________________
नगरौषधि-नट] शब्दरत्नमहोदधिः।
११९५ नगरौषधि, नगरौषधी स्री. (नगरजाता औषधिः। | नग्नजित् (पुं.) ते. नामनी 2.5 २०%81-वास्तुशास्त्रनाथ नगरजाता औषधी) ३०..
जनावना२ विद्वान्. नगवत् त्रि. (नग+मतुप मस्य वः) वृक्षवाणु, udduj.. | नग्नता स्री., नग्नत्व न. (नग्नस्य भावः तल्-त्व) नगाटन पुं. (नगे वृक्षे अटति भ्रमति, अट् + ल्यु) वान२, ___lung. ५वतमा आउभ मान-ति-मम. (त्रि. नगे अटनं नग्नमुषित त्रि. (मुषितो नग्नः) धन. वणे३ यो२०६°४quथी. यस्य) पर्वतमा ३२८२.
नाग-4 थये... नगाटनी स्री. (नगे वृक्षे अटति, अट् + ल्यु स्त्रियां ङीष्) नग्नम्भविष्णु, नग्नम्भावुक त्रि. (अनग्नो नग्नो भवति વાનરી, પર્વતમાં ફરનારી સ્ત્રી.
भू+च्व्यर्थे खिष्णु मुम्/भू+खुकञ्) नाjथना२, ना नगाधिप, नगाधिपति, नगाधिराज, नगेन्द्र पुं. (नगानां से जानना२. पर्वतानां अधिपः/अधिपतिः/अधिराजः/नगः इन्द्र इव नग्नहु, नग्नहू पुं. (नग्नं ह्ययति करोति स्पर्द्धते श्रेष्ठत्वात्) हिमालय पर्वत- अस्त्युत्तरस्यां दिशि अनेन+करणे क्विप्) ३भ ५उता ७व्वीस. द्रव्योथी. देवतात्मा हिमालयो नाम नगाधिराजः-कुमा० १।१। २ બનેલ એક ઔષધિ, દારૂના સાધનરૂપ પદાર્થ. पर्वत.
नग्निका स्त्री. (नग्नैव स्वार्थे कन् टापि अत इत्वम्) तु, नगानिका (स्त्री.) मे नामे मे छन्- 'द्वितूर्यके गुरुर्यदा ધર્મમાં નહિ આવેલી સ્ત્રી, એક વાર ન અભડાયેલી नगानिका भवेत्तदा ।'
स्त्री- अव्यञ्जना भवेत् कन्या कुचहीना तु नग्निकानगारि पुं. (नगानामरिः) इन्द्र.
पञ्च०३।२१३। नगाश्रय पुं. (नगः पर्वतः आश्रयः उत्पत्तिस्थानं यस्य) | नग्नीकरण न. (नग्न+च्चि+कृ+भावे ल्युट्) ना२.
स्ति ६ वृक्ष. (पुं. नगानामाश्रयः) पर्वतनो आश्रय, नग्नीकृत त्रि. (नग्न+च्वि+कृ+क्त) ना ४२.. पर्वतमा वृक्षम २३ त. (त्रि. नगः आश्रयः स्थानं नघमार, नघाय, नघारिष पुं. (नह+क बा. हस्य घः नघं यस्य) पर्वत हेर्नु माश्रयस्थान डोय ते.
___मारयति, मृ+णिच्+अण्) डोढनो. रोग, कुष्ठरोग.. नगोछाय पुं. (नगस्य उछ्रायः) पतन या, साउनी. नधुष पुं. (नहुष पृषो. घ) नहुष, २०%1. 6या.
नङ्ग पुं. (नं नतिं गच्छति, गम्+ड बाहु. मुम्) २, नगौकस् पुं. (नगो वृक्षः पर्वतो वा ओको निवास- 64पति, २५ात. घर.. स्थानमस्य) पर्वतम 3 ॐउभा २९८२ ६२७ पक्षी, नचिकेतस् (पुं.) ते. नामनी में ऋषि, मन, यिनु अष्टा५६४।१२, सिंड, 3032. (त्रि.) पर्वत उमi. 3. २९ना२.
नचिर न. (न+चिरम् पा० स०) सत्व.२, शा., सी. नग्न पुं., नग्नक त्रि., नग्नाट पुं. त्रि., नग्नाटक त्रि. नच्युत त्रि. (न च्युतं न शब्देन 'सह सुपा' पा० स०) नलि
(नज+कर्तरि क्त तस्य नः/नग्न एव, स्वार्थे कन्/नग्न यवेस, नलि रेस, नहि ५3. एवाटति, अट्+अच्/नग्नाट एव कन्) हिन२ छैन नज (भ्वा. आत्म. अ. सेट-नजते) सहित थj, शरभाj. साधु, नागो वो, न. ३२।२ -न नग्नः नञ् अव्य. (न+बा. अञ्) नBि, न, स्व.३ार्थ मातिस्नानमाचरेत्-मनु० ४।४५। -नग्नक्षपणके देशे रजकः ઓળંગવું, ઈષદર્થ, સદશપણું બતાવનાર અવ્યય. किं करिष्यति-चाण० ११० । -न नग्नश्चिन्तयेदपि-भृगु०।। नभावे निषेधे च स्वरूपार्थेऽप्यतिक्रमे । ईषदर्थे च (त्रि. नजते स्मेति, नज्+क्त तस्य नः) ना, वस्त्र सादृश्ये तद्विरूद्धस्तदन्ययोः-मेदिनी । પહેર્યા વગરનું.
नट (भ्वा. पर. अ. सेट-नटति) नाय -यदि मनसा नग्नका, नग्ना सी. (नग्न एव स्वार्थे क+टाप्। नटनीयम्-गीत० ४ । प्र.श, नये. ५3. (चु. उभ.
नग्न+टाप्) ना. स्त्री -'न नग्नां स्त्रियमीक्षेत पुरुषं वा अ. सेट. नाटयति+ते) नीथे. ५७j, utej. कदाचन' -कूर्म० ।
नि°४ स्त्री, २. धर्मावतi नट, नटसंज्ञक पुं. (नम्+डट, नट्+अच् वा/नटेति शब्दः પહેલી અવસ્થાની છોકરી.
संज्ञा यस्य स्वार्थे कन्) अभिनेता, नट, नायो - नग्नङ्करण न. (अनग्नः नग्नः क्रियतेऽनेन, कृ+ख्युन् मुम् कुर्वन्नयं प्रहसनस्य नटः कृतोऽसि -भर्तृ० ३।२७। - च) ना २ ते.
नाट्यो यथा विहरते स्वकृते नटो वै-देवीभा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org