञ्चल्यरहिता लक्ष्मीः पुत्र-पौत्रावधिस्थिरा -
यति५, पस५-भ्रमोत्पादको दोषविशेषः, जगन्मङ्गलकवचम् । यथा- शुक्तौ चाकचक्यम्-अत्र चाकचक्यदोषवशात् । चाट पुं. (चट् + अच्) ५i विश्वास. ५माडी पछीथी. इदं रजतमितिज्ञानमुत्पद्यते इति ध्येयम्; - धन. ४सेना२. योर, 600 -चाट तस्कर दुर्वृत्तकाचादिदोषदूषितलोचनस्य पुरोवर्तिद्रव्यसंयोगा- महा-साहसिकादिभिः-मिताक्षरा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org