________________
धिक्कृ-धीगुण] शब्दरत्नमहोदधिः।
११७३ धिक (प्रा. स. उभ. स. अनिट्-धिक्करोति) [.ॐ२j, | धिष् (जुहो पर. सेट-दिधेष्टि (वैदिकः) ना६ ४२al, ति२२७२j, नं.
___ ०६ ४२वी, सवा ४२वी. धिकृत त्रि. (धिकृ+क्त) ॐि२८., ति२२४१२ ३८., धिषण पुं. (धुष्णोति प्रागलभ्यं ददातीति, धृष्+क्यु
अपमान. २८, निंही 5२८ - धिगस्तु त्वां इति धृषादेशश्च) स्पति, सुरायार्थ (न. धृष् ल्युट् कृतः शब्दितो धिक्कृतः-भरतः ।
धिषादेशः) स्थान, ४. धिक्ष (भ्वा. आत्मा. अक. सेट-धिक्षते) हीuag, धिषणा स्त्री. (धृष्णोति अनया करणे ल्यु धिषादेशः)
सणuaj, प्रगट ४२j, स., वेश. पामको, ®aj शुद्धि, स्तुति, ausl., सरस्वती, पृथ्वी, (स्त्री. द्वि. अ. ।
व.) स्व० सने पृथ्वी, धावा भूमि. धिग्जातिक पुं. स्त्री. (जे. प्रा. धिज्जाइय) क्षुद्र L. धिषणाधिप, धिषणाधिपति, धिषणापति पुं. धिग्जीवित न. (जै. प्रा. धिज्जीवित) (२पात्र (धिषणायाः अधिपः। अधिपतिः/ पतिः) स्पति, ___®वन.
सुशयार्थ. धिग्दण्ड पुं. (धिगिति दण्डः) ति२२४८३५. १७शिक्षा. | धिष्ट्य, धिष्ण्य न. (धिष्ण्य निपातनात् णस्य टः/ धिगधिक्कार पं.. धिगधिग अव्य. (जै. प्रा. धिद्धिक्कार। धृष्णोति प्रगल्मो भवतीति धृष्+ण्य निपातनात् साधुः)
जै. प्रा. धिद्वी) विश६थी. अतिशय ति२२४१२ मान, सुरायाय (धृष्णोति प्रगल्भो भवतीति, धृष्+ण्य २वो त, घरवायॐ श६.
ऋकारस्य च इकारः) स्थान, नक्षत्र - न भौमान्येव धिग्वण (पुं.) मनु. ४९८. मे. [सं.४२. सिविशेष. धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि-रघु० ३।३०। ५२ धित त्रि. (धा क्त छान्दसो न हि) भूस, स्थापेट, -स्वर्गे लोके श्ववतां नास्ति धिष्ण्यमिष्टापूर्ति क्रोधवशा ધારણ કરેલ.
हरन्ति- भाग० २।१।३०। स्व., 6tो मेह, धिति स्त्री. (धि धृतो क्तिन्) धार ७२.
सानि.ति, (. धृष्णोति प्रगल्भो भवतीति धृष्+ण्य धिप्स त्रि. (दम्भितमिच्छः, दन्भ+सन इडभावपक्षे 'दम्भ निपातनात् साधुः) भनिन, सुसयार्य. (पुं.) शुयाय,
इच्च अभ्यासलोपः" ततः उ) हम २६ २७नार, शति. (पुं. धियं बुद्ध्युपहितं देहं उष्णन्ति उष्णीकुर्वन्ति 614॥ २७॥२-“भूयस्तं धिप्सुमाहूय राजपुत्रं उष दाहे निपातनात् यत् णुडागमः धात्वादिलोपो दिदम्भिषुः"-भट्टि० ९।३३।
पदे ह्रस्वः) भनि., uuuभिमानी. हेव. (त्रि. धिष्ण्यं धियसान त्रि. (धारगे वेदे बाहु० असानच् किच्च) स्थानमर्हति यत् यलोपाल्लोपौ) स्थानने योग्य, स्तुतिन ધારક, ધારણ કરનાર.
योग्य. (न. द्वि. व.) स्वस भने पृथिवी- 'रोदसी' धियांपति पुं. (धियां पतिरिव अ. स.) स्पति, धिष्ण्या स्त्री. (धिष्ण्य+टाप्) ता. विशेष. 650नो सुराया, जिनेन्द्र हेव, आत्मा.
मेह-धिष्ण्योल्काशनिविद्यत्तारा इति पञ्चधा भिन्नाःधियायत् त्रि. (ई कान्तौ [इच्छायाम्] शतृ यन् धिया बृहत्संहितायाम् । __यन् अलु० स.) भने ६२७तुं.
धी (दिवा. आ. स. अनिट्-धीयते) सना६२-ति२२४१२ धियायु त्रि. (धि धारणे धीयते ज्ञायतेऽनया धि वा. 5२ -धीयते खलं लोकः-दुर्गादासः । माराधना
करणे श धिया तां प्रज्ञामात्मनः इच्छति क्यच्) ४२वी, माधार थर्बु. પોતાને બુદ્ધિ ઇચ્છનાર.
धी स्त्री. (ध्यै चिन्तने भावे क्विप् सम्प्रसारणं च) बुद्धि, धियावसु त्रि. (धिया कर्मणा वसु यस्मात् वेदे अ.स.) . - धियः समग्रैः स गुणैरुदारधीः-रघु० २।३०। ___स.२स्वती. हेवी, वाडेवा.
-घृत्तिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविधा धिव (स्वा. पर. सक. सेट इदित् सार्वधातुके धि सत्यमक्रोधो दशकं धर्मलक्षणम्-मनु० ६९२। मे.
आदेश:- धिनोति) प्रसन २, तृप्त ४२, -पश्यन्ती __ मानसि. वृत्ति, मस्ति, माराधना, Uन, मन, भ.. चात्मरूपं तदपि विलुलितस्रग्धरेयं धिनोति-गीतगो० । धीक्ष (भ्वा. आत्म. सेट-धीक्षते) Zीक्षा मापदी.... १२। -धिनोति नास्माञ्जलेन पूजा त्वयाऽन्वहं तन्वि ! धीगुण पुं. (धियः गुणः) शुश्रूषा, श्रवI, ASL, ।२९, वितन्यमाना-नै० ८।९७१) ४.
ઊહાપોહ, વિચાર, વિતર્ક, તત્ત્વજ્ઞાન આદિ બુદ્ધિના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org