SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ११९४ शब्दरत्नमहोदधिः। [नखाङ्क-नगरौकस् नखाङ्क न. (नखमिव अङ्क यस्य) नमन धान, यिल, | -प्रीत्या ददौ स कर्णाय मालिनी नगरीमथ-महा० नक्षत, व्याघ्रनखी वनस्पति. १२।५।६। नखानखि अव्य. (नखैश्च नखैश्च प्रहत्य प्रवृत्तं युद्धम्) न नगरकाक, नगरवायस पुं. (नगरे काक इव नगरस्थितः નખે નખના ઘા કરતાં થયેલું યુદ્ધ. काक इव वा/नगरे वायस इव) 300038वा नखारु (स्री.) स्नायु, शरीरमांना नसी-२०. આચારવાળો નગરવાસી. नखालि पुं. (नखमिव अलति अल्+ इनि) नाना शंnad.. नगरकीर्तन न. (नगरे हरेर्नाम कीर्तनम्) २३२मा ४२di(स्त्री. नखानामालिः) नमनी पंडित-२. ३२di रिनु भन. २ त- ग्रामे वा नगरे साधुर्जने नखालु पुं. (नखतीति, नख सर्पणे+आलुच्) नासवृक्ष. वा कीर्तयेद्धरिम्-हरिनाममाहात्म्यम् । नखाशिन् त्रि. (नखेनानाति णिनि) न.43 जाना२. (पुं. नगरगुप्तिक पुं. (नगरगुत्तिय जै. प्रा.) नगरनी. २६८ ____नखमश्नाति, अश्+णिनि) धुवर. नखि पुं. (नखति सर्पति, नख्+इन् णि वा) स२.४ ०४२, नगरघात पुं. (नगरं हन्ति अमनुष्यकर्तृकत्वेन टकं ખસી જનાર. बाधित्वा अण् उप. स.) Cl. (पुं. नगरं हन्ति नग पुं. (न गच्छति, गम्+ड) पर्वत -नवे. दुकूले च हन्+भावे घञ्) ना२नो ना ४२व., २०३२ मांगते. नगोपनीतं प्रत्यग्रहीत् सर्वममन्त्रवर्जम्-कुमा० ७।७२। नगरनिर्धमन न. (णगरणिद्धमण, जै. प्रा.) २२नु, ५ वृक्ष, सातनी संन्या- 'नगजा नगजा दयिता दयिता' - ____न वानो भा[-10, 12२. भट्टि० । नगरमर्दिन् पुं. (नगरं मृनाति, मृद्+णिनि) महोन्मत. नगकर्णी स्त्री. (नग इव कर्णं पत्रमस्याः) वनस्पति पाणी ___थी.. (त्रि.) २२नो भागनार, नगरनी ना२ ४२-४२. ९, २९. नगरमार्ग पुं. (नगरस्य मार्गः) २२. २०४०, सरियाम नगगन्धा स्री. (नगे गन्धो यस्याः) में तनी. वनस्पति. २स्तो . नगज त्रि. (नगे पर्वते जायते जन्+ड) ५वतमiत्पन्न नगरमान न. (णगरमाण, जै. प्रा.) नगर व.स4वानी __थना२- पर्वतजातवस्तुमात्रे । (पुं.) थी.. विघ, ७२ मानी.४५भी 31. नगजा स्त्री. (नगाज्जायते, जन्+ड) पार्वती, सता. नगरन्धकर पं. (नगस्य क्रौश्चस्य रन्धं करोति. क+ट) नगण (पुं.) छन्६:२॥स्त्र प्रसिद्ध नगए।. કાર્તિક સ્વામી, કાર્તિકેય. नगणा स्त्री. (नास्ति गणो यस्याः) वनस्पति inll, नगरादिसन्निवेश (पुं.) २२ वगैरेनी स्थापना भारsisen. नगराधिकृत, नगराधिप पुं. (नगरे राज्ञाऽधिकृतः। नगनदी स्त्री. (नगजाता नदी) पर्वतमाथी. नी.जे.बी नही नगरस्य अधिपः) पोलीसना भुण्य भारी, भेस्ट्रेिट, -'विश्रान्तः सन् व्रज नगनदीतीरजातानि सिञ्चन्'-मेघ० । 1%. नगनन्दिनी स्त्री. (नगस्य हिमालयस्य नन्दिनी) पार्वती. नगराध्यक्ष पुं. (नगरे राज्ञा नियोजितः अध्यक्षः) ॥३२॥ नगनाथ, नगपति पुं. (नगानां नाथः/नगानां पर्वंतानां રક્ષણ માટે રાજાએ નીમેલા અધિકારી-કોટવાળ. नक्षत्राणां वा पतिः) डिभासय, चंद्र, ७५२. नगरीकाक पुं. (नगर्यां काक इव) जो पक्षी.. नगभिद् पुं. (नगं भिनत्ति भिद्+क्विप्) पथ्थरने. तोउवार्नु नगरीकाकी स्त्री. (काकीव) Mel.. भो॥२-८isj, घl, ईन्द्र. नगरीय त्रि. (नगर भवः छ) नगरीमi-शरम थना२. नगभू पुं. (नगे भूरुत्पत्तिर्यस्य) क्षुद्रपाषामे वनस्पति. नगरोत्थ त्रि. (नगरादुत्तिष्ठति, उद्+स्था+म) नगरमi. (स्त्री. नगस्य भूः) पर्वतनी भीन. (त्रि. नगाद् भवति, उत्पन्नथना२. भू+क्विप्) पर्वतमi 6त्पन्न थनार, पतिथ. थना२. नगरोत्था स्त्री. (नगरादुत्तिष्ठति स्त्रियां टाप्) नागरमोथन, नगमूर्द्धन् पुं. (नगस्य मूर्द्धा) ५वतनु शिम२, डुंगरर्नु 53. मथाj. नगरोपान्त न. (नगरस्य उपान्तम्) नगर पासेन, म., नगर न., नगरी स्त्री. (नगा इव प्रासादाः सन्त्यत्र बा. र। नगर+ङीष्) २२, न॥२- नगरगमनाय मतिं न करोति | नगरौकस् पुं. (नगरं ओको यस्य) नागरि, न॥२-श० २। -प्राकारादिना दुर्गं योजनविस्तीर्णं तद् नगरम्।। निवासी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy