________________
११६२
धर्मशील त्रि. (धर्मे धर्माचरणे शीलं स्वभावो यस्य धर्म शीलयति वा शील् + अण्) धर्मपरायण, धर्म ४२वामां तत्पर धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः विराटपर्वणि ।
धर्मसंहिता स्त्री. ( धर्मज्ञापिका संहिता धर्मः संहितो निरूपितो
यत्र वा ) धर्मशास्त्र, स्मृतिशास्त्र.
धर्मसभा स्त्री. ( धर्मार्थं सभा) धर्मनी सभा, न्याय
આપવાવાળી સભા, ધર્મનિમિત્તે સભા. धर्मसंज्ञ न. ( धर्ममिति संज्ञा यस्य) भ्योतिषशास्त्र પ્રસિદ્ધ નવમું સ્થાન.
धर्मसंज्ञा स्त्री. (जै. प्रा. धम्मसण्णा) धर्म पर विश्वास,
शब्दरत्नमहोदधिः ।
धर्मबुद्धि
धर्मसहाय पुं. ( धर्मे सहायः) धर्ममां म६६ ४२नार भुनि.
धर्मसार पुं. (धर्मेषु सारः धर्मस्य सारः वा) श्रेष्ठ पुण्य કર્મ, શ્રેષ્ઠ પુણ્ય કર્મનું સાધન धर्मसारमहं वक्ष्ये संक्षेपाच्छृणु शङ्कर ! भुक्तिमुक्तिप्रदं सूक्ष्मं सर्वपापविनाशनम् - गारुडे २२५ अ० । धर्मसारथि पुं. (धर्मः सारथिरिवास्य) धर्म ने सारथि३५ छे ते; धर्मात्मा, धार्मिङ पुरुष. धर्मसावर्णि पुं. (धर्मयुक्तः सावर्णिः) ते नाभे अगियारभो भनु
धर्मसिंह पुं. (जै. प्रा. धम्मसीह) सुबुद्धि मंत्रीनो मित्र એક રાજા, ચોથા તીર્થંકરના ત્રીજા પૂર્વભવનું નામ, એક સાધુનું નામ, ૧૫મા તીર્થંકરને પ્રથમ ભિક્ષા આપનાર ગૃહસ્થ.
धर्मसुत पुं. (धर्मस्य सुतः) युधिष्ठिर -एकान्ते विदुरे
-
णोक्तो राजा धर्मसुतः शुचिः- देवीभाग० २।७।१९ । धर्मसूत्र. (धर्मं सूते, सू+क्विप्) धर्ममां प्रेरणा ४२नार
-सोपो राजा वरुणः देवा धर्मसुवश्च ये तैत्तिरीयब्राह्मणे १९ । ७ । ८३ । (स्त्री धर्मं सुनोति क्विप्) धूम्याट पक्षी. धर्मसूत्र न. ( धर्मः सूत्र्यतेऽनेन करणे अच् ) ४नी
Jain Education International
અંદર ધર્મનું સ્વરૂપ સમજાવ્યું હોય તે ગ્રંથવિશેષ. જૈમિન નિકૃત “ધર્મમીમાંસા’ નામનો ગ્રન્થ. धर्मसेतु पुं. ( धर्मस्य सेतुरिव धारकत्वात्) धर्मरक्ष5, અગિયારમા મન્વન્તરમાં આર્યકનો પુત્ર હરિનો અંશ. धर्मस्कन्ध पुं. (धर्मरूपः स्कन्धः) खईत्-छैन भत પ્રસિદ્ધ ધમસ્તિકાય નામનો એક પદાર્થ.
[धर्मशील-धर्माधिकरणिन्
धर्मस्थ पुं. (धर्मे तिष्ठीति स्था+क) न्यायाधीश. (त्रि . ) ધર્મમાં દૃઢ રહેનાર.
धर्मा स्त्री. (जै. प्रा. धम्मा) खे नामनी खेड स्त्री. धर्माङ्ग पुं. (धर्म इव शुद्धं अङ्गं यस्य) जगतो पक्षी.
(न. धर्मस्य अङ्गम् ) उत्तम क्षमा, भाईव, खर्भव, सत्य, शौर्य, संयम, तप, त्याग, ब्रह्मयर्य खने आडिंयन ३५ धर्मनुं अंग - उत्तमः क्षमामार्दवार्जवशौचसत्यसंयम तपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्म:तत्त्वार्थे ९।३। ॐ ह्रीं उत्तमक्षमादिदशधर्माङ्गाय नमः ' - नित्यनियमपूजायाम् । धर्माङ्गी स्त्री. ( धर्माङ्ग + स्त्रियां ङीष्) जगली. धर्माचार्य पुं. (धर्मे आचार्यः) धर्मगुरु, धर्मना खायार्य ધર્મશિક્ષક, ધર્મ પાળનાર તથા પળાવનાર. धर्मात्मज पुं. (धर्मस्य आत्मजः) युधिष्ठिर. धर्मात्मता स्त्री. धर्मात्मत्व न. ( धर्मात्मनो भावः तल् टाप्-त्व) धर्मात्मपशुं . धर्मात्मन् पुं. (धर्मे आत्मा स्वभावो यस्य) न मतानुयायी गुर्भरेश्वर कुमारपाल - अभिधानचि० ३।३७७। वैन तीर्थऽरनुं नाम “धर्मात्मा धर्मतीर्थकृत्” - जि० स० । (त्रि धर्मे आत्मा स्वभावो यस्य) धर्मशीस, धर्म तत्पर - श्लोकैश्चतुर्भिर्धर्मात्मा पुत्रमध्यापयत् शुकम्- महा० । धर्माधर्म पुं.द्वि. व.. (धर्मश्चाधर्मश्च द्व. स.) धर्म खने
અધર્મ, પુણ્ય અને પાપ, ધર્માસ્તિકાય અને अधर्मास्तिप्राय -“होंति असंखा जीवे धम्माधम्मे अणंत आयासे" - द्रव्य-सं० । "गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः " तत्त्वार्थ० । धर्माधर्मपरीक्षा स्त्री. धर्माधर्मपरीक्षण न. (धर्माधर्मयोः परीक्षा / धर्मश्च अधर्मश्च तयोः परीक्षणम्) धर्म अने અધર્મની પરીક્ષા.
धर्माधर्मविद् त्रि. ( धर्माधर्मो वेत्ति, विद्+क्विप्) धर्म અને અધર્મને જાણનાર. धर्माधिकरण न., पुं. (धर्मो अधिक्रियते अस्मिन्निति, अधि + कृ + अधिकरणे ल्युट् / 'धर्माधिकरणं आश्रयत्वेनास्त्यस्य अच्) न्याय खापवानुं स्थानडोर्ट न्यायाधीश, धर्माध्यक्ष धर्मशास्त्रानुसारेण अर्थशास्त्रनिरूपणम् । यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत्-वीरमित्रोदये । धमादिकरणिन्, धर्माधिकारिन् पुं. ( धर्माधिकरण + इनि/ धर्माधिकार + इनि) न्यायाधीश, धर्माध्यक्ष, न्यायाध्यक्ष.
I
For Private & Personal Use Only
www.jainelibrary.org