________________
११८६
ध्माङ्क्षादनी, ध्वाङ्क्षादनी (स्त्री.) डाडतुएडी नामनी वनस्पति.
धमाङ्क्षारि, ध्वाङ्क्षारि पुं. (ध्माङ्क्षस्य-ध्वाङ्क्षस्य अरिः) धुवर पक्षी.
धमाङ्क्षी, ध्वाङ्क्षी पुं. ( ध्माङ्क्ष - ध्वाङ्क्ष स्त्रियां गौरा. ङीष्) अगडी, झडोली वनस्पति, मिजार, तक्ष જાતની નાગિની. sgenot, ergeret (.) arzula sıstel. ध्मात त्रि. ( ध्मा-ध्वा + क्त) इंडेल, घमेल, शब्द उरेल
ફૂંક મારી વગાડેલ, ભૂંગલી વગેરે સાધનથી ફૂંકેલ अग्नि वगेरे. (त्रि. जै. प्रा. ज्झाय) जणी गयेस, ભસ્મીભૂત.
ध्मापन न. ( ध्मा+ णिच् + पुक् + भावे ल्युट् ) हाथी वगेरेनी गर्भना, नाह.
शब्दरत्नमहोदधिः ।
ध्यापित त्रि. (ध्मापि + क्त) वधारेसुं, जडोजुं डरे, गर्भना पुरेल. (त्रि. जै. प्रा. झामिय) खोलवायेसुं, जुलयेसुं.
ध्यात न. ( ध्ये + भावे क्त) ध्यान- ध्यातं वित्तमहर्निशं
न च पुनर्विष्णोः पदं शाश्वतम् शान्तिशतके ९ । વિચાર, ધ્યેય વસ્તુમાં એકતાનપણું, નિદિધ્યાસન, परमात्मानुं चिंतन, ते नामे खेड उपनिषद् (त्रि. ध्यै + क्त) ध्यान रेल, वियारेल, चिंतन उरेल. ध्यातृ त्रि. (ध्यै + तृच्) विन्तन ४२नार, वियार डरनार - ' ध्याता स्वयं कस्यचित्' जिनसहस्र० । ध्यान न. ( ध्यै + भावे ल्युट् ) ध्यान- ज्ञानाद् ध्यानं विशिष्यते - भग० १२ ।१२ । यिन्तन- तदैव ध्यानादवगतोऽस्मि - श० ७ । -धारणाविषये एकप्रत्ययसन्ततिः - हेमचन्द्रः । असाधारण वस्तु उपर ચિત્તનો તૈલ-ધરાવતુ અખંડ પ્રવાહ ચલાવવો તે, નિદિધ્યાસન પ૨માત્માનું ચિંતન, તે નામે એક ઉપનિષદ્, આર્ત્ત-રૌદ્ર-ધર્મ અને શુક્લ આ ચારમાંથી प्रत्येक, वित्त-वृत्तिनो निरोध- 'चित्तवृत्तिनिरोधो ध्यानम्' -‘एकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्त्तात्'-तत्त्वार्थ० । (पुं. न. जै. प्रा. झाण) अभ्यन्तर तपनो खेड प्र४२ -वेयावच्चं तहेव सज्झाओ झाणमुस्सग्गोवियअतिचारगाथा ७। यित्तनुं खेापशुं तद्रूपप्रत्ययैवैकसन्ततिश्चान्यनिःस्पृहा । तद् ध्यानं प्रथमैरङ्गैः
Jain Education International
-
[ध्माङ्क्षादनी - ध्यायत्
षड्भिर्निष्पाद्यते यतः- विष्णुपुराणे । - विजातीयप्रत्ययान्तरितः सजातीयप्रत्ययप्रवाहो ध्यानम् । ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति । नान्यं पदार्थ जानाति ध्यानमेतत् प्रकीर्तितम् - गारुडे २४० अ० । भननी स्थिरता, मनन, स्मृति, यिन्ता, विचार, दृढ પ્રયત્નથી મન વગેરેનો વ્યાપાર.
ध्यानजप्य (पुं.) विश्वामित्रना वंशनो ऋषि. ध्यानपर त्रि. (ध्याने परः ) ध्यान अरवामां तत्पर, ધ્યાન પરાયણ.
ध्यानयोग पुं. (ध्यानमेव योगः ) ध्यान३पी योग, ते नामे योगनुं खेड अंग- विविक्तसेवी लध्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितम् - भग० १८. अ० ।
ध्यानवत् त्रि. (ध्यान + मतुप् मस्य वः) ध्यानवाणुं. ध्यानविभक्ति स्त्री. (जै. प्रा. झाणविभत्ति) २८, उत्सालिङ
સૂત્રમાંનું ૨૧મું સૂત્ર.
ध्यानान्तरिका स्त्री. (जै. प्रा. झाणंतरिया) आरंभेस
ધ્યાનની સમાપ્તિ અને અપૂર્વ ધ્યાનનો અનારંભ બે ધ્યાનની મધ્ય અવસ્થા, શુદ્ધ ધ્યાનવિશેષ. ध्यानाभ्यास पुं. (ध्यानानामभ्यासः ) ध्यान डरवानी अभ्यास, समाधि.
ध्यानास्पद न. (ध्यानस्यास्पदम् ) ध्यान ४२वानुं स्थान, ધ્યેય વસ્તુ, ધ્યાન કરવાનો પદાર્થ. ध्यानिक त्रि. (ध्यानेन निर्वृतं टक्) सूक्ष्म भनन अने
પવિત્ર ચિંતનરૂપ ધ્યાનથી થયેલું- ધ્યાનસાધ્ય. ध्यानिन् त्रि. ( ध्यान + णिनि) ध्यानवाणुं, ध्यान ४२नार. ध्यानीय, ध्येय त्रि. (ध्यै + अनीयर् / ध्यै + यत्) ध्यान
रवा बाय, यिन्तन रवा योग्य- 'ध्येयो योगिजनस्य यश्च नितराम्' - जिनसहस्र० ।
ध्याम न. ( ध्यायते पशुभिः, ध्यै+कर्मणि मन्) खेड भतनुं गंधवाणुं घास, महनवृक्ष - भीढण. ध्यामक न. ( ध्याम + कन्) रोहिष तृश नामनुं घास. ध्यामन् पुं. (ध्यै + मनिन्) परिणाम, माप, तेथ. (न. ध्यै + भावे मनिन् ) यिन्ता, विन्तन. ध्याममूर्द्धज त्रि. ( ध्यामाः मूर्द्धजा यस्य) विजरायेला
देशवाणुं.
ध्यायत् त्रि. (ध्यै + शतृ) ध्यान अस्तु, यिन्तवतुं.
For Private & Personal Use Only
www.jainelibrary.org