SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ११७२ शब्दरत्नमहोदधिः। [धार्मपत्तन-धिक्कार धार्मपत्तन त्रि. (धर्मपत्तने भवः अण्) धर्मपत्तन ॥२i | धावत् त्रि. (धाव्+शतृ) १२त्र. वगैरे. धातुं, वी . थना२. (न.) में तनो. सुगंधा पहा -“कोलक ।" દોડતું, સાફ કરતું, સ્વચ્છ કરતું. धार्मिक त्रि. (धर्म म चरतीति. धर्म वेद तच्छास्त्रमधीते | धावन न. (धाव भावे ल्यट) गथी होउन -ग्रामे ग्रामे वा ठक) धन पाय२० ७२ना२. धर्मशाल, भनिष्ठ, स्थितैरश्वैर्धावनं प्रतिषिद्धवान्-राजत० १११४ । २.५ घमात्मा "न धर्मो धार्मिकैर्विना"-रत्नकर० श्रा० । गमन, धोj, शुद्ध ४२-"(धावनोद्युक्तमनसाम्'-जीव० धार्मिक्य न. (धार्मिकस्य भावः यक्) धर्मशालपj, च० का० । (पुं. धाव+ल्यु) संदेश वगेरे ४८६ी घानष्ठ५. લઈ જનાર કાસદ વગેરે. धार्मिण न. (धर्मिणां समूहः अण् इनः प्रकृतिभावे न धावनि, धावनिका, धावनी स्रो. (धाव् बाहुलकात् लोपः) धार्मिीनो समूड, धर्मपाणनामा.नो. समूड. अनि/ धावनि स्वार्थे क टाप् / धावनि वा ङीप्) धार्मिणेय पुं. (धर्मिण्याः अपत्यं ढक्) धर्मिय. स्त्रीनी. ભોરિંગણી નામની વનસ્પતિ, પૃશ્નિપર્ટી નામની पुत्र. વનસ્પતિ, ધાવડી નામની વનસ્પતિ. धाायण पुं. (धर्म्यस्य गोत्रापत्यं फञ्) या बिनो धावमान त्रि. (धाव् शानच्) धोतुं, साई ७२तु, वेगथी. __गोत्र. छोउतुं - "वनं प्रति धावमानानां प्रतिपक्षपार्थिवानाम्'. जीव० च० का० । धार्य त्रि. (ध्रियते इति धृ+ण्यत्) पा२४॥ ४२॥ योग्य. -धार्यं नवं वसनमीश्वरविप्रतुष्टौ- समयप्रदीपे । धारवा धावल्य न. (धवल+ष्यञ्) सही, श्वेतता. योग्य. -“धार्यः कथंकारमहं भवत्या वियद्विहारी धावित त्रि. (धाव+क्त+इट) छोएं, -एषस्त्विति तो मूढी धावितौ सोऽपि पादुके- कथासरित्सा० । वसुधैकगत्वा'-नैषध० । धार्यमाण त्रि. (धृ+ज्ञानच्) १।२४८ २८तुं. સ્વચ્છ કરેલું - શુદ્ધ કરેલું, ધોયેલું, શત્રુ ઉપર ચઢાઈ કરી ગયેલું. धार्यमाणता स्त्री., धार्यमाणत्व न. (धार्यमाणस्य भावः धावित, धाविन् त्रि. (धाव+तृच्/धाव् णिनि) धान, __ तल् टाप्-त्व) घा२४५ ४२॥ योग्य... साई ४२नार, वेगथी. होउना२. धार्ट त्रि. (धृष्ट+अण्) धृष्ट पुसमा ५६८ थयेस.. धासस् पुं. (दधाति पृथिवीमिति, धा+असुन् सुट् च) धाष्र्य (धृष्टस्य भावः कर्म वा ष्यञ्) धृष्टता, धृष्टयां, पर्वत. प्रगलमj, निर्म%84j, महली. धासि पुं. (धारयति प्राणान् धा+असि) मन.. धार्णक न. (धृष्णोर्नृपस्य अपत्यम्) पृष्Y२00 पुत्र धि. (तुदा. पर. सक. अनिट्-धियति) युवेत. ही, धाव (भ्वा. उभ. सेट-धावति, धावते जवे शुद्धौ. विशिष्ट डोj, घर, धा२५। ७२. अक. शुद्धीकरणे संमार्जने च सक.) ४j, गमन धिक् अव्य (धक्क् नाशने धा धारणे वा बाहु० डिकन्) 5२, वेगथी. होउ -अद्यापि धावति मनः-चौरप० અપમાનભય શબ્દ વડે ભય ઉત્પન્ન કરવામાં નિંદામાં ३६ । - धावन्त्यमी मृगजवाक्षमयेव रथ्याः-श०१८। भने ति२२७८२म रातो अव्यय -धिक् तां च तं गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः- च मदनं च इमां च मां च-भर्तृ० २।२। -धिगिमां श० १३४ । शुद्ध थj, शुद्ध ४२j -दधावद्भिस्ततश्चक्षुः देहभृता-मसारताम्-रघु० ८५०/- धिगाः कष्टसंश्रयाः सुग्रीवस्य बिभीषणः । विदां चकार धौताक्षः स -पञ्च० १. । मन्तिम दुसरन समयमा वराती रिपुं खे ननदं च भट्टि० १४।५०। साई २j. शिक्षu "धिगस्तु तृष्णातरलं भवन्मनः ।" धावक पुं. (धावति वस्त्रादिकं माष्टि, धाव्+ण्वुल) | धिक्करण न. (धिकृ+ ल्युट) CIR, ति२२७२.. धोली, ते. ना. . वि- श्रीहर्षादेर्धावकादीनामिव धिक्कार पुं (धिक्क्रिया स्त्री. (धिक्कृ+घञ् अथवा यशः- काव्य० । -प्रथितयशसां धावक-सौमिल्लकवि- धिक् इत्यस्य कारः करणम् / धिगित्युच्चारणमेव पुत्रादीनां प्रबन्धानतिक्रम्य-मालवि० १। (त्रि. धावति क्रिया) अपमान, ति२२७२, निंह, मनियारमाथी वनादिकं माष्टि, धाव्+ण्वुल्) वस्त्र वगैरे. साई પંદરમા કુલકરના સમયમાં વપરાતી દંડનીતિ, ७२ना२ धोनार, शीघ्रगामी, होउना२. ધિક્કારની શિક્ષા. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy