________________
धीवरी-धुवकिल]
वैरिणो जगति भर्तृ० २।६१ । “घ्नतोऽपि कर्षकादुच्चैरघ्नन्नपि धीवर: " - सागारधर्मा० । (न.) सोमंड, सोहुँ, ( त्रि. धिया वर : उत्तमः) बुद्धि वडे उत्तम श्रेष्ठ. धीवरी स्त्री. ( धीवर + ङीष्, धी+वन् + ङीप् रश्चान्तादेशः )
शब्दरत्नमहोदधिः ।
माछी मारनी स्त्री, बुद्धिवाणी, ध्यानवाणी, दुर्भवानी, માછલી રાખવાનો કરંડિયો.
धीशक्ति स्त्री. ( धियः शक्तिः) बुद्धिनी शक्ति, बुद्धिनो गुश " धीगुण" शब्द दुख.
धीसख, धीसचिव, धीसहाय पुं. (धियः सखा सहायः टच् / धियि बुद्धौ मन्त्रणादौ सचिवः / धियः सहायः ) मंत्री, प्रधान, सद्दद्बुद्धि आपनार सचिव, मंत्री, प्रधान धु (स्वा. उभय: अनिट् - धुनोति, धुनुते अयं दीर्घान्तोऽपि ) उप अ., पावस. " धूनोति चम्पकवनानि धुनोत्यशोकम् ' - कविरहस्य ० । (स्त्री. धु कम्पने, भावे डु) ऽभ्यवुं, उसावÍ. धुक्षू (भ्वा. आ. सेट्-अक-धुक्षते) ̈व, हीयवु, सणगाव, थाडी धुं, उसेश पामवो. धुक्ष पुं. (धुक्षू अच् पृषो. साधुः) खेड भतनुं पक्षी..
धुक्षा स्त्री. (धुक्ष स्त्रियां टाप्) खेड भतनी पक्षिणी. धुत त्रि. (धु+क्त) त्याग डरे, छोडेसुं तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया । अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया - रघु० ??RE | goudą, śudg, sadg. (7. A. H. धुय) संयमनुं अनुष्ठान, मोक्ष, दुर्भ.
धुन त्रि. (धूनयति धुनि अच् पृषो.) पावनार, लावनार, धुवनार.
धुनन न. ( धुन् + ल्युट् ) उपन, साववुं, शासन . धुनान त्रि. (धु + शानच् ) घुणवतुं पावतुं यतु. धुनि, धुनी स्त्री. (धुनोति वेतसादीन् धु कम्पने बहुल
वचनात् नि स च कित् / धुनि वा ङीष्) नही- चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते भागवते ४ । २९ । ५५ । (पुं.) ते नाभे खेड असुर, सात भरुतमांनी खेड भरत. (त्रि धुनोति धु नि) धुलवनार, इम्पावनार,
હલાવનાર.
धुनीनाथ, धुनीपति पुं. (धुन्याः नाथः / धुन्याः पतिः) सागर, समुद्र, हरियो
Jain Education International
११७५
धुन्धु (पुं.) ते नाभे खेड महान् असुर- मधु नामना રાક્ષસનો પુત્ર હતો.
धुन्धुमार पुं. ( धुन्धुं तन्नामकं राक्षसं मारयतीति, मारि + अण् ) धुन्धु नामना असुरने भारनार खेड રાજા-કુવલાશ્વ નામનો રાજા - स एवमुक्त राजर्षिरुत्तङ्केन महात्मना । कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिवारणे- हरिवंशे ११ । ३९ । इन्द्रगोय नामनो डीडी, घरनो घूमाडी, गरोजी.. धुन्वत्, धुन्वान त्रि. (धु शतृ/धु + शानच् ) उसावतुं, भावतुं, घुगाव.
धुर् स्त्री. (धुर्व + क्विप्) अंता भार - तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे-रघु० १ । ३४ । २थनी धोंसरी, રથ વગેરે વાહનનો અગ્રભાગ, પીડા, દુઃખ, ગંગા नही, धन. (न.) अय- अपांशुलानां धुरि कीर्तनीयारघु० २।२) भाग. (त्रि.) हिंस. धुर पुं. (जै. प्रा. धुर) से नामनो ४द्रभो ग्रह. धुरन्धर, धुरीण, धुरीय, धुर्य त्रि. (धुरां धारयति धुरं वा धरतीति वा, धृ + खच् खचि ह्रस्वः मुम् च / धुरं वहतीति, ख / धुरमर्हतीति छ/ धुरं वहतीति यत्) भारवहन ४२नार जगह वगेरे -तामेकतस्तव बिभर्ति गुरुर्विनिद्रस्तस्या भवानपरधुर्यपदावलम्बी- रघु० ५ /६६ / वर्ण्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया-भागवते ४।२२।४९ । २५ म डरवामां समर्थ, श्रेष्ठ ऋषभ नाम औौषधि, विष्णु (पुं.) -धुरन्धरो धुरीणश्च धौरेयधूर्यधूर्वहाः । यत्र काम्परथस्यापि लाङ्गल्यापि वा धुरम्-शब्दरत्नावली । धववृक्ष, साहित्य राभनो તે નામે એક મંત્રી.
धुरा स्त्री. (धुर् क्विप् टाप्) २थ, गाडा वगेरेनी घूंसरी, घोंसरी, भार-डार्यभार.
धुर्व् (भ्वा. पर सक. सेट् - धूर्वति) हिंसा ४२वी, भारी नांजवु.
धुर्वी (स्त्री.) रथ, गार्ड वगेरेनी घोंसरी. धुवक त्रि. (धू+क्वन्) गर्भ पाडनार. धुवका स्त्री. ( धवति पुनः पुनरुच्चारणेन गीतं कम्पयतीव, धू कम्पने क्वुन्) खेड भतनी गीति-ध्रुवप धुवकिन् त्रि. (धुवक चतुरर्थ्यां इन्) धुवनी सभीपनो પ્રદેશ વગેરે.
धुवकिल त्रि. ( धुवकः अस्त्यस्यस्य +इलच्) धुवडवाणुं
For Private & Personal Use Only
www.jainelibrary.org