________________
११७६
शब्दरत्नमहोदधिः।
[धुवन-धूपमुद्रा
धुवन पुं. (धवतीति, धु+क्युन्) भनिन, मा -ये यज्ञे | धूतपाप त्रि. (धूतं त्यक्तं पापं येन) 20. ५५नो
धुवनं तन्वते-शतपथ० १३१२।८।५ । यित्रानु उ. ત્યાગ કર્યો હોય તે. (त्रि.) पावना२, धुवना२- " (अयमञ्चति | धूतपापा स्त्री. (धूतं त्यक्तं पापं यया टाप्) व शि२२
पञ्चशरानुचरो नवनीपवनीधुवनः पवनः"-साहि०द० । નામના મુનિથી શુચિ નામની અપ્સરાને પેટે પેદા धुवित्र न. (धूयतेऽनेन धू+इत्र) भनि प्रहीत. ४२१८ | येदी पुत्री..
भाटे भृशय वगेरेथा जनावदो याशिsोनो पंजी, | धूता स्त्री. (धू+क्त+टाप्) पत्नी, माया. તાડછાનો પંખો.
धूति स्त्री. (धू स्त्रियां क्तिन्) साव., aj, धूuaj, धुस्तुर, धुस्तूर पुं. (धूस्तूर पृषो./धुनोति कम्पयति योगर्नु मे अंग. चित्तं सेवनेन, धु कम्पने ऊरः स्तुट च) धतूरान धून त्रि. (धू+क्त ल्वादि० तस्य न) धूएस, वेत, ॐ3, धंतूरी -अर्कक्षीरं स्नुहीक्षिरं तथैव कालहारिका । सावेस, त्याग रेस. करवीरकधूस्तुरौ पञ्च चोपविषाणि तत्- वैद्यकभैषज्य- धूनक पुं. (धूनयति संधुक्षयति अग्निमिति, धू+णिच् धन्वन्तरिग्रन्थे ।)
ण्वुल्) यक्ष५५, रा. (त्रि. धूनयतीति कम्पयतीति धू (भ्वा. उभ. वेट स.-धवति/चुरा. उभ. स. सेट धू+णिच्+ण्वुल) धूवन२, पवनार, सावन.२.
धूनयति-ते) धुवj, Saj -"वायुविधूनयति । धूनन न. (धू णिच् भावे ल्युट) धूवg, भ केशरपुष्परेणून्" कविरह० (तुदा. पर. स. सेट कुर्वाणा भक्तिशीलश्रीनिषेधं मूर्धधूननैः-राजतर० ६।१२। धुवति) “यत्कानने धुवति चन्दनमञ्जरीश्च," - धुवति धूनि स्त्री. (धू भावे क्तिन् ल्वादि, तस्य नः) aaj मारुतो मालतीलताम् । (स्वा. उभय. स. सेट- ते, पन. धूनोति-धुनुते) “धूनोति चम्पकवनानि धुनोत्यशोकम् ।" धूपू (चुरा. पर. दीप्तौ अक. दीपने सक. सेट(क्रया. उभ. सक. सेट्-धुनाति, धुनीते) ५uaj धूपयति) ही , 4500 ४२वी, 452 १२j. (भ्वा.
साव, धुवQ-"चूतं धुनाति धुवति पर. सेट तापे. अक०, तापने सक.-आयन्तत्वादुभस्फुरितातिमुक्तम् । - धुनीते बन्धूकं तिलकुसुमजन्मा | यपदमपि इति वोपदेवः आयस्याप्राप्तिपक्षे परस्मैहि पवनः-दुर्गादासः ।
पदमेवेति-धूपायति, धूपायते) तापy, ता. धू स्त्री. (धू+क्विप्) uaj d.
धूप पुं. (धूपयति रोगान् दोषान् वा धूप्+ अच्) धूप, धूःपति पुं. (धुरः पतिः अहरादित्वात् पत्यादौ षत्वरत्वो- -नासाक्षिरन्घ्रसुखदः सुगन्धोऽतिमनोहर:-कालिकापु० पध्मानीया वा) भार वडेवाम समर्थ.
૬૮ મઠ | ગુગળ વગેરે સુગંધી દ્રવ્ય સળગાવવાથી धूक पुं. (धुनोति वृक्षादीन्, धु+कन् दीर्घश्च) वायु, उत्पन्न येतो धुभाउ, ६ ५५ -कर्पूरं कुष्ठमगुरु 601, 14, du, लिला..
गुग्गुलुर्मलयोद्भवम् । केशरं वालकं पत्रं त्वग्जातीधूकी स्त्री. (धूक स्रियां ङीष्) लिदाsी.
कोशमुत्तमम् । सर्वमेतद् घृतयुतं दशाङ्गो धूप ईरितः धूत त्रि. (धू+क्त) धु९विस, पावेल -धूतोद्यानकुवलय- - पद्मोत्तरखण्डे ।
रजोगन्धिभिर्गन्धवत्यास्तोयक्रीडाविरतयुवतिस्नानतिक्तै धूपक त्रि. (धूप्+ण्वुल्) ५५ ४२८२, दीपावना२, 4.52 मरुद्भिः -मेघदूते ३५ । ६२ ४३८, त्याग रेस, तई २नार, तापनार, तपावना२. (पुं.) धूपथी. म.रेल. ४२८. (न. जै. प्रा. धुत) 'मायारागसूत्र'नं ७ धूपन पुं. (धूपयति संधुक्षयति, वह्निमिति, धूप्+ल्यु) धूतमध्ययन, 416 रन भ. (त्रि. जै. प्रा. यक्षधूप, धूप-परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः । धूत) पूर्वेबांधेर भ.
वेषारम्भनसंशुद्धाः स्पृशेयुः सुसमाहिताः-मनु० ७।२१९ । धूतकल्मष, धूतकलि त्रि. (धूतं कल्मषं येन/ धूत (न. धूप भावे ल्युट) तपाव, धू५. ४२वो.
कलिलं येन) 8 पापना त्याग उयो डोय ते. धूपपात्र, धूपभाजन न. (धूपाधारं पात्रम्/ धूपाधारं (पुं.) हैन तीर्थ.४२, (न. ५२मात्मा (-न मदो __भाजनम्) धूपियु, धू५ २जवान पात्र. निर्मलःशान्तः, निर्धूताशेषकल्मष:- जिनस० । - धूपमुद्रा स्त्री. (धूपप्रदानार्थं मुद्रा) हेवपून अंग ३५. 'नमः श्रीवर्धमानाय निर्धूतकलिलात्मने" रत्नकरण्ड०।। हवन धूपहन समये बताना योग्य मे. मुद्रा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org