________________
११७४ शब्दरत्नमहोदधिः।
[धीत-धीवर गुर। - शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । | धीरपत्र त्रि. (धीरं मनोहरं पत्रं यस्य) सुं६२. ५६वाj.
उदापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः-कामन्दकः । धीरपत्री स्त्री. (धीरपत्र स्त्रियां ङीप्) धरणीकन्द' नामनी धीत त्रि. (धे+क्त) भाराधे, मना६२ ४३, पीधे... . ६६. धीति स्त्री. (धेट पाने+किन) पावं, पिपासा, तरस, धीरप्रशान्त, धीरललित (पुं.) साहित्य.२॥२२. प्रसिद्ध अना६२, माराधना मगदी.
मे. नायनो मेह-('निश्चिन्तो मृदुनिशं कलापरो धीद त्रि. (धियं ददाति, दा क) बुद्धि मापना२. धीरललितः स्यात्'-साहि० द० ६८ । धीदा स्त्री. (धियं ददाति, दा+क+टाप्) अन्या, बुद्धि, | धीरललिता (स्त्री.) ते. नाभे पो २०१२नो मे . ___ मनीषा.
धीरस्कन्ध पुं. (धीरः भारसहः स्कन्धो यस्य) ५ो. धीन्द्रिय न. (धीजनकमिन्द्रियम्) स्पर्शन, २सना, Aut,
धीरा स्त्री. (धीर+टाप्) धी२०४वाजी स्त्री., विदुषी, पंडिता, यक्षु, ४९८, मे. पायानेन्द्रिय -मनः कर्णस्तथा नेत्रं કાકોલિ નામની વનસ્પતિ, માલકાંકણીનો વેલો, रसना च त्वचा सह । नासिका चेति षट् तानि
સાહિત્ય પ્રસિદ્ધ માનિની મધ્યા, પ્રગર્ભા નાયિકા, धीन्द्रियाणि प्रचक्षते । - "स्पर्शनरसनघ्राणचक्षुः -
કાવ્ય-નાટકમાં વર્ણવેલી નાયિકા પોતાના પતિ કે श्रोत्राणि'-तत्त्वार्थ० ।
પ્રેમી સાથે ઈષ્ય બતાવતી હોવા છતાં, તેની હાજરીમાં धीमत् पुं. (धीः प्रज्ञाऽस्त्यस्य मतुप्) बुद्धिमान, पंडित,
પોતાની બાહ્ય ભાવમુદ્રાથી પોતાનો રોષ પ્રગટ થવા विद्वान् -स्वायंभुवो मनुीमानिदं शास्त्रमकल्पयत्
हेत. नथी. -- व्यङ्ग्यकोपप्रकाशिका धीरा-रसमञ्जरी । मनु० १।१०२। (पु.) स्पति, सुराया, वशीनो
धीराधीरा स्त्री. (धीरा च अधीरा च) साहित्य प्रसिद्ध से पुत्र.
मे नायिनो मे - (व्यङ्याव्यङ्यकोपप्रकाशिकाधीमती स्री. (धीमत् स्त्रियां ङीप्) सुद्धिमान, स्त्री,
रसमञ्जरी । “धीराधीरा तु सोल्लुण्ठभाषितैः , विदुषी..
खेदयेदमुम्"-साहि० द० । धीर् (धीर् अवज्ञायाम् नित्यमवपूर्वकोऽयम्, चुरा, उभ.
धीरावी स्री. (धीरमवति, अव् प्रीणने+अण्+ ङीप्) सक. सेट-अवधीरयति-ते) अशा ४२वी., ति२२४१२ ।
सीसमर्नु उ.
धीरोदात्त पुं. (धीरः उदात्तः) ते. नामनी साहित्य ४२वी. धीर (अव्य.) साडस.पूर्व, दृढताथी. (त्रि. धियं राति ।
प्रसिद्ध मे. नाय - "अविकत्थनः क्षमावान्
अतिगम्भीरो महासत्त्वः । स्थेयान् निगूढमानो धीरोदात्तो रा+क धियं ईश्यति, ईर्+अण् वा) धैर्यवाj - धीरा संत रन्त्यापदम् -का० १७५ ।-विकारहेतौ
दृढव्रतः कथितः"-साहि० द० ६६ ।। सति विक्रियन्ते येषां न चेतांसि त एव धीराः
धीरोद्धत पुं. (धीरश्चासौ उद्धतश्च) साहित्य प्रसिद्ध
એક નાયક, જે શૂરવીર છતાં અભિમાની હોય - कुमा० १।५२। मयंय. eurj, यतुर- धृतेश्च धीरः
"मायापरः प्रचण्डश्चपलोऽहंकारदर्पभूयिष्ठः आत्मश्लासदृशो व्यधत्त सः-रधु० ३।१०। स्थि२वित्त ,
घानिरतो धीरेधीरोद्धतः कथितः सा० द ० ६७ । स्वच्छंदी, उत, वाणु, विनयवाणु, मनोड२,
(त्रि.) धैर्यuj, मने. द्धत -"धीरोद्धतः पापकारी सुं६२ - धीरसमीरे यमुनातीरे वसति वने वनमाली
__व्यसनी प्रतिनायक:"-साद० । गीतगो० ५। गंभीर, सावध. (पुं. जै. प्रा. धीर) | धीरोष्णिन (पु.) ते. ना. म. विश्वव. ५२मात्मा निव, गएघरव. (न.) ३२२, वनस्पति धीर्य्य त्रि. (धीरे भवः यत्) आयर, उ२५ो. पृष्ठ२ भूजी. (पुं.) बसि२%1, षम नामनी भाषाप, | धीलटि (टी) स्त्री. (धिया बद्ध्या लटति बालोक्त्या ચિદાભાસદ્ધારા બુદ્ધિ-વૃત્તિનો પ્રેરક ચિદાત્મા,
___मोहयति, धी+लट+ इन्) ही , पुत्री. धीरता स्त्री., धीरत्व न. (धीरस्य भावः तल टाप्-त्व) | धीवत, धीवन त्रि. (धी+मतुप मस्य वः वेदे/ध्यै धी२५९, घेर्य- प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्व- |
____ क्वनिप् संप्रसारणं च) बुद्धिवाणु, ध्यानवाणु, भवाणु. कान्तयः । दीप्तिश्चायत्नजा भावहावहेलाः स्रियोऽङ्गजा:- | धीवर पं. (दधाति मत्स्यान, धा+ष्वरचप्रत्ययेन निपात हेमचन्द्रः । प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि
नात् साधुः) भच्छीमार -मीनसज्जनानां तृणजलसंतोषमेघ० १४४। पंउित५j, अयंयaj.
विहितवृत्तीनाम् । लुब्धक धीवरपिशुना निष्कारण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org