________________
धर्माध्यक्ष-धर्म्यविवाह ]
धर्माध्यक्ष पुं. (धर्मे धर्माधिकरणे अध्यक्षः) उपरना | अर्थ - कुलशीलगुणोपेतः सर्वधर्मपरायणः । प्रवीणः प्रेषणाध्यक्षो धर्माध्यक्षो विधीयते ।। धर्माधर्मौ साक्षादीक्षते अनुरूपं फलं दातुं तस्माद् धर्माध्यक्षःशाङ्करभाष्यम् । विनेन्द्र भगवाननुं नाम - 'धर्माध्यक्षो दमीश्वरः' - सहस्रना० । विष्णु.
धर्मान्धु पुं. ( धर्मकृतोऽन्धुः कूपः ) ते नाभे खेड तीर्थ. धर्मानुसार पुं. ( धर्म + अनु+सृ+घञ्) धर्मने अनुस ते.
शब्दरत्नमहोदधिः ।
धर्मानुसारिन् त्रि. (धर्म अनुसरतीति, अनु + सृ + णिनि)
धर्मने अनुसरनार, धर्मानुग । धर्मापेत त्रि. (धर्मादपेतम् अधभा, धर्मथी दूर थयेल,
धर्मअष्ट, पात.डी. (न.) अधर्म.
धर्माभास पुं. ( धर्मलक्षणरहितः धर्मवदाभासते, आ + भास्+अच्) धर्म ठेवो भगाती मिथ्याधर्म दुधर्म. धर्माभिमनस् त्रि. (धर्मे अभिमनो यस्य) धर्ममां मनवाणुं, धर्मनिष्ठ, धार्मिङ.
धर्मारण्य न. ( धर्माय धर्मस्य वा यदरण्यम्) ते नाभे गयामां आवे खेड तीर्थ- यच्चारण्यमिदं धर्म ! त्वया व्याप्तं चिरं विभो ! नाम्ना भविष्यति ह्येतद् धर्मारण्यमिति प्रभो ! वराहपु० । धर्मार्थकामाध्ययन न. (जै. प्रा. धम्मत्थकामज्झयण) ધર્મ, અર્થ અને કામ એ ત્રિવર્ગ સંબંધી ‘દશવૈકાલિકસૂત્ર'નું છઠ્ઠું અધ્યયન. धर्मार्थ त्रि. (धर्मस्य अर्थी) धर्मनी छावाजी. धर्मासन न. ( धर्माय व्यवहारकार्यसाधनाय यदासनम् )
ન્યાયાસન, ન્યાયાધીશનું આસન, ધર્મવચારનું આસન, धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत्-८।२३ । धर्मास्तिकाय पुं. (धर्मश्चासौ अस्तिकायश्च) साईत મત પ્રસિદ્ધ જીવ અને પુદ્ગલને ગતિક્રિયામાં સહાયતા खापनार ते नामे खेड अ३पी पछार्थ -चलणसहावो धम्मो नवतत्त्वम् ।
धर्मिक त्रि. ( धर्मोऽस्त्यस्य ठन्) धर्मवाणुं, धर्मशील.. धर्मिणी स्त्री. ( धर्मोऽस्याः अस्तीति इनि ङीप् ) सुगंधी द्रव्य, रेशुडाजी, भार्या.
धर्मिता, धर्मित्व त्रि. (धर्मोऽस्त्यस्य इन् तल्+टाप्त्व) धर्मवाणाय न धर्मधर्मित्वमतीवभेदो वृत्त्याऽस्ति चेन्न त्रितयं चकास्ति' - अन्ययोगव्यव० ।
Jain Education International
११६३
धर्मिन् पुं. (धर्मः अस्त्यस्य इनि) विष्णु, अन्वयी द्रव्य, साध्य धर्मनो आधारभूत पार्थ 'धर्मधर्मिसमुदायरूपपक्षस्य वचनं प्रतिज्ञा' - न्यायदी० । (त्रि.) धर्मवाणु, -कल्पवृक्षफलधर्मिकाङ्क्षितम् - रघु० ११ । ५० । धार्मिङ, धर्मनिष्ठ, धर्मात्मा -धर्माधारतया धर्मी - शाङ्करभाष्यम् । धर्मिष्ठ त्रि. ( अतिशयेन धर्मवान् मतुपो लोपः इष्ठन् प्रत्ययश्च) अतिशय धार्मिङ, धर्म तत्पर, साधु, पवित्र. (पुं.) विष्णु.
धर्मीपुत्र पुं. (धर्मी द्विधा नाट्यधर्मी लोकधर्मी च तस्याः पुत्रः ) नट, नारडियो, (खेडटर') धर्मीयस् त्रि. (अतिशयेन धर्मवान् ईयस्) अत्यंत धार्मिक,
ધર્મપરાયણ.
धर्मेन्द्र, धर्मेश, धर्मेश्वर पुं. (धर्मे इन्द्र इव रक्षकत्वात् / धर्मस्य ईश:- ईश्वरः ) धर्मराभ, यम. (पुं. जै. प्रा. धम्मीसर) भरतक्षेत्रमां थ गयेस गर्छ योवीसीना २०मा तीर्थरनुं नाम (त्रि धर्मस्य ईश्वरः) धर्मना માલિક, ધર્મના રક્ષક, ધર્મ પ્રતિપાદન કરનાર गराधराहि वगेरे -'सदृष्टिज्ञानवृत्तानि धर्मं धर्मेश्वराः विदुः ' -रत्नकरण्डश्रा० ।
धर्मेयु (पुं.) पौरव वंशमां पेछा थयेल रौद्राश्व रामनो पुत्र. धर्मोत्तर त्रि. (धर्मः उत्तरः प्रधानमस्य) धर्मप्रधान, धर्म જેમાં પ્રધાન હોય તે.
धर्मोपदेश पुं. (धर्मः उपदिश्यतेऽनेन उपदिश् + करणे घञ् वा) धर्मशास्त्र, धर्मनो उपदेश. धर्मोपदेशक त्रि., पुं. (धर्ममुपदिशति, उप + दिश् + ण्वुल् )
धर्मनी (उपदेश ४२नार. (पुं.) धर्माचार्य-गुरु. धर्मोपध त्रि. (धर्म उपधा यस्य) ढोंगी, पाखंडी, हॉलिड धर्मोपेत, धर्म्य त्रि. ( धर्मेण उपेतः / धर्मादनपेतम् यत् )
ધાર્મિક, ધર્મશીલ, ધર્મથી પામવાલાયક, ધર્મથી બહા૨ नये -'धर्म्यं कर्म यशस्यं च ' - सागरध० ।धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यतेभग० २ । ३१ । - न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः - दायभागः ।
धर्म्यविवाह पुं. (धर्म्यः धर्म्मा विवाहः धर्ममूलो विवाहो वा) धर्मयुक्त विवाह - धर्म्येष्वेव विवाहेषु कालपरीक्षणं नाधर्म्येषु - उद्वाहतत्त्वम् ।
For Private & Personal Use Only
www.jainelibrary.org