________________
धौमीय–ध्माङ्ङ्क्षवल्ली]
धौमीय त्रि. ( धौमेन निर्वृतं कुशाश्वा० छण्) घुभाराथी जनेस.
धौम्य पुं. (धूमस्यापत्यं गर्गादिभ्यो यञ्) घूम ऋषिनो પુત્ર, યુધિષ્ઠિરનો એક પુરોહિત, ઉપમન્યુનો નાનો लाई.
शब्दरत्नमहोदधिः ।
धौम्र पुं. (धूम्र एव धौम्रः, स्वार्थे अण्) खेड ऋषिनुं नाम, धूम्र ऋषि, धूम्रवर्ण. (त्रि. धूम्रः वर्णः अस्य अण्) धूम्र वर्णवाणु (न. धूम्र + भावे अण्) सासआजा रंगप. (पुं. धूम्रो देवताऽस्य अण्) ते नाभे એક વાસ્તુ સ્થાન.
धौम्रायण पुं. (धूम्रस्य गोत्रापत्यं फञ् ) धूम्र ऋषिनो गोत्रण, पुत्र.
धौम्रायणी स्त्री. (धूम्रस्य गोत्रापत्यं स्त्री ङीप् ) धूम्र ऋषिनी गोत्रभ, दुन्या.
धौरादित्य (पुं.) ते नामनुं खेड तीर्थ. धौरित, धौरितक, धौर्य न. ( धोरितमेव अण् /
धौरित + स्वार्थे कः / धुर्यस्य कर्म, धुर्य + ष्यञ् ) खेड प्रहारनी घोडानी यास अश्वानां पञ्चविधगत्यन्तर्गतगतिविशेषः- अमरः । सम्यग्गतिरास्कन्दितं गाम इति ख्यातम्, ततोऽधिका चतुरा गतिः- भरतः घोडानी
પ્રથમ ચાલ.
धौरेय पुं. (धुरं वहतीति ढक् ) जजह. (त्रि.) घोंसरी વહન કરનાર, ભાર વહેનાર.
धौर्त्तक, धौत्य न. ( धूर्त्तस्य भावः धूर्तस्येदं वा मनोज्ञा वुञ् / धूर्त्तस्य भावः कर्म वा ष्यञ् ) धुतारापशु, शहता, दुय्या, हगाई.
धौर्तिक त्रि. (धूर्त्तस्येदम् ष्णिक् ) ४ग, शह, सुथ्यो,
घुतारी.
धौर्त्तय पुं. ( धूर्त्तायाः अपत्यम् ढक् ) घुतारी स्त्रीनो छोडरो..
धौवकि पुं. (धुवकाया अपत्यं इञ् ) धुवडा नामनी સ્ત્રીનો પુત્ર.
ध्मा (भ्वा पर अनिट् दीर्घ श्वासहेतुके शब्दभेदे अ० तादृशशब्देन वादने स.) धभवुं - को धमेच्छातं च पाबकम् -महा० । ईऽवु अ०, डूंडीने वगाउवु. स० - शङ्खौ प्रदध्मतुः - भग० १११४ | शङ्खं दमौ प्रतापवान्-भग० १।१२, १८ । नाग्नि मुखेनोपधमेत्
मनु० ४ । ५३ ।
Jain Education International
१९८५
धमाकार पुं. (ध्मा अग्निसंयोगः / तं करोति, कृ + अण् ) हार (त्रि. मा अव्यक्तशब्दं करोतीति, कृ + करणे अण्) खव्यक्त शब्द ४२नार. ध्माक्ष, ध्वाङ्क्ष् (भ्वा पर सेट् इदित् आकाङ्क्षे स., धोररवे अ. ध्माङ्क्षति, ध्वाङ्क्षति) जाडांक्षा राजवी, छवं, यावु स०, घोर शब्द वो अ० । ध्माङ्क्ष, ध्वाङ्क्ष पुं. ( ध्माङ्क्षि-ध्वाङ्क्ष + अच् इदित्वात्) अगडी, भाछतां जानार पक्षी, भिक्षु, તક્ષક સર્પ, ઘર 'घ्माङ्क्षस्तु वापसे कङ्के गृहे तक्षकभिक्षुके' - विश्वलोचनको० । ध्माङ्क्षजङ्घा, ध्वाङ्क्षजङ्घा स्त्री. ( ध्माक्ष-ध्वाङ्क्षस्येव जङ्घा यस्याः ) 51धा-अधेडी नामनी वनस्पति. ध्माङ्क्षजम्बु, ध्वाङ्क्षजम्बु स्त्री. ( ध्माङ्क्ष - ध्वाङ्क्षप्रिया जम्बुः) खेड भतनी भंजुड़ी ध्माङ्क्षतुण्डी, ध्वाङ्क्षतुण्डी स्त्री. (ध्माङ्क्ष-ध्वाङ्क्षस्येव
तुण्डमस्याः ङीष् ) खेड भतनो वेसो- 'काकनासा ।' धमाङ्क्षदन्ती, ध्वाङ्क्षदन्ती, ध्माङ्क्षनखी, ध्वाङ्क्षनखी स्त्री. (ध्माङ्क्ष - ध्वाङ्क्षस्येव दन्ता अवयवा अस्याः ङीष् / ध्माङ्क्ष-ध्वाङ्क्षस्येव नखा अस्या ङीष्) अडतुडी नामनी वनस्पति. धमाङ्क्षनाम्नी, ध्वाङ्क्षनाम्नी स्त्री. (ध्माक्षं-ध्वाङ्क्ष नामयति बा. मनि) (काकोदुम्बरिका' जो जरो નામની વનસ્પતિ. धमाङ्क्षनाशिनी, ध्वाङ्क्षनाशिनी स्त्री. ( ध्माङ्क्षध्वाङ्क्षस्य नाशिनी) 'हपुषा' रोंश, पसाशी नाभे वनस्पति.
ध्माङ्क्षनासा, ध्वाङ्क्षनासा ध्माङ्क्षनासिका, ध्वाङ्क्षनासिका स्त्री. (ध्माङ्क्षस्येव नासा यस्याः / ध्माङ्क्षध्वाङ्क्षनासा कप् अत इत्वम् टाप्) કાકનાસિકા નામની વનસ્પતિ.
ध्माङ्क्षपुष्ट, ध्वाङ्क्षपुष्ट पुं. (ध्माङ्क्ष ध्वाङ्क्षेन पुष्टः) डोयल पक्षी.
धमाङ्क्षपुष्टी, ध्वाङ्क्षपुष्टी स्त्री. (ध्माक्ष-ध्वाङ्क्षपुष्ट+ स्त्रियां जातित्वात् ङीष्) यस पक्षिणी. ध्माङ्क्षमाची, ध्वाङ्क्षमाची स्त्री. ( ध्माङ्क्ष-ध्वाङ्क्ष मचते मच् + अण् + ङीष्) 'काकमाची' पिवुडीनी જાતની વનસ્પતિ.
ध्माङ्ङ्क्षवल्ली, ध्वाङ्क्षवल्ली (स्त्री.) 515नासा नामनी वनस्पति.
For Private & Personal Use Only
-
www.jainelibrary.org