________________
नक्षत्रेष्टका-नखहरणी]
शब्दरत्नमहोदधिः।
११९३
रा
.
नक्षत्रेष्टका, नक्षत्रेष्टि स्त्री. (नक्षत्रनिमित्ता इष्टका/इष्टिः) | नखभिन्न त्रि. (नखेन भिन्नम्) नमथी. या३, नमथी. તે નામની એક ઈષ્ટકા, નક્ષત્ર નિમિત્તે ઇષ્ટિ.
उतर. नख (भ्वा. पर. सक. सेट-नखति) ४, म.सी. ४, नखमुच न. (नखं मुञ्चति, मुच्+क) धनुष. स.२४.
नखम्पच त्रि. (नखं पचति, पच्+खश्+मुम्) नमाने नख न. पुं. (न खं छिद्रमत्र नह बन्धने ख) न -नखानां तपावना२-45वनार.
पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः-भामिनी० १।२। नखम्पचा स्त्री. (नखं पचति, पच्+खश्+मुम्) २१.४.31, वीस.नी. संन्या. (पुं. न खन्यते) 13, भा२, २, दु:32. (न. नखमिव आकृतिस्त्यस्य अच्) शुलित
| नखर पं. (नखं राति, रा+क नख+बा० उणा० अर वा) નામે એક દ્રવ્ય, નખલો.
inीन नमपं., न -किं पुनरलङ्कृतस्त्वं नखकुट्ट पुं. (नखं कुट्टति, कुट्ट+अण्) &%ाम, alms,
संप्रति नखरक्षतैस्तस्याः-सा० द० । (त्रि. न. खरः) नाई.
તીર્ણ ન હોય તે. नखक्षत, नखविलेख, नखाघात, नखाङ्क पुं., नखपद,
नखरजनी स्त्री. (नखो रज्यतेऽनया करणे ल्युट ङीप्) नखवण न. नखलेखा स्त्री. (नखं क्षणोति अण्/
मेंही, भैहान ३१. नखस्य विलेखः/नखैराघातः/नखमिव अवं यस्य/नखैः
नखरञ्जनी स्री. (नखं रञ्जयति, रञ्+णिच्+ ल्यु+ पद्यते/नखेन कृतं व्रणम्/नखानां लेखा) नजनुं स्थान,
ङीष्) नेय- पुनर्भवच्छेदकरी गङ्गेव नखरञ्जनीનખનો ઉઝરડો, નખક્ષત, નખના ઘાની નિશાની -
द्वयार्थोद्भटः । नखपदसुखान् प्राप्य वर्षागबिन्दून्-मेघ० ३५। -
नखरायुध पुं. नखायुध, नखिन् त्रि. (नखर-नखः एव रतिक्रीडायां नखाघातस्थानानि-यथा नखाघातः प्रदातव्यो
आयुधं यस्य/नखः अस्त्यस्य इनि) सिंह, वाघ, ठूतरी. यथास्थानानि कर्मसु । पार्श्वयोः स्तनयोश्चैव ऊरौ चैव
(त्रि. नखर एव आयुधं यस्य) न.३५. थियारवाणुनितम्बके । कक्षस्थले च कर्णान्ते कपाले बाहुमूलके।
नखिनां च नदीनां च शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो ग्रीवायां कण्ठदेशे च नखाघातं समाचरेत् ।। तथा
नैव कर्तव्यः स्त्रीषु राजकुलेषु च-चाणक्ये । सर्वशरीरेष नखं दद्यात् शनैः शनैः - कामशास्त्रम् । ।
नखरायुधी, नखायुधी, नखिनी त्रि. (नखर-नखः एवायुधं नखखादिन त्रि. (नखैः खादति णिनि) नमथी. माना२.
यस्याः नखरायुध+स्त्रियां ङीप/नख्+इन् +डीप्) नखगुच्छफला स्त्री. (नख इव गुच्छः फलं यस्याः) मे
सिंड, वाघ, ठूतरी.
नखराब पुं. (नखरमाह्वयते स्पर्द्धते आ+ह्वे+क) ४२९॥र्नु, धान्यनुनाम..
आ3. नखजाह न. (नखस्य मूलं जाहच्) नमर्नु भूग...
नखरी, नखी स्त्री. नखाह्व पुं. (नख इति आह्वा यस्य/ नखदारण न. (नखं दार्य्यतेऽनेन, दारि+करणे ल्युट) न.
नखरः पुष्पाकारेणास्त्यस्य अच् + ङीष् / (नखः કાઢવાનું હજામનું ઓજાર-નેરણી, નખિયું.
आकारत्वेनास्त्यस्य, अच्+ ङीप, नख+ ङीप् वा) नखनिकृन्तन पुं. (नखं निकृत्यतेऽनेन करणे ल्युट)
નખલો નામે એક સુગન્ધી દ્રવ્ય. ઉપરનો અર્થ-હજામનું શસ્ત્ર.
नखलेखक त्रि. (नखं लिखति, जीविका), लिख्+क्वुन्) नखनिष्पाव पुं., नखफलिनी स्त्री. (नखं निष्पवते
विडार्थे नज-सजन-भ ७२नार. फलसादृश्येन अनुकरोति/नखः इव फलमस्त्यस्य इनि
नखविष पुं. स्त्री. (नखे विषमस्य) मनुष्य वगैरे प्राए. ङीष्) नमावी. नामनी वनस्पति.
नखविष्किर पुं. स्त्री. (नखैर्विकिरति, वि+कृ+क+सुट नखपर्णी स्त्री. (नख इव पर्णमस्याः ङीष्) । क्षुप नामनी
__षत्वं च) नपथी मोतरीन पानार 41४ पक्षी. वनस्पति.
नखवृक्ष पुं. (नखति नख् सर्पणे+अच् नित्यक०) नासवृक्ष. नखपुष्पी स्त्री. (नख इव पुष्पमस्याः ङीष्) पुरी माधुरी.
नखाशङ्ख, नखशङ्खक पुं. (नख इव शङ्खः/नख इव નામે વનસ્પતિ.
शङ्खकः) नानी शंभरो. नखप्रचित न. (नखश्च प्रचितं च मयू० नि०) ना भने । नखहरणी स्री. (णहहरणी जै. प्रा.) नम तारवान शस्त्र, प्रथित.
नेयी, नमियु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org