________________
११९६
१।७।४२। भशियो, श्योनार्ड वृक्ष, खेड भतनी વર્ણસંકર, નીચ ક્ષત્રિય, આસોપાલવનું ઝાડ, નડજાતિનું घास, सूत्रधार.
नटकमेलक (न.) हास्यरस प्रधान दृश्यनाट, अभि.. नटखादिता स्त्री. ( णटखादिता जै. प्रा.) दीक्षानुं नाम, નટની માફક કૃત્રિમ સાધુ.
नटचर्या स्त्री. (नटस्य चर्या) ननुं नृत्य.
नटता स्त्री. नटत्व न. (नटस्य भावः कर्म वा तल् टाप्
शब्दरत्नमहोदधिः ।
त्व) नटपशुं, नटनुं अभ, नाट.
नटन न. (नट् + भावे ल्युट्) शरीरना हावभाववाणुं नृत्य, नाय ते नासील्लीलानटनविलसन्मेखली सव्यसाची - पञ्च० ३।२३७ ।
नटनारायण पुं. (नटानां नारायण इव) संगीतशास्त्र પ્રસિદ્ધ એક રાગ, મેઘરાગ મિશ્રિત રાગ, દીપકરાગ मिश्रित - हनूमन्मते मेघरागस्य तृतीयपुत्रः भरतमते दीपकरागस्य तृतीयपुत्रः - सङ्गीतशास्त्रम् । नटपर्ण (न.) छाल, यामडी, त्वया. नटभूषण, नटमण्डन न. (नटानां भूषणं यस्मात् / नटानां मण्डनं भूषणं यस्मात्) डरतास.
नटवर, नटश्रेष्ठ पुं. (नटेषु वरः श्रेष्ठः /नटेषु श्रेष्ठः) श्रेष्ठ नट, उमा अभिनय ४२नार -बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारम्-भाग० । नटरङ्ग (पुं.) अभिनयशाला.
नटसंज्ञक पुं. (नटस्य संज्ञा सम्यग्ज्ञानं यस्मात् कप्) गोहन्ती, हरतास.
नटसूत्र न. (नटस्य तत्कृत्यस्य ज्ञापकं सूत्रम्) शिक्षासिखे બનાવેલ નટસૂત્ર-નટકાર્ય જણાવનાર ગ્રંથ. नटान्तिका नटान्धिका स्त्री. (नटस्य नटकार्यस्य अन्तो यस्याः कप् कापि अत इत्वम्/नटस्य अन्धिका साथ,
शरभ..
नटी स्त्री. (नट् + अच् + ङीष्) नटनी स्त्री, सूत्रधारनी पत्नी,
वेश्या स्त्री -नटी कापालिनी वेश्या रजकी नापिताङ्गना । ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ।। मालाकारस्य कन्या च नव कन्याः प्रकीर्तिता - तन्त्रसारे । નલી નામે એક ગન્ધદ્રવ્ય, એક વર્ણસંકર સ્ત્રી, દીપક રાગની રાગિણી.
नटीसुत पुं. ( नट्याः सुतः) नटीपुत्र, नायनारीनो छोरी.. नटेश्वर पुं. (नटस्य ईश्वरः ) शिव महादेव. नट्या स्त्री. (नटानां समूहः पाशा. य टाप्) नटनी समूह. नड् (चु. उभ. अ. से.-नाडयति-ते) अष्ट थवुं, नीचे पउवु.
Jain Education International
[नटकमेलक-नड्वत्
नड पुं. (नल् + अच्, लस्य डत्वम्) ते नाभे खेल ऋषि, खेड જાતનું ઘાસ.
नडक न. (नल्+अच् संज्ञायां कन्) मानी वरये खेड નળી જેવું હાડકું.
नडकीय, नडप्राय त्रि. (नडाः सन्त्यत्र छ कुगागमश्च / नड: प्रायेण यत्र) पुष्टुण नउ घासवाणुं.
नडभक्त, नडवन न. ( नडस्य विषयो देशः भक्तल / नस्यतृणविशेषस्य वनम् ) नउ घासवाणी प्रदेश, नउ ઘાસનું જંગલ.
नडमीन पुं. ( नलस्थितो मीनः लस्य डत्वम्) खेड भतनुं भाछसुं.
नडश त्रि. (नड + अस्त्यर्थे श) नउ घासवाणुं. नडसंहति, नड्या स्त्री. (नडानां संहतिः / नडानां समूहः ) નડ ઘાસનો સમુદાય.
नडह त्रि. (नडं हन्ति, नड + न् +ड) सुंदर, रमाशीय. नडागिरि पुं. ( नडप्रधानो गिरिः पूर्वस्य दीर्घः) यां पुष्डण નડ ઘાસ હોય તેવો પર્વત.
नडादि (पुं.) व्या २७ प्रसिद्ध खेड शब्द गए. स च नड, चर, वन, मुञ्ज, इतिक, इतिश, उपक, एक, लमक, शलङ्क, शलङ्कञ्च, सप्तल, वाजप्य, तिक, अग्निशर्मन्, वृष (गणे), प्राण, नर, सायक, दास, मित्र, द्विप, पिङ्गर, पिङ्गल, किङ्कर, किङ्कल, कातर, कातल, काश्यप, काश्य, काव्य, अज, अमुष्य, कृष्णरणौ, अमित्र, लिगु, चित्र, कुमार, क्रोष्टु, क्रोष्टञ्च, लोह, दुर्ग, स्तम्भ, शिंशपा, अग्रतॄण, शकट, सुमन, सुमत, मिमत, ऋच्, जलन्धर, अध्वर, युगन्धर, हंसक, दण्डिन् हस्तिन्, पिण्ड, पञ्चाल, चमसिन्, सुकृत्य, स्थिरक, ब्राह्मण, चटक, बदर, अश्चल, स्वरप, लङ्क, इन्ध, अश्र, कामुक, ब्रह्मदत्त, उदुम्बर, शोपा, अधोह, दण्डप इत्यादि ।
नडिन् त्रि. (नडाः सन्ति यस्य इन्) नउ घासवानुं
(पुं. नडाः सन्ति यस्मिन् इन्) नउ घासवाणो पर्वत. नडिनी स्त्री. (नडाः सन्त्यस्यां इनि ङीप् ) नउ घासवाजी नही.
aise त्रि. ( नडस्यादूरदेशादि काश्या० इल) न घासनी પાસે રહેલ.
नड्वत्, नड्वल त्रि. (नडाः सन्ति अत्र प्रायेण ड्वतुप् / नडाः सन्त्यत्र ड्वलच्) युष्डण नउ घासवाणुं -यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनाभवक्त्रःरघु० १८।५ ।
For Private & Personal Use Only
www.jainelibrary.org