________________
ध्ये—ध्रुवनिग्रह]
ध्यै (भ्वा पर. सक. अनिट् - ध्यायति) चिंतवयुं विया -ध्यायतो विषयान् पुंसः सङ्गस्तेपूपजायते भग० २।६३ । - पितृन् ध्यायन्- मनु० ३।२२४ । ध्यायन्ति चान्यं धिया - पञ्च० १ । १३६ ।
त्रि. ( धरतीति धृ + क) धारा ४२नार धार5. ध्रज (भ्वा पर सक. सेट्-ध्रजति/भ्वा पर सक. सेट् इदित् -ध्रञ्जति) गमन उखु, ४. जि स्त्री. (धृज् गतौ + भावे इन्) गति, गमन. जिमत् त्रि. (धृजिः गतिरस्यास्तीति मतुप् ) गभन ४२नार, ४ ना२.
शब्दरत्नमहोदधिः ।
धण् (भ्वा पर अक सेट भ्रणति ) ना६ ४२वी. धस् (क्रया पर सेट् स - ध्रस्नाति) ४.४५ वावु,
जघु वीएस सेवुं. (चुरा. उभ. सक. सेट् भ्रासयतिते) इंद्र, उडवु.
ध्रा (भ्वा पर. स. सेट् - ध्राति) गमन वु, वुं. ध्राक्ष (भ्वा. पर. सक. सेट् इदित्- ध्राङ्क्षति) ઘોર શબ્દ કરવો.
२छ्वु,
ध्राक्षा स्त्री. ( ध्राक्ष + भावे अङ् उपधालोपः टाप्)
गति, गमन द्रुवुं. ध्राक्षामत्
त्रि. ( ध्राक्षाऽस्यास्तीति मतुप् यवा. न मस्य व.) गतिवाणु, यासवाणुं.
धाख् (भ्वा पर सक. सेट् ध्राखति) शोभाववु, શણગારવું.
ध्राघ् (भ्वा. आ. अक. सेट् - ध्राघते ) समर्थ थयुं, शक्तिमान थवु.
धाजि स्त्री. ( ध्राजयतीति, ध्रज् गतौ + णिच् +इन्) गति, गमन, वंटोजियो, वायु.
ध्राड् (भ्वा. आ. सक. सेट् ध्राडते) ले ४२वो, 525
वीएावां ते. 'पुष्पचयने । '
विज् (भ्वा. पर. सक. सेट्-थ्रेजति) गमन वु, वु. ध्रियमाण त्रि. ( धृ + शानच् ) धार उरातुं जयतुं, બાકી રહેતું.
ध्रु (तुदा. पर अनिट् - ध्रुवति स्थैर्ये अ०, सर्पणे स० ) स्थिर थ. अ०, जसकुं, ४. स० । (भ्वा. पर. स अनि० ध्रुवति) ४, गमन खु.
ध्रुव त्रि. (ध्रुवति स्थिरीभवतीति, ध्रु+अच्) निश्चितध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषि
Jain Education International
१९८७
-
र्व्यवस्यति - शाकुन्तले १. अङ्के । ध्रुवेच्छामनुशासती सुताम्-कुमा० ५।५। रेजर जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च भग० २।२७। जयल, अविनाशी, शाश्वत, अखंड, स्थिर- 'यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति 'अध्रुवं नष्टमेव च ' - चाणक्य ० । (न. ध्रु+बाहु. क) तर्ड, खाडाश, निश्चित. (पुं. ध्रुवति स्थिरीभवति, ध्रु+क) शंडु, जीलो, विष्णु - विश्वकर्मा मनुस्त्वष्टा स्थविष्टः स्थविरो ध्रुवः - महा० १३ | १४९ । १९ । शिव - धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धर : - महा १३।१७।१०३। घडी, उत्तानपा६ राभनो पुत्र, ब्रह्मा, તે નામે એક વસુદેવ, જ્યોતિષ પ્રસિદ્ધ ધ્રુવયોગ, ઝાડનું ઠૂંઠું, એક પક્ષીનું નામ, રાશિથી ગ્રહ સુધી જે અંતર હોય તે રુંવાટાની કુંડાળી, વડલો, ઉત્તરા ભાદ્રપદ, ઉત્તરાષાઢા, ઉત્તરાફાલ્ગુની, રોહિણી, નાકનો અગ્રભાગ, યશનું એક ગૃહપાત્ર, ધ્રુવ નક્ષત્ર, આકાશમાં રહેલ બે તારા, શકનો આરંભ, તે નામે પદાર્થનો એક लेह, ते नाभे खेड प्रहारनुं ज्ञान - 'बहुबहुविधक्षिप्रानिः सृतासंदिग्धध्रुवाणां सेतराणाम्', 'अर्थस्य' तत्त्वार्थ० । (पुं. जे. प्रा. धुय) संयम, ठे वजते थे कार्य ४२वानुं होय ते समय, ध्रुवाण (न. ध्रुव) मोक्ष जने तेनां साधन, अवश्यंभावी भोक्ष, संयम, इन्द्रियाहि निग्रह, संसार, अत्यंत (अव्य. ध्रुवम्) थोडस नउडी, अवियलपणे, निःसंशय.
४२वा, लांगवु, झेड.
धाडि पुं. (घाडते शीर्णो भवतीति, ध्राड् +इन्) स ध्रुवकर्मिक पुं. (जै. प्रा. धुवकम्मिअ) नित्य उर्मयारी,
લુહારાદિ જાતિ.
ध्रुवक पुं. (ध्रुव + स्वार्थे कन् क्वुन् वा) पुं. ध्रुव शब्द दुखो, સંગીતશાસ્ત્ર પ્રસિદ્ધ ધ્રુવક, ઇષ્ટ લગ્ન પાસેથી પૃથ્વીની संजार्ध, खंडविशेष, ध्रुवप-टेड उत्तमः षट्पदो प्रोक्तो मध्यमः पञ्चमः स्मृतः । कनिष्टश्च चतुर्भिः स्याद् ध्रुवकोऽयं मयोदितः सङ्गीतदामोदरे ।
ध्रुवका स्त्री. (ध्रुवक+टाप् कापि न अत इत्वम्) ध्रुवपह, સંગીતશાસ્ત્ર પ્રસિદ્ધ ધ્રુવક.
ध्रुवकिल त्रि. ( ध्रुवक + अस्त्यर्थे इलच्) ध्रुववाणुं. ध्रुवकेतु (पुं.) खेड भतनो हेतु.
ध्रुवचारिन् त्रि. (जै. प्रा. ध्रुवचारि) भुभुक्षु, भोक्षनो अभिलाषी.
ध्रुवनिग्रह पुं. (जै. प्रा. धुवणिग्गह) आवश्य डिया, અનુષ્ઠાનવિશેષ.
For Private & Personal Use Only
www.jainelibrary.org