________________
चारित्रलब्धिका-चारुवर्द्धना] शब्दरत्नमहोदधिः।
८४७ चारित्रलब्धिका स्त्री. यात्रिनी प्राप्ति. | चारुचित्र पुं. ते नामनो धृतराष्ट्रनो .पुत्र. चारित्रलोक पुं. (जै० द०) सामायिह पांय यात्रि३५ . चारुता स्त्री., चारुत्व न. (चारोर्भावः तल्-त्व) सौन्हय सो.
सुन्दरता, मनो&२५. चारित्रविनय पुं. (जै० द०) यारित्रनु, सभ्य.५ प्र.३ चारुदेष्ण पुं. ते नामानी मिनो मे पुत्र -द्वितीयश्चापासन. २ ते.
रुदेष्णश्च वृष्णिसिंहो महारथः - हरिवंशे १६०।५ । चारित्रविराधना स्त्री. (जै० द०) यात्रिनुं उन ७२ चारुधामन् पुं. (चारु धामाऽस्य) वनस्पति लाड६२. ते, तम भंग पाउवो ते. .
चारुधारा स्त्री. (चारुं चारुतां धारयति धारि+ अण, चारित्राचरित्र पुं. (जै० द०) ५iय समिति. अने ए चार्वी धाराऽस्याः वा) शयी-इन्द्रनी पत्नी-द्राए.. ગુપ્તિ એ ચારિત્રના આચાર.
चारुनेत्र पुं. (चारु मनोहरं नेत्रं यस्य) ४२५, भृ. चारित्राचार न. (जै० द०) मे शे. यारित्र भने ।
___ (त्रि.) सुं६२ नेत्रवाणु. (न. चारु च तन्नेत्रं च) सुंदर દેશે અચારિત્ર-અવિરત, વિરતા વિરતિ શ્રાવકપણું. चारित्राराधना स्त्री. (जै० द०) यात्रिनी माराधना. चारुनेत्रा स्री. ते नामनी में. अप्स२८. चारित्रार्य पुं. (जै० द०) विशुद्ध यारित्रवा साधु, चारुनेत्री स्त्री. मगली, रिए. નિર્મળ સંયમવાળા સાધુ.
चारुपी स्त्री. (चारूणि पर्णान्यस्याः ङीप्) ju. प्रस॥२५॥ चारित्रावरणीय न. (जै० द०) यात्रिने i3॥२. यारित्र
નામની એક વનસ્પતિ. भोडनीय.
चारुपुट पुं. (चारु पुटमत्र) संतपत्र प्रसिद्ध ते चारित्रिन् पुं. (जै० द०) यारित्रवाणो साधु.
નામનો એક તાલ. चारित्रेन्द्र पुं. (जै० द०) यथाण्यात. याश्त्रिवागो.
चारुफला स्त्री. (चारूणि फलान्यस्याः) द्राक्षनो वेतो. चारित्रा स्त्री. नवीन वृक्ष.
चारुबाहु पुं. (चारु बाहू यस्य) पृष्ना पुत्रन नाम चारित्र्य न. (चरित्रमेव स्वार्थे ष्यञ्) चरित्र २०
__चारुबाहुः कनीयांश्च कन्या चारुमती तथाचारिन् त्रि. (चर्+णिनि) संया२. ४२ना२, यालना२,
हरिवंशे १६०६। ४॥२ -सङ्गमाय निशि गूढचारिणम्-रघु० । (पुं.)
चारुभाषिन् पु. भाई भाई मोसनार, प्रिय लोसनार, ५.३६, पाणु.
ખુશામત કરનાર. चारी स्त्री. (चारो गतिभेदोऽस्त्यस्याः अच् गौरा० ङीष्)
चारुमती स्त्री. (चारु सौन्दर्यमस्या अस्तीति) श्री.पानी
मि. पत्नीथी. थयेर पुत्री -चारुबाहुः कनीयांश्च भिन्न भिन्न गतिवाणी नृत्यही31 -न हि चारी विना
कन्या चारुमती तथा-हरिवंशे १६०।६। नृत्ये नृत्यस्याङ्गं प्रवर्तते, -एकपादप्रचारो यः सा चारी तु निगद्यते, -पादयोश्चारणं यच्च सा चारीति
चारुयशस् पुं. (चारु यशोऽस्य) ते नमन श्रीकृष्णन निगद्यते ।। - सङ्गीतदामोदरे ।
मे पुत्र (त्रि. चारु यशोऽस्य) सुं६२ यशवाणुचारु पुं. (चरति चित्ते उण) स्पति, ते. नामना. मे.
मनोड२. भिमान पुत्र. (न.) स२. (त्रि.) मनो२, सुं६२
चारुलोचन त्रि. (चारु लोचनमस्य) सुं६२. नेत्रवाणु. -इति चटुलचाटुपटुचारुसुरवैरिणो राधिकामधिवचन
__ (पुं. चारु लोचनमस्य) रिए, जातम्-गीतगो० १०।९।।
चारुलोचनी स्त्री. (चारुलोचन+स्त्रियां ङीष्) भृगली. चारुक पुं. (चारु+संज्ञाया कन्) २०१४॥२. नामर्नु, क्षुद्र
चारुवक्त्र पुं. (चारु वक्त्रमस्य) ते नमन ति. घान्य.
स्वामीनो में.5 अनुय२ (त्रि. चारु वक्त्रमस्य) सुं८२ चारुकेशरा स्त्री. (चारूणि केशराण्यस्याः) नागरमोथ मुमवाj. (न.) सुं६२ मुम. નામની વનસ્પતિ.
चारुवर्द्धन त्रि. (चारूं-चारुतां वर्द्धयति वृध+णिच्+ल्यु) चारुगर्भ पुं. मिपीथी. 6त्पन्न येडी श्री.इनो . सुंदरता वधारना२. पुत्र - चारुभद्रश्चारुगर्भः सुदंष्ट्रो द्रुम एव च । -
चारुवर्द्धना स्री. (चारु-चारुतां वर्द्धयति टाप्) नारी, हरिवंशे १६०।६।
स्त्री..
शुभी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org